2 11

०१ धाता ददातु ...{Loading}...

धा॒ता द॑दातु नो र॒यिम्
ईशा॑नो॒ जग॑त॒स्+++(!)+++पतिः॑ ।
स नः॑ पू॒र्णेन॑ वावनत् ।

०२ धाता प्रजाया ...{Loading}...

धा॒ता प्र॒जाया॑ उ॒त रा॒य ई॑शे +++(=ईष्टे)+++
धा॒तेदं विश्व॒म् भुव॑नं जजान ।
धा॒ता पु॒त्रं यज॑मानाय॒ दाता॑
तस्मा॑ उ ह॒व्यं घृ॒तव॑द् विधेम ।

०३ धाता ददातु ...{Loading}...

धा॒ता द॑दातु नो र॒यिम्
प्राचीं॑ जी॒वातु॒म् अक्षि॑ताम् ।
व॒यं दे॒वस्य॑ धीमहि
सुम॒तिꣳ स॒त्य-रा॑धसः+++(=धनस्य)+++ ।

०४ धाता ददातु ...{Loading}...

धा॒ता द॑दातु दा॒शुषे॒ वसू॑नि
प्र॒जाका॑माय मी॒ढुषे॑ +++(=सेक्त्रे)+++ दुरो॒णे +++(=दारेषु)+++ ।
तस्मै॑ दे॒वा अ॒मृताः॒ सं व्य॑यन्तां॒ +++(=ददतु)+++
विश्वे॑ दे॒वासो॒ अदि॑तिः स॒जोषाः॑ ।

०५ यस्त्वा हृदा ...{Loading}...

१० यस्त्वा हृदा ...{Loading}...

यस् त्वा॑ हृ॒दा की॒रिणा॒ +++(=स्तोत्रिणा)+++ मन्य॑मा॒नो
ऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि
जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि
प्र॒जाभि॑र् अग्ने अमृत॒त्वम् अ॑श्याम्

०६ यस्मै त्वम् ...{Loading}...

११ यस्मै त्वं ...{Loading}...

यस्मै॒ त्वꣳ सु॒कृते॑ जातवेद॒ उ
लो॒कम् अ॑ग्ने कृ॒णवः॑ +++(=कुर्याः)+++ स्यो॒नम् +++(सुखमयम्)+++।
अ॒श्विन॒ꣳ॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒
गोम॑न्तꣳ र॒यिं न॑शते +++(=प्राप्नोति)+++ स्व॒स्ति ॥

०७ त्वे सु ...{Loading}...

१४ त्वे सु ...{Loading}...

त्वे सु पु॑त्त्र शव॒सो
ऽवृ॑त्र॒न् +++(=अवर्तन्त)+++ काम॑-कातयः +++(=कामकामनाः)+++ ।
न त्वाम् इ॒न्द्राति॑ रिच्यते ।।

०८ उक्थउक्थे सोम ...{Loading}...

०२ उक्थौक्थे सोम ...{Loading}...

उ॒क्थउ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद
नी॒थेनी॑थे +++(समाप्ते समाप्ते)+++ म॒घवा॑नꣳ सु॒तासः॑ ।
यद् ईꣳ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः
स॑मा॒न-द॑क्षा॒ +++(=समानबलाः)+++ अव॑से॒ हव॑न्ते ।

०९ भूर्भुवस्सुवः ...{Loading}...

भूर् भुव॒स् सुवः॑

१० राकामहँ सुहवाँ ...{Loading}...

०४ राकामहं सुहवां ...{Loading}...

रा॒काम्+++(=पूर्णचन्द्रा पौर्णमासी)+++ अ॒हँ सु॒हवाँ॑+++(=स्वाह्वानाम्)+++ सुष्टु॒ती+++(त्या)+++ हु॑वे+++(=आह्वयामि)+++
शृ॒णोतु॑ नस् सु॒भगा॒ बोध॑तु॒ त्मना॑ ।
सीव्य॒त्व् अप॑स्+++(=कर्म / गर्भापः)+++ सू॒च्या ऽच्छि॑द्यमानया॒
ददा॑तु वी॒रँ श॒त-दा॑यम्+++(=दातारम्)+++ उ॒क्थ्य॑म्+++(=प्रशंसनीयम्)+++ । +++(र४)+++

११ यास्ते राके ...{Loading}...

