०७ उपनयनप्रकरणम्

१० ०१ उपनयनं व्याख्यास्यामः

१० ०१ उपनयनं व्याख्यास्यामः ...{Loading}...

उपनयनं व्याख्यास्यामः १

१० ०२ गर्भाष्टमेषु ब्राह्मणमुपनयीत

१० ०२ गर्भाष्टमेषु ब्राह्मणमुपनयीत ...{Loading}...

गर्भाष्टमेषु+++(=गर्भवर्षाद्य्-अष्टमं येषां तेषु [वर्षेषु])+++ ब्राह्मणम् उपनयीत २

१० ०३ गर्भैकादशेषु राजन्यम्

१० ०३ गर्भैकादशेषु राजन्यम् ...{Loading}...

गर्भैकादशेषु राजन्यं
गर्भद्वादशेषु वैश्यम् ३

१० ०४ वसन्तो ग्रीष्मश्

१० ०४ वसन्तो ग्रीष्मश् ...{Loading}...

वसन्तो ग्रीष्मश् शरद् इत्य् ऋतवो वर्णानुपूर्व्येण ४

१० ०५ ब्राह्मणान् भोजयित्वाशिषो

१० ०५ ब्राह्मणान् भोजयित्वाशिषो ...{Loading}...

ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा कुमारं भोजयित्वा
+++(उपनयने - एवमन्तं पित्रादेः कर्म । अथाचार्यः उष्णाश्शीताश्चापः संसृजति।)+++
ऽनुवाकस्य प्रथमेन यजुषाऽपः +++(“उष्णेनवाय” वित्येतेन)+++ संसृज्योष्णाश् शीतास्व् आनीय +++(न शीता उष्णासु)+++

हरदत्तो ऽत्र

०१ उष्णेन वायवुदकेनेह्यदितिः ...{Loading}...

+++(उष्णा आपः शीतास्वानयति)+++ उ॒ष्णेन॑ वायवुद॒केनेह्य्, अदि॑तिः॒ केशान्॑ वपतु

उत्तरया +++(आप उन्दन्त्विऽत्येतया)+++ शिर उनत्ति ५

०२ आप उन्दन्तु ...{Loading}...

+++(शिरस उन्दनम् = आर्द्रीकरणम्)+++ आप॑ उन्दन्तु जी॒वसे॑
दीर्घायु॒त्वाय॒ वर्च॑से ।
ज्योक् च॒ सूर्यं॑ दृ॒शे ।

१० ०६ त्रींस्त्रीन्

१० ०६ त्रींस्त्रीन् ...{Loading}...

त्रींस्त्रीन् दर्भान् अन्तर्धायोत्तराभिश् चतसृभिः +++(“येनावपत्"इत्यादिभिः)+++ प्रतिमन्त्रं प्रतिदिशं प्रवपति ६

०३ येनावपत्सविता क्षुरेण ...{Loading}...

+++(प्राच्यान्दिशि)+++ येनाव॑पत् सवि॒ता क्षु॒रेण॒
सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् ।
तेन॑ ब्रह्माणो! वपते॒दम् अ॒स्या-
ऽऽयु॑ष्मा॒ञ् जर॑दष्टि॒र् यथा ऽस॑द् अ॒यम्
अ॒सौ +++(←अत्रोहः)+++।

०४ येन पूषा ...{Loading}...

+++(दक्षिणतः)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत्
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।

०५ येन भूयश्चरात्ययञ्ज्योक्च ...{Loading}...

+++(पश्चात्)+++ येन॒ भूय॒श् चरा॑त्य् अ॒यञ्,
ज्योक् च॒ पश्या॑ति॒ सूर्य॑म् ।
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।

०६ येन पूषा ...{Loading}...

+++(उत्तरे)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत्
तेन॑ ते वपाम्य् असा॒व्+++(←अत्रोहः)+++
आयु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक् सु॒मना॒ असाः॑

१० ०७ वपन्तमुत्तरयानुमन्त्रयते

१० ०७ वपन्तमुत्तरयानुमन्त्रयते ...{Loading}...

वपन्तम् उत्तरया +++(“यत् क्षुरेण” इत्य् एतया)+++ ऽनुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा ७

०७ यत्क्षुरेण मर्चयता ...{Loading}...

+++(नापितम् अनुमन्त्रयति-)+++ यत् क्षु॒रेण॑ म॒र्चय॑ता +++(=तीक्ष्णेन)+++
सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशान्॑ ।
शुन्धि॒ शिरो॒, मास्यायुः॒ प्रमो॑षीः

१० ०८ आनडुहे शकृत्पिण्डे

१० ०८ आनडुहे शकृत्पिण्डे ...{Loading}...

आनडुहे शकृत्पिण्डे यवान् निधाय तस्मिन् केशान् उपयम्योत्तरया +++(“उप्त्वाय केशा"नित्येतया)+++ उम्बर-मूले दर्भ-स्तम्बे वा निदधाति ८

०८ उप्त्वाय केशान् ...{Loading}...

उ॒प्त्वास्य॒ केशा॒न्॒ वरु॑णस्य॒ राज्ञो॒,
बृह॒स्पति॑स् सवि॒ता सोमो॑ अ॒ग्निः ।
तेभ्यो॑ +++(=केशेभ्यः)+++ नि॒धानं॑ बहु॒धा ऽन्व॑विन्दन्न्
अन्त॒रा द्यावा॑पृथि॒वी अ॒पस् सुवः॑ ॥

१० ०९ स्नातम् अग्नेर्

१० ०९ स्नातम् अग्नेर् ...{Loading}...

स्नातम् +++(शुचि-वाससं बद्ध-शिखं यज्ञोपवीतिनम्)+++ अग्नेर् उपसमाधानाद्य् आज्य-भागान्ते +++(शम्याः परिध्यर्थे, सकृत्पात्रप्रयोगः)+++
पालाशीं समिधम् उत्तरया +++(“आयुर्दा देव"इत्येतया ऽऽचार्योक्तया)+++ ऽऽधाप्य

०१ आयुर्दा देव ...{Loading}...

