2 22

०१ या त ...{Loading}...

या त॑ ए॒षा र॑रा॒ट्या॑+++(=ललाट्या)+++ त॒नूर्
म॒न्योर् मृ॒ध्रस्य॒+++(=मृदुत्वस्य)+++ नाशि॑नी ।
तान् दे॒वा ब्र॑ह्मचा॒रिणो॒
विन॑यन्तु सुमे॒धसः॑ ।+++(५)+++

०२ यत्त एतन्मुखेऽमतम् ...{Loading}...

यत् त॑ ए॒तन् मुखे॑ ऽम॒तꣳ
र॒राट॒म्+++(=ललाटम्)+++ उद् इ॑व॒ विध्य॑ति ।
वि ते॒ क्रोध॑न् नयामसि॒
गर्भ॑म् अश्वत॒र्या इ॑व ।+++(५)+++

०३ अवज्यामिव धन्वनो ...{Loading}...

अव॑ज्याम् इव॒ धन्व॑नो
हृ॒दो म॒न्युं त॑नोमि ते ।
इन्द्राऽपा॑स्य+++(=अपनय)+++ फलि॒गम्+++(=उपस्थेन्द्रियं)+++ अ॒न्येभ्यः॒
पुरु॑षेभ्यो॒ ऽन्यत्र॒ मत् ।+++(५)+++

०४ यदहन् धनेन ...{Loading}...

यद् अ॒हं धने॑न॒ प्रप॒ण२ꣳश् च॑रामि॒
धने॑न देवा॒ धन॑म् इ॒च्छमा॑नः ।+++(५)+++
तस्मि॒न्त् सोमो॒ रुच॒म् आ द॑धात्व्
अ॒ग्निर् इन्द्रो॒ बृह॒स्पति॑श् च॒ स्वाहा॑ ।+++(र५)+++

०५ परि त्वा ...{Loading}...

परि॑ त्वा॒ गिरे॑र् अमि॒हं+++(←मिह सेचने)+++
परि॒ भ्रातुः॒ परि॒ष्+++(स्)+++वसुः॑ ।
परि॒ सर्वे॑भ्यो ज्ञा॒तिभ्यः॒
परि॑-षीतः॒+++(=बद्धः)+++ क्वे॑ष्यसि॑ ।

०६ शश्वत्परिकुपितेन सङ्क्रामेणाविच्छिदा ...{Loading}...

शश्व॒त् परि॑-कुपितेन॒
संक्रा॑मेणाऽवि॒च्छिदा॑ ।
उ॒लेन॒+++(=स्थूलेन)+++ परि॑-षीतो+++(=बद्धो)+++ ऽसि॒
परि॑षीतोऽस्य् उ॒लेन॑ ।

०७-०८ आवर्तन वर्तयेत्येषा ...{Loading}...

आ व॑र्तन वर्तय॒ नि
नि॑वर्तन वर्त॒येन्द्र॑ नर्द+++(=शब्द)+++बुद+++(=शर)+++।
+++(“आबुन्दं वृत्रहाऽऽददे इन्द्रो बुन्दम् तुविक्षन्ते सुकृतं सुमयं धनुस्-साधुर् बुन्दो हिरण्मयः” इति दर्शनात्)+++
भूम्या॒श् चत॑स्रᳶ प्र॒दिश॒स्
ताभि॒रा व॑र्तया॒ पुनः॑ ।+++(५)+++

आ॒वर्त॑ने नि॒वर्त॑न आ॒वर्त॑न निवर्त॒नाय॒ स्वाहा॑ ।

०९ अनुपोऽह्वदनुह्वयो निवर्तो ...{Loading}...

अनु॑ पो+++(=वो)+++ ऽह्व॒द् अनु॑ह्वयो॒+++(=अनुह्वाता)+++
निव॑र्तो वो॒ न्यवी॑वृतत् ।
ऐ॒न्द्रः परि॑क्रोशो वः॒
परि॑क्रोशतु स॒र्वतः॑ ।+++(र४)+++

१० यदि मामति ...{Loading}...

यदि॒ माम् अति॒ मन्या॑ध्वा॒+++(ध्वै)+++
अदे॒वा दे॒वव॑त्-तरम् ।
इन्द्रः॒ पाशे॑न सि॒क्त्वावो॒+++(←षिञ् बन्धने)+++
मह्य॒म् इद् वश॒म् आ न॑या॒त्
स्वाहा॑ ।

११ यदि वृक्षाद्यद्यन्तरिक्षात्फलमभ्यपतत्तदु ...{Loading}...

यदि॑ वृ॒क्षाद् यद्य् अ॒न्तरि॑क्षा॒त्
फल॑म् अ॒भ्यप॑त॒त् तद् उ॑ वा॒युर् ए॒व ।
यत्रास्पृ॑क्षत् त॒नुवं॒ यत्र॒ वास॒
आपो॑ बाधन्तां॒ निर्ऋ॑तिं परा॒चैः+++(=पराङ्मुखीं)+++ ।

१२ ये पक्षिणः ...{Loading}...

ये प॒क्षिणः॑ प॒तय॑न्ति॒
बिभ्य॑तो॒ निर्ऋ॑तैस् स॒ह ।
ते मा॑ शि॒वेन॑ श॒ग्मेन॒+++(=सुखेन)+++
तेज॑सोन्दन्तु॒+++(=क्लेदयन्तु)+++ वर्च॑सा ।

१३ दिवो नु ...{Loading}...

दि॒वो नु मा॑ बृह॒तो अ॒न्तरि॑क्षाद्
अ॒पाꣳ स्तोको॑ अ॒भ्यप॑तच् छि॒वेन॑ ।
सम् अ॒हम् इ॑न्द्रि॒येण॒ मन॑सा॒ समागां॒
ब्रह्म॑णा+++(=मन्त्रेण)+++ संपृञ्चा॒नस् सु॒कृता॑ कृ॒तेन॑+++(=प्रयुक्तेन)+++ ।+++(र४)+++

१९ इमं मे ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥

१० प्रजापते न ...{Loading}...

प्रजा॑पते॒ न त्वद् +++(विश्वा जातानि→)+++ ए॒तान्य् अ॒न्यो
विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव
यत्-का॑मास् ते जुहु॒मस् तन् नो॑ अस्तु
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम्॥

२० सम्राजञ्च … ...{Loading}...

०८ सम्राजञ्च विराजञ्चाभिश्रीर्या ...{Loading}...

स॒म्राज॑ञ् च वि॒राज॑ञ् चा-
ऽभि॒श्रीर् या च॑ नो गृ॒हे ।
ल॒क्ष्मी रा॒ष्ट्रस्य॒ या मुखे॒
तया॑ मा॒ सꣳसृ॑जामसि+++(→संसृजामि)+++ ।

२१-२३ व्याहृतीर्विहृताः ...{Loading}...

+++(व्याहृ॑ती॒र् विहृ॑ताः ।)+++
भूः। भुवः॑। सुवः॑।

२४ इमञ् जीवेभ्यः ...{Loading}...

इ॒मं +++(अश्मानं)+++ जी॒वेभ्यः॑ परि॒धिं द॑धामि॒
मैषां नु॑ गा॒द् अप॑रो॒ +++(बालः मृत्योर्)+++ अर्ध॑म् ए॒तम् ।
श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीस्+++(=दीर्घगान्)+++
ति॒रो मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥ (22)