०५ यास्ते राके ...{Loading}...

यास् ते॑ राके सुम॒तय॑स् सु॒पेश॑सो॒
याभि॒र् ददा॑सि दा॒शुषे॒ वसू॑नि ।
ताभि॑र् नो अ॒द्य सु॒मना॑ उ॒पाग॑हि
सहस्र-पो॒षँ सु॑भगे॒ ररा॑णा

१२ यौगन्धरिरेव नो ...{Loading}...

यौग॑न्धरिर् ए॒व नो॒ राजेति॒ साल्वी॑र् अवादिषुः ।
विवृ॑त्तचक्रा॒ आसी॑ना॒स् तीरे॑ण यमुने॒ तव॑ ।

१३ सोम एव ...{Loading}...

सोम॑ ए॒व नो॒ राजेत्य्
आ॑हुर्ब्राह्म॒णीः प्र॒जाः ।
विवृ॑त्त-चक्रा॒ आसी॑ना॒स्
तीरे॑णासौ॒+++(→उपजीव्यनदीनाम)+++ तव॑ ।

१४ पुंसुवनमसि ...{Loading}...

पु॒ꣳ॒ सु॒वन॑म् असि ।

१५ आभिष्ट्वाहन् दशभिरभिमृशामि ...{Loading}...

+++(अङ्गुलीभिर्)+++ आ॒भिष् ट्वा॒ ऽहं द॒शभि॑र् अ॒भिमृ॑शामि॒ - दश॒मास्या॑य॒ सूत॑वे ।+++(र४)+++

१६ यथैव सोमः ...{Loading}...

मन्त्रः

  • यथै॒व सोमः॒ पव॑ते॒ यथा॑ समु॒द्र एज॑ति ।
    ए॒वन्ते गर्भ॒ एज॑तु स॒ह ज॒रायु॑णा नि॒ष्क्रम्य॒ प्रति॑तिष्ठतु ।
    आयु॑षि ब्रह्मवर्च॒सि य॒शसि॑ वी॒र्ये॑ऽन्नाद्ये॑ ।

यथै॒व सोमः॒ पव॑ते॒, यथा॑ समु॒द्र एज॑ति+++(=कम्पते)+++,
ए॒वन्ते गर्भ॒ एज॑तु।
स॒ह ज॒रायु॑णा+++(=गर्भवेष्टनेन)+++ नि॒ष्क्रम्य॒ प्रति॑तिष्ठतु - आयु॑षि ब्रह्मवर्च॒सि य॒शसि॑ ।

१७ दश मासाञ्छशयानो ...{Loading}...

दश॒ मासा॒ञ् छश॑यानो
धा॒त्रा हि तथा॑ कृ॒तम् ।
ऐतु॒ गर्भो॒ अक्षि॑तो
जी॒वो जीव॑न्त्याः ।

१८ आयमनीर्यमयत गर्भमापो ...{Loading}...

आ॒यम॑नीर् यमयत॒ गर्भ॒म्
आपो॑ देवी॒स् सर॑स्वतीः ।
ऐतु॒ गर्भो॒ अक्षि॑तो
जी॒वो जीव॑न्त्याः ।

१९ तिलदेऽवपद्यस्व न ...{Loading}...

तिल॒दे +++(जरायो!)+++ ऽव॑पद्यस्व॒+++(=अवपत)+++, न मा॒ꣳ॒सम् अ॑सि॒, नोदल॑+++(र)+++म् ।+++(र४)+++

२० स्थवित्र्यवपद्यस्व न ...{Loading}...