आ॒यु॒र्दा दे॑व ज॒रसं॑ गृणा॒नो
घृ॒त+++(√ क्षरणदीप्त्यो)+++-प्र॑तीको+++(=अवयवो)+++ घृ॒त-पृ॑ष्ठो अग्ने ।
घृ॒तं पिब॑न्न् अ॒मृत॒ञ् चारु॒ गव्यं॑
पि॒तेव॑ पु॒त्रञ् ज॒रसे॑ नये॒मम् ।

उत्तरेण अग्निं, दक्षिणेन पदा ऽश्मानम् आस्थापयत्य् - आतिष्ठेति ९
+++(तत्रैव चावस्थापनं यावत् तिष्ठति। )+++

०२ आतिष्ठेममश्मानमश्मेव त्व२म् ...{Loading}...
०१ आतिष्ठेममश्मानमश्मेव त्व२म् ...{Loading}...

आति॑ष्ठे॒मम् अश्मा॑न॒म्
अश्मे॑व॒ त्व२ꣳ स्थि॒रा+++(रो पुंसि)+++ भ॑व ।
अ॒भिति॑ष्ठ पृतन्य॒तस्+++(=पृतनाकामान्)+++
सह॑स्व पृतनाय॒तः+++(=पृतनाकामान्)+++ ।+++(र५)+++

१० १० वासः

१० १० वासः ...{Loading}...

वासः सद्यःकृत्तोतम् +++(=सद्यः कृत्तम् ऊतं च - विनूतनम्)+++ उत्तराभ्याम् +++(“रेवतीस्त्वे"त्येताभ्यां)+++ अभिमन्त्र्य

०३-०४ रेवतीस्त्वा व्यक्ष्णन्कृत्तिकाश्चाकृन्त२म् ...{Loading}...

+++(नक्षत्रेषु)+++ रे॒वती॑स् त्वा॒ व्य॑क्ष्ण॒न्+++(=व्यध्वंसयन् [मेषादिभ्यः])+++
कृत्ति॑का॒श् चाकृ॑न्त२ꣳस् त्वा ।
धियो॑ ऽवय॒न्न्, अव॒ ग्न+++(=देवता)+++ आ॑वृञ्जन्त्+++(=अच्छिन्दन्)+++
स॒हस्र॒म् अन्ताꣳ॑+++(=दशासूत्राणि)+++ अ॒भितो॑ अयच्छन्न्

दे॒वीर् दे॒वाय॑ +++(वस्त्र)+++परि॒धी+++(धौ)+++ स॑वि॒त्रे ।
म॒हत् तद् आ॑साम् अभवन् महित्व॒नम्+++(=महत्वम्)+++ ।+++(र४)+++

वासः-परिधापनम्

उत्तराभिस्तिसृभिः +++(“या अकृन्त"न्नित्येताभिः)+++ परिधाप्य

+++(पूर्वमन्त्रस्योल्लेखो ऽत्र)+++

०५ या अकृन्तन्नवयन् ...{Loading}...

या अकृ॑न्त॒न्न् अव॑य॒न्॒ या अत॑न्वत॒
याश् च॑ दे॒वीर् +++(वस्त्रस्य)+++ अन्ता॑न् अ॒भितो॑ ऽददन्त+++(←दद् दाने)+++ ।
तास् त्वा॑ दे॒वीर् ज॒रसे॒ संव्य॑य॒न्त्व्
आयु॑ष्मान् इ॒दं परि॑धत्स्व॒ वासः॑ ।

०६ परिधत्त धत्त ...{Loading}...

परि॑धत्त धत्त॒ वास॑सैनꣳ
श॒तायु॑षं कृणुत दी॒र्घम् आयुः॑ ।
बृह॒स्पतिः॒ प्राय॑च्छ॒द् वास॑ ए॒तत्
सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ ।

०७ जराङ् गच्छासि ...{Loading}...

ज॒रां ग॑च्छासि॒, परि॑धत्स्व॒ वासो॒
भवा॑ कृष्टी॒नाम्+++(=मनुष्याणां)+++ अ॑भिशस्ति॒-पावा॑+++(ता)+++ ।
श॒तञ् च॑ जीव श॒रद॑स् सु॒वर्चा॑
रा॒यश् च॒ पोष॒म् उप॒ संव्य॑यस्व +++(वासो यथा रायस्पोषं भवति तथा)+++।

परिहितम् उत्तरयानुमन्त्रयते +++(“परीदं वास”)+++ १०

+++(परिहितवन्तं कुमारम् उत्तरयानुमन्त्रयते)+++

०८ परीदं वासो ...{Loading}...

परी॒दं वासो॒ अधि॑+++(+अ)+++धास् स्व॒स्तये
ऽभू॑र् आपी॒नाम्+++(=आप्तानां)+++ अ॑भिशस्ति॒-पावा॑+++(ता!)+++ ।
श॒तञ् च॑ जीव श॒रदः॑ पुरू॒चीर्+++(=बहुगतीः)+++
वसू॑नि चा॒र्यो वि॑भजासि॒ जीवन्न्॑

१० ११ मौञ्जीम् मेखलाम्

१० ११ मौञ्जीम् मेखलाम् ...{Loading}...

मौञ्जी

मौञ्जीं मेखलां त्रिवृतां+++(तं)+++ त्रिःप्रदक्षिणम् उत्तराभ्यां +++(“इयं दुरुक्ता"दित्येताभ्यां कुमारोक्ताभ्यां)+++ परिवीय

०९ इयन् दुरुक्तात्परिबाधमाना ...{Loading}...

इ॒यं दुरु॑क्तात् परि॒बाध॑माना॒
शर्म॒ वरू॑थं+++(=वरणीयं)+++ पुन॒ती न॒ आगा॑त्
प्रा॒णा॒पा॒नाभ्यां॒ बल॑म् आ॒भर॑न्ती
प्रि॒या दे॒वानाꣳ॑ सु॒भगा॒ मेख॑ले॒यम् ।

१० ऋतस्य गोप्त्री ...{Loading}...

