2 20

०१ पृथिवी ते ...{Loading}...

+++(हे अन्न -)+++ पृ॒थि॒वी ते॒ पात्रं॒,
द्यौर् अ॑पि॒धानम्।
ब्रह्म॑णस् त्वा॒ मुखे॑ जुहोमि।
ब्राह्म॒णाना॑॑न् त्वा प्राणापा॒नयो॑॑र् जुहोमि।

भुक्तवतो ऽनुव्रज्य प्रदक्षिणीकृत्य
द्वैधं दक्षिणाग्रान् दर्भान् संस्तीर्य
+++(भुञ्जानानामपि तृप्तिरस्त्वित्याह -)+++ अक्षि॑तम् असि॒।
मैषां॑॑ क्षेष्ठा+++(←क्षी क्षये)+++ अ॒मुत्रा॒+++(→परलोके)+++ऽमुष्मि॑ल्ँ लो॒के +++(च ब्राह्मणानाम्)+++ ।

०२-०७ मार्जयन्ताम् मम ...{Loading}...

मा॒र्जय॑न्तां॒ मम॑ पि॒तरो॑, मा॒र्जय॑न्तां॒ मम॑ पिताम॒हा मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒हाः ।

०२-०७ मार्जयन्ताम् मम ...{Loading}...

मा॒र्जय॑न्तां॒ मम॑ मा॒तरो॑, मा॒र्जय॑न्तां॒ मम॑ पिताम॒ह्यो॑, मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒ह्यः॑ ।

०८-१९ एतत्ते ततासौ ...{Loading}...

ए॒तत्ते॑ तताऽसौ॒+++(←नामनिर्देशः)+++, ये च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ पितामहाऽसौ॒+++(←नामनिर्देशः)+++, ये च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ प्रपितामहाऽसौ॒+++(←नामनिर्देशः)+++, ये च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ मातर् असौ॒+++(←नामनिर्देशः)+++, याश् च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ पितामह्य् असौ॒+++(←नामनिर्देशः)+++, याश् च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ प्रपितामह्य् असौ॒+++(←नामनिर्देशः)+++, याश् च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।

२० -२६ ये च ...{Loading}...

ये च॒ वो +++(पितरः)+++ ऽत्र॒, ये चा॒स्मास्व् आशꣳ॑सन्ते॒+++(→प्रार्थयन्ते स्वधाम्)+++
याश् च॒ वो ऽत्र॒ याश् चा॒स्मास्व् आशꣳ॑सन्ते॒,
ते च॑ +++(स्वधां)+++ वहन्तां॒,
ताश्च॑ +++(स्वधां)+++ वहन्ताम्।
तृप्य॑न्तु भवन्तः॒,
तृप्य॑न्तु भवत्यः॒।
तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त ।

२७ -२८ पुत्रान्पौत्रानभि तर्पयन्तीरापो ...{Loading}...

पु॒त्रान् पौत्रा॑न् अ॒भि त॒र्पय॑न्ती॒र् आपो॒ मधु॑मतीर् इ॒माः
स्व॒धां +++(मातृसहित)+++पि॒तृभ्यो॑ अ॒मृतं॒ दुहा॑ना॒ आपो॑ दे॒वीर् उ॒भयाꣳ॑स् तर्पयन्तु ।
तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त ।

२९ प्राणे निविष्टोऽमृतम् ...{Loading}...

प्रा॒णे निवि॑ष्टो॒ ऽमृतं॑+++(→अमरणहेतुमन्नं)+++ जुहोमि॒, ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ ।

३० याञ् जनाः ...{Loading}...

यां जनाः॑ प्रति॒-नन्द॑न्ति॒
रात्रिं॑ धे॒नुम् इ॑वाय॒तीम् ।
सं॒व॒त्स॒रस्य॒ या पत्नी॒ +++(एकाष्टका)+++
सा नो॑ अस्तु सुमङ्ग॒ली
स्वाहा॑ ।

३१ वह वपाम् ...{Loading}...

वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒
यत्रै॒नान् वे॑त्थ॒ निहि॑तान् परा॒के+++(=दूरे)+++ ।
मेद॑सः॒ कूल्या॒+++(=नद्या)+++ उप॒ तान् क्ष॑रन्तु
स॒त्या ए॑षाम् आ॒शिष॑स् सन्तु॒ कामै॒स्
स्वाहा॑ ।

३२ याञ् जनाः ...{Loading}...

यां जनाः॑ प्रति॒-नन्द॑न्ति॒
रात्रिं॑ धे॒नुम् इ॑वाय॒तीम् ।
सं॒व॒त्स॒रस्य॒ या पत्नी॒ +++(एकाष्टका)+++
सा नो॑ अस्तु सुमङ्ग॒ली॥

३३ इयमेव सा ...{Loading}...

इ॒यम् +++(उषाः)+++ ए॒व सा या प्र॑थ॒मा व्यौच्छ॑द्+++(←उछीँ विवासे)+++
अ॒न्तर् अ॒स्याञ् +++(पृथिव्यां)+++ च॑रति॒ +++(आदित्यम्)+++ प्रवि॑ष्टा ।
व॒धूर् ज॑जान नव॒-गज्+++(गा)+++ जनि॑त्री॒
त्रय॑+++(←अग्निरे् एकः अश्विनौ द्वौ वपादेवाः)+++ एनाम् महि॒मान॑स् सचन्ते+++(=भजन्ते)+++ ॥

३४ छन्दस्वती उषसा ...{Loading}...

छन्द॑स्वती उ॒षसा॒+++(सौ)+++ पेपि॑शाने+++(=दीप्यमाने)+++
समा॒नय्ँ योनि॒म् +++(आदित्यं)+++ अनु॑ स॒ञ्चर॑न्ती ।
सूर्य॑पत्नी॒ वि च॑रतᳶ प्र-जान॒ती
के॒तुङ् कृ॑ण्वा॒ने अ॒जरे॒ भूरि॑रेतसा+++(सौ)+++ ॥

३५ ऋतस्य पन्थामनु ...{Loading}...

ऋ॒तस्य॒ पन्था॒म् अनु॑ +++(कार्यभेदात्)+++ ति॒स्र आगु॒स्
त्रयो॑ घ॒र्मासो॒ अनु॒ ज्योति॒षा ऽगुः॑ ।
प्र॒जाम् एका॒ रक्ष॒त्य्, ऊर्ज॒म् एका॑
व्र॒तम् एका॑ रक्षति देवयू॒+++(=याजका)+++नाम् ॥

३६ एकाष्टकाम् पश्यत ...{Loading}...

ए॒का॒ष्ट॒कां प॑श्यत॒ दोह॑माना॒म्
अन्नं॑ मा॒ꣳ॒सव॑द् घृ॒तव॑त् स्व॒धाव॑त् ।
तद् ब्रा॑ह्म॒णैर् अ॑तिपू॒तम् अ॑न॒न्तम् अ॑क्ष॒य्यम्
अ॒मुष्मि॑ल्ँ लो॒के स्फीतिं॑ गच्छतु मे पि॒तृभ्यः॒
स्वाहा॑ ।

३७ औलूखला ग्रावाणो ...{Loading}...

औ॒लू॒ख॒ला+++(=उलूखलाः)+++ ग्रावा॑णो॒ घोष॑म् अक्रत
ह॒विः कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म् ।
ए॒का॒ष्ट॒के सु॑प्र॒जा वी॒रव॑न्तो
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम्॥

३८ एकाष्टका तपसा ...{Loading}...

ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना
संवत्स॒रस्य॒ पत्नी॑ दुदुहे॒ प्रपी॑ना ।+++(४)+++
तं दोह॒म् उप॑जीवाथ+++(=उपजीवत)+++ पि॒तर॑स्
स॒हस्र॑-धारम् अ॒मुष्मि॑ल्ँ लो॒के
स्वाहा॑ ॥ (20)