स्थ॒वि॒त्र्य् अव॑पद्यस्व॒, न मा॒ꣳ॒सेषु॒, न स्नाव॑सु॒+++(=tendon)+++ न ब॒द्धम॑सि म॒ज्जसु॑ ।
निरै॑तु॒ पृश्नि॒+++(=स्वल्परूपं)+++ शेव॑+++(=सुख)+++लꣳ शु॒ने ज॒राय्व् अ॒त्तवे॑ ॥ (11)

२१ दिवस् परि ...{Loading}...

०१ दिवस्परि प्रथमं ...{Loading}...

दि॒वस् परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर्
अ॒स्मद् द्वि॒तीय॒म् परि॑ जा॒तवे॑दाः ।
तृ॒तीय॑म् अ॒प्सु नृ॒-मणा॒ अज॑स्र॒म्
इन्धा॑न एनं जरते+++(=स्तौति)+++ स्वा॒धीः+++(=सुप्रज्ञाता)+++ ।

२२ विद्मा ते ...{Loading}...

०२ विद्मा ते ...{Loading}...

+++(प्रतिज्ञा+ऋक्। अग्रिमायाम् उत्तरम्।)+++
वि॒द्मा ते॑ अग्ने त्रे॒धा +++{रूपाणि अग्नि-विद्युत्-सूर्यास्}+++ त्र॒याणि॑
वि॒द्मा ते॒ सद्म॒ +++{नानाकुण्डेषु}+++ विभृ॑तम् पुरु॒त्रा +++(=बहुधा)+++।
वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्
वि॒द्मा तम् उत्सं॒ +++(=fount)+++ यत॑ आज॒गन्थ॑ ।

२३ समुद्रे त्वा ...{Loading}...

०३ समुद्रे त्वा ...{Loading}...

+++(प्राक्तनाया विस्तारः!)+++ स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्व् अ॑न्तर्
नृ॒चक्षा॑ +++(=नृद्रष्टा)+++ ईधे +++(=दीपयते)+++ दि॒वो अ॑ग्न॒ ऊधन्न्॑ +++(=उधस्स्थानीये मेघे)+++ ।
तृ॒तीये॑ त्वा रज॑सि +++(=लोके)+++ तस्थि॒वाँस॑म्
ऋ॒तस्य॒ योनौ॑ महि॒षा अ॑हिन्वन्न् +++(=बुद्धवन्तः)+++ ।

२४ अक्रन्ददग्निस्स्तनयन्निव द्यौः ...{Loading}...

०४ अक्रन्ददग्निः स्तनयन्निव ...{Loading}...

अक्र॑न्दद् अ॒ग्निः स्त॒नय॑न्निव॒ द्यौः
क्षामा॒ +++(=पृथिवीं)+++ रेरि॑हद् +++(=आस्वादयन्)+++ वी॒रुधः॑ +++(={वृक्ष}गुल्मान्)+++ सम॒ञ्जन्न् ।
स॒द्यो ज॑ज्ञा॒नो +++{दावानलः}+++ वि हीम् इ॒द्धो
अख्य॒दा रोद॑सी भा॒नुना॑ भात्य् अ॒न्तः ।

२५ उशिक्पावको अरतिस्सुमेधा ...{Loading}...

०७ उशिक्पावको अरतिः ...{Loading}...

उ॒शिक् +++(=कामयिता)+++ पा॑व॒को अ॑र॒तिः +++(=गन्ता)+++ सु॑मे॒धा
मर्ते॑ष्व् अ॒ग्निर् अ॒मृतो॒ निधा॑यि ।
इय॑र्ति +++(=गमयति)+++ धू॒मम् अ॑रु॒षम् +++(=महत्)+++ भरि॑भ्र॒द्
उच् छु॒क्रेण॑ शो॒चिषा॒ द्याम् इन॑क्षत् +++(=दीपयत्)+++।

२६ विश्वस्य केतुर्भुवनस्य ...{Loading}...