ऋ॒तस्य॑ गो॒प्त्री, तप॑सः पर॒स्+++(=प्र)+++पी+++(=पात्री)+++
घ्न॒ती रक्ष॒स् सह॑माना॒ अरा॑तीः ।
सा न॑स् सम॒न्तम् अनु॒ परी॑हि भ॒द्रया॑
भ॒र्तार॑स्+++(=बिभ्राणाः)+++ ते मेखले॒ मा रि॑षाम ।

अजिनमन्त्रः

+अजिनम् उत्तरमुत्तरया +++(मित्रस्य चक्षुरित्येतया कुमारोक्तया)+++ ११

+++(धर्मसूत्रेषु - “क्षत्र-वृद्धिम् इच्छन् वस्त्राण्य्, एवोभय-वृद्धिम् इच्छन्न् उभयमिति हि ब्राह्मणम् ९” इत्यादि विकल्पा उक्ताः। तस्मिन् पक्षे ऽजिनप्रतिनिधित्वेन प्रायेण ग्राह्यं वस्त्रम्। )+++

११ मित्रस्य चक्षुर्धरुणम् ...{Loading}...

मि॒त्रस्य॒ चक्षु॒र्, धरु॑णं॒ बली॑य॒स्
तेजो॑ यश॒स्वि स्थवि॑र॒ꣳ॒ समि॑द्धम् ।
अ॒ना॒ह॒न॒स्यं+++(=अधूर्तयोग्यं)+++ वस॑नञ् जरि॒ष्णु
परी॒दं वा॒ज्य्+++(=अन्नवत्)+++ अजिन॑न् दधे॒ ऽहम् ॥ (२)

१० १२ उत्तरेणाग्निन् दर्भान्

१० १२ उत्तरेणाग्निन् दर्भान् ...{Loading}...

उदकाञ्जलिम् अस्मा अञ्जलाव् +++(प्रोक्षणार्थम्)+++ आनीयोत्तरया +++(“समुद्रादूर्मि"रित्येतया)+++ त्रिः प्रोक्ष्य +++(कुमार-कृत्यम् एतत्। आचार्यः प्रोक्षति तत इति विश्वासः। सकृत् मन्त्रेण, द्विस्तूष्णीम् ।)+++

+++(प्रोक्षणमन्त्रः)+++

०२ समुद्रादूर्मिर्मधुमां उदारदुपांशुना ...{Loading}...

स॒मु॒द्राद् ऊ॒र्मिर् मधु॑मा॒ꣳ॒ उदा॑रद् +++(=उदागमद् [एतैः प्रोक्षणबिन्दुभिः])+++
उपा॒ꣳ॒शुना॒+++(=उपांशैः →अंशुनिभैः)+++ सम् अ॑मृत॒त्वम् अ॑श्याम्
इ॒मे नु ते र॒श्मय॒स् सूर्य॑स्य॒
येभि॑स् सपि॒त्वं+++(=समानपानं)+++ पि॒तरो॑ न॒ आय॑न्

+++(यैः रश्मिभिस् सह वामदेवस्य पितरो सोमपानं कृतवन्तः , तत्कारणका बिन्दवो मयि पतिताः )+++

हस्तग्रहणम्

उत्तरैर् +++(अग्निष्टे हस्तमग्रमीदित्यादिभिः)+++ दक्षिणे हस्ते गृहीत्वा +++(- प्रतिमन्त्रं ग्रहणावृत्तिः)+++

०३-१२ अग्निष्टे हस्तमग्रभीत्सोमस्ते ...{Loading}...

अ॒ग्निष् टे॒ हस्त॑म् अग्रभी+++(ही)+++त्
सोम॑स् ते॒ हस्त॑म् अग्रभीत्
स॒वि॒ता ते॒ हस्त॑म् अग्रभीत्।
सर॑स्वती ते॒ हस्त॑म् अग्रभीत्।
पू॒षा ते॒ हस्त॑म् अग्रभीत्।
अ॒र्य॒मा ते॒ हस्त॑म् अग्रभीत्।
अꣳशु॑स् ते॒ हस्त॑म् अग्रभीत्।
भग॑स् ते॒ हस्त॑म् अग्रभीत्।
मि॒त्रस् ते॒ हस्त॑म् अग्रभीत्।
मि॒त्रस् त्वम् अ॑सि॒ धर्म॑णा॒,
ऽग्निर् आ॑चा॒र्यस् तव॑ ।+++(५)+++

+++(कीदृशश्च सः? मित्रं देवा अब्रुवन्त - सोमं राजानं हनामेति। सो ऽब्रवीन् - नाहं सर्वस्य वा अहं मित्रम् अस्मि ।)+++

परिदानम्

उत्तरैर् +++(“अग्नये त्वा परिददामी"त्यादिभिः)+++ देवताभ्यः परीदाय

+++(असौशब्दस्य स्थाने माणवकस्य नाम निर्देशः संबुद्ध्या ॥)+++

१३ -२३ अग्नये त्वा ...{Loading}...

+++(असौशब्दस्य स्थाने माणवकस्य नाम निर्देशः संबुद्ध्या, स्वरं विना ॥)+++

अ॒ग्नये॑ त्वा॒ परि॑ददाम्य्+++(→रक्षार्थे दानं परिदानम्)+++ असौ।
सोमा॑य त्वा॒ परि॑ददाम्य् असौ।
स॒वि॒त्रे त्वा॒ परि॑ददाम्य् असौ।
सर॑स्वत्यै त्वा॒ परि॑ददाम्य् असौ।
मृ॒त्यवे॑ त्वा॒ परि॑ददाम्य् असौ।
य॒माय॑ त्वा॒ परि॑ददाम्य् असौ।
ग॒दाय॑ त्वा॒ परि॑ददाम्य् असौ।
अन्त॑काय त्वा॒ परि॑ददाम्य् असौ।
अ॒द्भ्यस् त्वा॒ परि॑ददाम्य् असौ।
ओष॑धीभ्यस् त्वा॒ परि॑ददाम्य् असौ।
पृ॒थि॒व्यै त्वा॒ सवै॑श्वान॒रायै॒+++(←उदात्तद्वयम्??)+++ परि॑ददाम्य् असौ ।

उपनयनम्

उत्तरेण यजुषा +++(“देवस्य त्वा सवितुः” इत्येतेन स्वसमीपं)+++ +उपनीय

२४ देवस्य त्वा ...{Loading}...

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व+++(=अनुज्ञायाम्)+++ उप॑नये॒ ऽसौ +++(←नामनिर्देशः पूर्ववत् । केचित्तु - अन्तोदात्तस्य पाठात् आचार्यस्य नाम्नः प्रथमया निर्देशं मन्यन्ते ॥ )+++ ।

सुप्रजा इति +++(“सुपोषः पोषै"रित्येवमन्तम्)+++ दक्षिणे कर्णे जपति १२

+++(कर्णे जपः)+++

२५ सुप्रजाः प्रजया ...{Loading}...

सु॒प्र॒जाः प्र॒जया॑ भूयास्,
सु॒वीरो॑ वी॒रैस्,
सु॒वर्चा॒ वर्च॑सा,
सु॒पोषः॒ पोषैः॑ ।
+++(→सूपसर्ग-बहुव्रीहाव् उत्तरपदादिर् उदात्तः। )+++

११ ०१ ब्रह्मचर्यमागामिति कुमार

११ ०१ ब्रह्मचर्यमागामिति कुमार ...{Loading}...

“ब्रह्मचर्यम् आगाम्” इति +++(सवित्रा प्रसूत इत्येवमन्तो मन्त्रः)+++ कुमार आह १

+++(कुमारस्य मन्त्रः)+++

२६ ब्रह्मचर्यमागामुप मानयस्व ...{Loading}...

ब्र॒ह्म॒चर्य॒म् आगा॒म्, उप॒ माऽऽन॑यस्व, दे॒वेन॑ सवि॒त्रा प्रसू॑तः+++(=अनुज्ञातः)+++ ।

११ ०२ प्रष्टम् परस्य

११ ०२ प्रष्टम् परस्य ...{Loading}...

प्रष्टं परस्य प्रतिवचनं कुमारस्य २

२७ को नामासि ...{Loading}...

+++(आचार्यः-)+++ को नामा॑सि?
+++(ब्रह्मचारी-)+++ अ॒सौ+++(←नामनिर्देशः प्रथमया)+++ नामा॑ऽस्मि।
+++(आचार्यः-)+++ कस्य॑ ब्रह्मचा॒र्य॑सि असौ+++(←नामनिर्देशस्संबुद्ध्या)+++?
+++(ब्रह्मचारी-)+++ “प्रा॒णस्य॑ ब्रह्मचा॒र्य् अ॑स्मि अ॒सौ”+++(←स्वनामनिर्देशः प्रथमया)+++।

११ ०३ शेषम् परो

११ ०३ शेषम् परो ...{Loading}...

शेषं +++(“एष ते देव सूर्ये”)+++ परो +++(आचार्यः)+++ जपति ३

२८ एष ते ...{Loading}...

+++(आचार्यः-)+++ ए॒ष ते॑ देव सूर्य ब्रह्मचा॒री।
तं गो॑पाय, स॒ मा मृ॑त।
ए॒ष ते॑ सूर्य पु॒त्रस्, स दी॑र्घा॒युस्, स॒ मा मृ॑त ।
याꣳ स्व॒स्तिम् अ॒ग्निर् वा॒युस् सूर्य॑श् च॒न्द्रमा॒ आपो ऽनु॑ स॒ञ्चर॑न्ति॒,
ताꣳ स्व॒स्तिम् अनु॒ सञ्च॑रासौ+++(←नामनिर्देशस्संबुद्ध्या)+++ ।

११ ०४ प्रत्यगाशिषञ् चैनम्

११ ०४ प्रत्यगाशिषञ् चैनम् ...{Loading}...

प्रत्यगाशिषं +++(आत्मगाम्याशीःफलं यस्मिन्मन्त्रे,अध्वनामित्यारभ्य आ उपनयनसमाप्तेर्ये प्रत्यगाशिषो मन्त्राः"योगे"इत्यादयः )+++ चैनं वाचयति ४

२९ अद्ध्वनामद्ध्वपते श्रेष्ठस्याद्ध्वनः ...{Loading}...

+++(ब्रह्मचारी सूर्यम् प्रति-)+++ अध्व॑नाम् अध्वपते॒ +++(सूर्य)+++ श्रेष्ठ॒स्याऽध्व॑नः॒ +++(ब्रह्मचर्यामार्गस्य)+++ पा॒रम् अ॑शीय ॥ (3)

११ ०५ उक्तमाज्यभागान्तम्

११ ०५ उक्तमाज्यभागान्तम् ...{Loading}...

उक्तम् आज्यभागान्तम् +++(“आ॒यु॒र्दा दे॑व …” इति समिदाधाने)+++ ५

११ ०६ अत्रैनमुत्तरा आहुतीर्हावयित्वा

११ ०६ अत्रैनमुत्तरा आहुतीर्हावयित्वा ...{Loading}...

अत्रैनम् उत्तरा +++(“योगे योगे” इत्येकादर्शचः)+++ आहुतीर् हावयित्वा जयादि प्रतिपद्यते ६

+++(तत्र द्वितीयचतुर्थौ “इममग्न आयुषे” “अग्निष् ट आयुः प्रतराम्” इति लिङ्गविरोधात् “आयुर्दा देव जरसम्” इतिवत् स्वयमेव ब्रूयात्, नैनं वाचयति । प्रधान-होमेषु हावयित्वेति वचनाद् उपहोमेष्व् आचार्य एव कर्ता।)+++

+++(ते च सर्वे माणवकस्यैव । द्वितीयचतुर्थाव् आचार्यस्येत्येके ।)+++

०१ योगेयोगे तवस्तरम् ...{Loading}...
०७ योगेयोगे तवस्तरं ...{Loading}...