०६ विश्वस्य केतुर्भुवनस्य ...{Loading}...

विश्व॑स्य के॒तुर् भुव॑नस्य॒ गर्भ॒
आ रोद॑सी अपृणा॒ज् +++(=अपूरयत्)+++ जाय॑मानः ।
वी॒डुं +++(=दृढं)+++ चि॒द् अद्रि॑म् अभिनत् परा॒यञ् +++(=परागच्छन्)+++
जना॒ यद् अ॒ग्निम् अय॑जन्त॒ पञ्च॑ ।

२७ श्रीणामुदारो धरुणो ...{Loading}...

०५ श्रीणामुदारो धरुणो ...{Loading}...

श्री॒णाम् उ॑दा॒रो ध॒रुणो॑ रयी॒णाम्
म॑नी॒षाणा॒म् प्रार्प॑णः॒ सोम॑गोपाः ।
वसोः॑ सू॒नुः सह॑सो अ॒प्सु राजा॒ +++(=दीप्यमानः)+++
वि भा॒त्य् अग्र॑ उ॒षसा॑म् इधा॒नः ।

२८ यस्ते अद्य ...{Loading}...

०९ यस्ते अद्य ...{Loading}...

यस् ते॑ अ॒द्य कृ॒णव॑द् भद्रशोचे
ऽपू॒पं दे॑व घृ॒तव॑न्तम् अग्ने।
प्र तं न॑य प्रत॒रां +++(=नितरां)+++ वस्यो॒ +++(=वसीयः)+++
अच्छा॒भि द्यु॒म्नं +++(=धनं)+++ दे॒वभ॑क्तं यविष्ठ ।

२९ तम्भज सौश्रवसेष्वग्न ...{Loading}...

१० आ तं ...{Loading}...

आ तम् भ॑ज सौश्रव॒सेष्व् +++(स्वन्नेषु [यागेषु])+++ अ॑ग्न
उ॒क्थउ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने ।
प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्य्
उज् जा॒तेन॑ +++{पुत्रादिना}+++ भि॒नद॒द् +++(=उद्भिद्य प्रकाशताम्)+++ उज्जनि॑त्वैः +++(=जनिष्यमाणैः)+++।

३० त्वामग्ने यजमाना ...{Loading}...

११ त्वामग्ने यजमाना ...{Loading}...

त्वाम् अ॑ग्ने॒ यज॑माना॒ अनु॒ द्यून्
विश्वा॒ वसू॑नि दधिरे॒ वार्या॑णि +++(=वरणीयानि)+++ ।
त्वया॑ स॒ह द्रवि॑णम् इ॒च्छमा॑ना
व्र॒जं गोम॑न्तम् उ॒शिजो॒ +++(=मेधाविनो)+++ वि व॑व्रुः ।

३१ दृशानो रुक्म ...{Loading}...

०८ दृशानो रुक्म ...{Loading}...

दृ॒शा॒नो रु॒क्म +++(=रोचमानः)+++ उ॒र्व्या +++(=महत्या)+++ व्य॑द्यौद्,
दु॒र्मर्ष॒म् आयुः॑ श्रि॒ये रु॑चा॒नः ।
अ॒ग्निर् अ॒मृतो॑ अभव॒द् वयो॑भि॒र्
यद् ए॑नं॒ द्यौर् अज॑नयत् सु॒रेताः॑ ॥

३२ अस्मिन्नहं सहस्रम् ...{Loading}...

अ॒स्मिन्न॒हँस॒हस्रं॑ पुष्या॒म्येध॑मान॒स् स्वे वशे॑ ।

३३ अङ्गादङ्गात्सम्भवसि हृदयादधि ...{Loading}...

अङ्गा॑दङ्गा॒त्संभ॑वसि॒ हृद॑या॒दधि॑ जायसे ।
आ॒त्मा वै पुत्र॒नामा॑ऽसि॒ स जी॑व श॒रद॑श्श॒तम् ।