+++(रथादि)+++योगे॑योगे त॒वस्+++(=गति[वत्])+++त॑र॒व्ँ
वाजे॑वाजे हवामहे ।
+++(वयं स्तोतृत्वेन)+++ सखा॑य॒+++(ः)+++ इन्द्र॑म् ऊ॒तये᳚ ।+++(५)+++

०२ इममग्न आयुषे ...{Loading}...

इ॒मम् अ॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि
ति॒ग्मम् ओजो॑ वरुण॒ सꣳशि॑शाधि
मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ॒
विश्वे॑ देवा॒ जर॑दष्टि॒र् यथा ऽस॑त् +++(जनः)+++॥

(अग्नि-वरुण-सोमादिति-विश्वेभ्यः देवेभ्यः इदन्न मम ।)

०३ शतमिन्नु शरदो ...{Loading}...
०९ शतमिन्नु शरदो ...{Loading}...

श॒तम् इन् नु श॒रदो॒ अन्ति॑+++(कं)+++ देवा॒,
यत्रा॑ नश् च॒क्रा+++(क्रुः)+++ ज॒रस॑न् त॒नूना॑म् ।
पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒
+++(तादृशे काले)+++ मा नो॑ म॒ध्या री॑रिष॒ताऽऽयु॒र् +++(आ स्वतो)+++गन्तोः॑+++(=गमनात्)+++ ।+++(४)+++

(दे॒वेभ्यः॒ इद॒न्न मम॑ । )

०४ अग्निष्ट आयुः ...{Loading}...

अ॒ग्निष् ट॒ आयुः॑ प्र+++(कृष्ट)+++त॒रां द॑धात्व्
अ॒ग्निष् टे॒ पुष्टिं॑ प्रत॒रां कृ॑णोतु
इन्द्रो॑ म॒रुद्भि॑र् ऋतु॒-धा +++(पुष्टिं)+++ कृ॑णोत्व्
आदि॒त्यैस् ते॒ वसु॑भि॒र् आ द॑धातु

(अग्नीन्द्र-मरुद्-आदित्य-वसुभ्य इदन्न मम ।)

०५ मेधाम् मह्यमङ्गिरसो ...{Loading}...

मे॒धां मह्य॒म् अङ्गि॑रसो
मे॒धाꣳ स॑प्तऋ॒षयो॑ ददुः
मे॒धां मह्यं॑ प्र॒जाप॑तिर्
मे॒धाम् अ॒ग्निर् द॑दातु मे ।

(अङ्गिरस्-सप्तर्षि-प्रजापति+अग्निभ्यः इदन्न मम । )

०६ अप्सरासु या ...{Loading}...

अ॒प्स॒रासु॒ या मे॒धा
ग॑न्ध॒र्वेषु॑ च॒ यद् यशः॑ ।
दैवी॒ या मा॑नु॒षी मे॒धा
सा मामा वि॑शतादि॒ह ।

(मेधायशोभ्याम् इदन्न मम ।)

१९ इमं मे ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥

११ तत्त्वा यामि ...{Loading}...

तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो +++(=अक्रुध्यन्)+++ वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः

०४ त्वं नो ...{Loading}...

त्वन् नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्
दे॒वस्य॒ हेडो+++(=क्रोधो )+++ ऽव॑ यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
यजि॑ष्ठो॒ +++(हविर्)+++वह्नि॑तम॒श् शोशु॑चानो॒+++(=देदीप्यमानः)+++
विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य् अ॒स्मत् ।

०५ स त्वं ...{Loading}...

स त्वन् नो॑ अग्ने ऽव॒मो+++(=मूलभूतो)+++ भ॑व॒+ऊ॒ती+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
नेदि॑ष्ठो+++(=अन्तिकतमो)+++ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ+++(=व्युष्टायाम्)+++ ।
अव॑ यक्ष्व नो॒ वरु॑णँ॒, ररा॑णो
वी॒हि+++(=खाद)+++ मृ॑डी॒कँ+++(=सुखयितारं [हविः])+++ सु॒हवो॑ न एधि

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

१६ त्वमग्ने अयाऽस्यया ...{Loading}...

त्वम् अ॑ग्ने अ॒या+++(=एतव्यः/ प्रत्येता)+++ ऽस्य्
अ॒या सन् मन॑सा हि॒तः
अ॒या सन् ह॒व्यम् ऊ॑हिषे॒
ऽया नो॑ धेहि भेष॒जम् ॥ (4)

११ ०७ परिषेचनान्तङ्

११ ०७ परिषेचनान्तङ् ...{Loading}...

परिषेचनान्तं कृत्वा
ऽपरेणाग्निम् उदग्-अग्रं कूर्चं निधाय
तस्मिन्न् उत्तरेण +++(“राष्ट्रभृदसि"इत्यनेन)+++ यजुषोपनेता +++(आचार्यः)+++ +उपविशति ७

१२ राष्ट्रभृदस्याचार्यासन्दी मा ...{Loading}...

+++(हे कूर्च!)+++ रा॒ष्ट्र॒भृद् अ॑स्य् आचार्याऽऽस॒न्दी, मा त्वद्+++(तः)+++ यो॑षम्+++(←यौतिः पृथग्भावे)+++ ।

११ ०८ पुरस्तात्प्रत्यङ्ङासीनः कुमारो

११ ०८ पुरस्तात्प्रत्यङ्ङासीनः कुमारो ...{Loading}...

पुरस्तात् प्रत्यङ्ङ् आसीनः कुमारो दक्षिणेन पाणिना दक्षिणं पादम् अन्वारभ्य +++(=उपसंगृह्य)+++ आह “सावित्रीं भो अनुब्रूहि” इति ८

११ ०९ तस्मा अन्वाह

११ ०९ तस्मा अन्वाह ...{Loading}...

तस्मा अन्वाह - “तत् सवितुर्” इति ९

१३ तत्सवितुर्वरेण्यमित्येषा ...{Loading}...
१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

११ १० पच्छोऽर्धर्चशस्ततस्सर्वाम्

११ १० पच्छोऽर्धर्चशस्ततस्सर्वाम् ...{Loading}...

पच्छो ऽर्धर्चशस् ततस् सर्वाम् १०

११ ११ व्याहृतीर्विहृताः

११ ११ व्याहृतीर्विहृताः ...{Loading}...

व्याहृतीर् विहृताः - पादादिष्व् अन्तेषु वा, तथार्धर्चयोर्, उत्तमां कृत्स्नायाम् ११

(आद्युच्चारणपक्षे)

पादशः

ओं भूस् तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्।
ओं भुव॒र् +++(पापादि)+++भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←ध्यै ध्याने / धी आराधने)+++ ।
ओं सुव॒र् धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

अर्धशः पूर्णश्श्च

ओं भूस् तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म् +++(पापादि)+++भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←ध्यै ध्याने / धी आराधने)+++ ।
ओं भुव॒र् धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

ओं सुव॒स्

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

पुनः पूर्णोच्यते कैश्चित्

ॐ भूर्-भुव॒स्-सुव॒स्

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

११ १२ कुमार उत्तरेण

११ १२ कुमार उत्तरेण ...{Loading}...

कुमार उत्तरेण +++(“वृधमसौ सोभ्ये"त्यनेन, असावित्यनेन प्राणोऽभिधीयते)+++ मन्त्रेणोत्तरमोष्ठम् उपस्पृशते १२

१४ अवृधमसौ सौम्य ...{Loading}...

+++(सावित्रीग्रहणात्)+++ अवृ॑धम् अ॒सौ+++(←प्राण-सम्बोधने)+++ सौ॑म्य प्रा॒ण, स्वं मे॑ गोपाय ।+++(५)+++

११ १३ कर्णावुत्तरेण

११ १३ कर्णावुत्तरेण ...{Loading}...

कर्णावुत्तरेण +++(“ब्रह्मण आणी स्थ"इत्यनेन)+++ १३

१५ ब्रह्मण आणी ...{Loading}...

+++(सावित्री)+++ब्रह्म॑ण+++(=मन्त्रस्य)+++ आ॒णी+++(=कीले)+++ स्थः॑ ॥+++(५)+++

११ १४ दण्डमुत्तरेणाऽऽदत्ते

११ १४ दण्डमुत्तरेणाऽऽदत्ते ...{Loading}...

+++(पलाश-)+++दण्डमुत्तरेणाऽऽदत्ते +++(“सुश्रवस्सुश्रवस"मित्यनेन)+++१४

०१ सुश्रवस्सुश्रवसम् मा ...{Loading}...

सु॒श्रव॑स् +++(पलाश!)+++ सु॒श्रव॑सं मा कुरु।+++(५)+++
यथा॒ त्वꣳ सु॒श्रव॑स् सु॒श्रवा॑ अस्य्, ए॒वम् अ॒हꣳ सु॒श्रव॑स् सु॒श्रवा॑ भूयासम्॥
यथा॒ त्वꣳ सु॒श्रव॑स् सु॒श्रवो॑ दे॒वानां॑ निधिगो॒पो॑ ऽस्य्, ए॒वम॒हं ब्रा॑ह्म॒णानां॒ ब्रह्म॑णो निधि-गो॒पो भू॑यासम् ।+++(५)+++

११ १५ पालाशो दण्डो

११ १५ पालाशो दण्डो ...{Loading}...

पालाशो दण्डो ब्राह्मणस्य
नैय्यग्रोधस् स्कन्धजो ऽवाङ्ग्रो+++(=अवाञग्रः)+++ राजन्यस्य
बादर औदुम्बरो वा वैश्यस्य १५

११ १६ वार्क्षो दण्ड

११ १६ वार्क्षो दण्ड ...{Loading}...

वार्क्षो दण्ड इत्य् अवर्ण-संयोगेनैक उपदिशन्ति १६+++(5)+++

११ १७ स्मृतञ् च

११ १७ स्मृतञ् च ...{Loading}...

“स्मृतं च म” इत्य् एतद्वाचयित्वा

०२-१० स्मृतञ्च मे ...{Loading}...

स्मृ॒तञ् च॒ मे, ऽस्मृ॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
नि॒न्दा च॒ मे ऽनि॑न्दा च मे॒ - तन् म॑ उ॒भयं॑ व्र॒त२ꣳ,
श्र॒द्धा च॒ मे ऽश्र॑द्धा च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
वि॒द्या च॒ मे ऽवि॑द्या च मे॒ - तन् म॑ उ॒भयं॑ व्र॒त२ꣳ,
श्रु॒तञ् च॒ मे ऽश्रु॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तꣳ,
स॒त्यञ् च॒ मे ऽनृ॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
तप॑श् च॒ मे ऽत॑पश्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
व्र॒तञ् च॒ मे ऽव्र॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,

यद् ब्रा॑ह्म॒णानां॒ ब्रह्म॑णि+++(=वेदविषये)+++ व्र॒तम्,
यद् अ॒ग्नेस् +++(→यातृत्वं)+++ सेन्द्र॑स्य॒ +++(→प्राधान्यम्)+++ सप्र॑जापतिकस्य॒ +++(→स्रष्टृत्वं)+++ सदे॑वस्य॒ +++(→दातृत्वादि)+++ सदे॑वराजस्य॒ सम॑नुष्यस्य॒ +++(→प्रियवचनादि)+++ सम॑नुष्यराजस्य॒ +++(→प्रजारक्षणम्)+++ सपि॑तृकस्य॒ +++(→पुत्रोत्पत्ति)+++ सपि॑तृराजस्य॒ +++(यमस्य → सर्वसमत्वं)+++ सग॑न्धर्वाप्सर॒स्कस्य॑ +++(→परिचरणकौशलम्, उदात्तद्वयम्?? )+++,
यन् म॑ आ॒त्मन॑ आ॒त्मनि॑ व्र॒तन्,
तेना॒हꣳ सर्व॑व्रतो भूयासम् ।

वरदानम्

गुरवे वरं +++(अग्न्याधाने “गौर्वै वरः”(आप.श्रौ.४११४))+++ दत्त्वा

उत्थापनमन्त्रः

+उदायुषेत्य् उत्थाप्य

+++(कुमारो वदति -)+++

११ उदायुषा स्वायुषोदोषधीनाम् ...{Loading}...

उद् आयु॑षा स्वा॒युषा,
+उद् ओष॑धीना॒ꣳ॒ रसे॑न॒+,
+उत् प॒र्जन्य॑स्य॒ शुष्मे॑ण+++(=बलेन)++++
+उद् अ॑स्थाम्,
अ॒मृता॒ꣳ॒+++(=देवान्)+++ अनु॑ ।

आदित्योपस्थानम्

उत्तरैर् +++(“तच्चक्षुर्देव हितम्”)+++ आदित्यम् उपतिष्ठते १७

१२ तच्चक्षुर्देवहितम् पुरस्ताच्छुक्रमुच्चरत् ...{Loading}...

+++(सूर्यस्)+++ तच् चक्षु॑र् दे॒व+++(नि)+++हि॑तं पु॒रस्ता॑च् छु॒क्र+++(द्ध)+++म् उ॒च्चर॑त् ।

पश्ये॑म श॒रद॑श् श॒तं
जीवे॑म श॒रद॑श् श॒तं
नन्दा॑म श॒रद॑श् श॒तं
मोदा॑म श॒रद॑श् श॒तं
भवा॑म श॒रद॑श् श॒तꣳ
शृ॒णवा॑म श॒रद॑श् श॒तं
प्रब्र॑वाम श॒रद॑श् श॒तम्
अजी॑ताः स्याम श॒रद॑श् श॒तं
ज्योक्+++(=दीर्घकालं)+++ च॒ सूर्य॑न् दृ॒शे ।

११ १८ यङ् कामयेत

११ १८ यङ् कामयेत ...{Loading}...

यं कामयेत +++(मत्)+++ नायमाच्छिद्येतेति, तम् उत्तरया +++(“यस्मिन् भूतमि"त्येतया)+++ दक्षिणे हस्ते गृह्णीयात् १८

१३ यस्मिन्भूतञ्च भव्यञ्च ...{Loading}...

यस्मि॑न् भू॒तञ् च॒ भव्य॑ञ् च॒
सर्वे॑ लो॒कास् स॒माहि॑ताः ।
तेन॑ गृह्णामि त्वाम् अ॒हं,
मह्यं॑ गृह्णामि त्वाम् अ॒हं
प्र॒जाप॑तिना त्वा॒ मह्यं॑ गृह्णाम्य् असौ+++(→नामनिर्देशः)+++ ॥

११ १९ त्र्यहमेतमग्निन् धारयन्ति

११ १९ त्र्यहमेतमग्निन् धारयन्ति ...{Loading}...

+++(पित्रादयः)+++ त्र्यहम् एतम् अग्निं धारयन्ति १९

११ २० क्षारलवणवर्जनञ् च

११ २० क्षारलवणवर्जनञ् च ...{Loading}...

+++(त्र्यहम्)+++ क्षार-लवण-वर्जनं च २०

११ २१ ‘परित्वे’ ति

११ २१ 'परित्वे' ति ...{Loading}...

परि त्वेति परिमृज्य

०१ परि त्वाऽग्ने ...{Loading}...

परि॑ त्वाऽग्ने॒ परि॑मृजा॒म्य् आयु॑षा च॒ धने॑न च ।
सु॒प्र॒जाः प्र॒जया॑ भूयासꣳ,
सु॒वीरो॑ वी॒रैस्, सु॒वर्चा॒ वर्च॑सा, सु॒पोषः॒ पोषै॑स्, सु॒गृहो॑ गृ॒हैस्, सु॒पतिः॒ पत्या॑+++(→आचार्येण)+++, सुमे॒धा मे॒धया॑, सु॒ब्रह्मा॑ +++(स)+++ब्र॑ह्मचा॒रिभिः॑ ।

समिदाधानम्

तस्मिन्न् उत्तरैर् मन्त्रैस् +++(“अग्नये समिध"मित्यादिभिः द्वादशभिः प्रतिमन्त्रं)+++ समिध आदध्यात् २१

०२ अग्नये समिधमाहार्षम् ...{Loading}...

अ॒ग्नये॑ स॒मिध॒म् आहा॑र्षं
बृह॒ते जा॒तवे॑दसे ।
यथा॒ त्वम॑ग्ने स॒मिधा॑ समि॒द्ध्यस॑, ए॒वं माम् आयु॑षा॒ वर्च॑सा स॒न्या+++(=लाभेन)+++ मे॒धया॑ प्र॒जया॑ प॒शुभि॑र् ब्रह्मवर्च॒सेना॒न्नाद्ये॑न॒+++(=अन्नादनेन)+++ समे॑धय॒ स्वाहा॑ ।

०३ एधोऽस्येधिषीमहि स्वाहा ...{Loading}...

+++(हे समित्, अग्नेर्)+++ एधो॑+++(←इन्धी दीप्तौ)+++ ऽस्येधिषी॒महि॒ स्वाहा॑ ।

०४ समिदसि समेधिषीमहि ...{Loading}...
  • स॒मिद् अ॑सि समेधिषी॒महि॒ +++(अग्निं)+++ स्वाहा॑ ।
०५ तेजोसि तेजो ...{Loading}...
  • तेजो॑सि॒ तेजो॒ मयि॑ धेहि॒ स्वाहा॑ ।+++(५)+++
०६ अपो अद्यान्वचारिषम् ...{Loading}...

अपो॑+++(=कर्म)+++ अ॒द्य +अन्व॑चारिष॒ꣳ॒
+++(श्रद्धा)+++रसे॑न॒ सम॑सृक्ष्महि+++(=संसृष्टो भवेयम्। समगन्महीति शाकले)+++ ।
पय॑स्वाꣳ+++(→हविष्मान्)+++ अग्न॒ आग॑म॒न्
तं मा॒ सꣳसृ॑ज॒ वर्च॑सा॒ स्वाहा॑ ।

०७ सम् माऽग्ने ...{Loading}...

सं मा॑ऽग्ने॒ वर्च॑सा सृज
प्र॒जया॑ च॒ धने॑न च॒ स्वाहा॑ ।

०८ विद्युन्मे अस्य ...{Loading}...

वि॒द्युन्+++(र्)+++ मे॑ अस्य दे॒वा
इन्द्रो॑ वि॒द्यात् स॒हर्षि॑भिः॒ स्वाहा॑ ।+++(५)+++

०९ अग्नये बृहते ...{Loading}...

अ॒ग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॑ ।
+++(दिविनाको नामाग्निः इति ब्राह्मणम् ।)+++

१० द्यावापृथिवीभ्यां स्वाहा ...{Loading}...

द्यावा॑पृथि॒वीभ्या॒ꣳ॒ स्वाहा॑ ।

११ एषा ते ...{Loading}...

ए॒षा ते॑ अग्ने स॒मित्, तया॒ वर्द्ध॑स्व॒ चाप्या॑यस्व च॒, तया॒ऽहं वर्ध॑मानो भूयासम्, आ॒प्याय॑मानश्च॒ स्वाहा॑ ।

१२ यो माऽग्ने ...{Loading}...

यो मा॑ऽग्ने भा॒गिनꣳ॑ स॒न्तम्
अथा॑भा॒गञ् चिकी॑र्षति ।
अभा॒गम् अ॑ग्ने॒ तं कु॑रु॒
माम् अ॑ग्ने भा॒गिनं॑ कुरु॒ स्वाहा॑ ।+++(५)+++

१३ समिधमाधायाग्ने सर्वव्रतो ...{Loading}...

स॒मिध॑मा॒धाया॑ग्ने॒ सर्व॑व्रतो भूयास॒२ꣳ॒ स्वाहा॑ ।

११ २२ एवमन्यस्मिन्नपि

११ २२ एवमन्यस्मिन्नपि ...{Loading}...

एवम् अन्यस्मिन्न् अपि +++(अग्नौ, तस्मिन्न् एव वा धार्यमाणे -)+++ सदा ऽरण्याद् +++(न ग्राम्यात् फलवतः)+++ एधान् आहृत्य +++(समिदाधानं कुर्यात्)+++२२ +++(नात्र पलाशनियमः!)+++

११ २३ उत्तरया सँशास्ति

११ २३ उत्तरया सँशास्ति ...{Loading}...

उत्तरया +++(“ब्रह्मचार्यसी"त्येतया)+++ सँशास्ति २३ +++(बाढमिति प्रतिवचनम् ।)+++

१४ ब्रह्मचार्यस्य्, अपोऽशान ...{Loading}...

ब्र॒ह्म॒चा॒र्य् अ॑सि।
(वटुः - बाढम्।)

अपो॑ऽशान +++(नानिवेदितम् अन्नम्)+++।
(वटुः - बाढम्।)

कर्म॑ कुरु।
(वटुः - बाढम्।)

मा सुषु॑प्थाः।
+++(अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति एवंविधो वा स्वापाभावः ।)+++
(वटुः - बाढम्।)

भि॒क्षा॒च॒र्य॑ञ् चर। (वटुः - बाढम्।)

आ॒चा॒र्या॒धी॒नो भ॑व ।
(वटुः - बाढम्।)

११ २४ वासश्चतुर्थीमुत्तरयादत्तेऽन्यत्परिधाप्य

११ २४ वासश्चतुर्थीमुत्तरयादत्तेऽन्यत्परिधाप्य ...{Loading}...

+++(त्र्यहं मन्त्रवत्-परिहितमेव)+++ वासश् चतुर्थीम्+++(चतुर्थाहोरात्रे अहन्येव)+++ उत्तरया +++(“यस्य ते प्रथमवास्य"मित्येतया)+++ ऽऽदत्ते +++(=स्वीकरोति)+++

१५ यस्य ते ...{Loading}...

यस्य॑ ते प्रथमवा॒स्यꣳ॑+++(=प्रथमाच्छादितं)+++ हरा॑म॒स्
तं त्वा॒ विश्वे॑ अवन्तु दे॒वाः ।
तन् त्वा॒ भ्रात॑रस् सु॒वृधो॒ वर्ध॑मान॒म्
अनु॑ जायन्तां ब॒हव॒स् सुजा॑तम् ॥

ऽन्यत् परिधाप्य २४


  1. 10, 6, 7. The difference which Haradatta makes between the teacher who begins to shave him (pravapati) and the barber who goes on with shaving (vapantam) seems too artificial. ↩︎ ↩︎

  2. Haradatta: The teacher addresses the barber, &c. - Sudarśanārya: The mother of the boy or a Brahmacārin [comp. Sūtra 8] . . . addresses the teacher who shaves him. ↩︎ ↩︎

  3. Comp. above, II, 4, 3. ↩︎ ↩︎

  4. Comp. Āpast. Dharma-sūtra I, I, 2, 33; I, 3, 3 seq. ↩︎

  5. As to the words, ‘he initiates him’ (upanayati), comp. Śāṅkhāyana II, 2, 11. 12; Āśvalāyana I, 20, 4 &c. ↩︎