2 10

०१ त्रय्यै विद्यायै ...{Loading}...

+++(गोमधुपर्कार्हो वेदाध्यायीति-)+++ त्र॒य्यै वि॒द्यायै॒ यशो॑ऽसि।
यश॑सो॒ यशो॑सि।
ब्रह्म॑णो॒ दीप्ति॑रसि ।
तं मा॑ प्रि॒यं प्र॒जानां॑ कु॒र्व्, अधि॑पतिं पशू॒नाम् ।

०२ आमागन्नित्येषा ...{Loading}...

१६ आमाऽगन् यशसा ...{Loading}...

+++(उदक!)+++ आ मा॑ ऽग॒न्॒ यश॑सा॒ वर्च॑सा॒
सꣳसृ॑ज॒ पय॑सा॒ तेज॑सा च ।
तं मा॑ प्रि॒यं प्र॒जानां॑
कु॒र्व् अधि॑पतिं पशू॒नाम् ।

०३ अमृतोपस्तरणमसि ...{Loading}...

अ॒मृ॒तो॒प॒स्तर॑णम् असि +++(यथा हविरादाने)+++।

०४ अमृतापिधानमसि ...{Loading}...

अ॒मृ॒ता॒ऽपि॒धा॒नम॑सि ।

०५ यन्मधुनो मधव्यम् ...{Loading}...

यन् मधु॑नो मध॒व्यं॑ पर॒मम् अ॒न्नाद्यं॑ वी॒र्य॑म्,
तेना॒हं मधु॑नो मध॒व्ये॑न पर॒मेणा॒न्नाद्ये॑न वी॒र्ये॑ण
पर॒मो॑ऽन्ना॒दो म॑ध॒व्यो॑ ऽसानि ।

०६ गौरस्यपहतपाप्माऽप पाप्मानञ्जहि ...{Loading}...

गौर्॒ अस्य् अप॑हतपा॒प्मा।
अप॑ पा॒प्मान॑ञ् जहि॒ मम॑ चा॒मुष्य॑ च ।

०७ अग्निः प्राश्नातु ...{Loading}...

अ॒ग्निः प्राश्ना॑तु प्रथ॒मस्-
स हि वेद॒ यथा॑ ह॒विः ।
अरि॑ष्टम् अ॒स्माकं॑ कृ॒ण्वन्
ब्रा॑ह्म॒णो ब्रा॑ह्म॒णेभ्यः॑ ।+++(र५)+++

०८ यज्ञो वर्द्धताम् ...{Loading}...

य॒ज्ञो व॑र्द्धताम्।
य॒ज्ञस्य॒ वृद्धि॒म् अनु॑ व॒र्द्ध+++(स्व)+++।
अप॑चितिर॒स्य्, अप॑चितं मा कु॒रु। अप॑चितो॒हं म॑नु॒ष्ये॑षु भूयासम् ।

०९-११ गौर्धेनुभव्या माता ...{Loading}...

गौर् धे॑नुभ॒व्या+++(=धेनुर्भविष्यन्ती)+++, मा॒ता रु॒द्राणां॑, दुहि॒ता वसू॑ना॒ꣳ॒, स्वसा॑ऽऽदि॒त्याना॑म्, +++(आज्यादिद्वारेण)+++ अ॒मृत॑स्य॒ नाभिः॑ ।
प्र णु॒ वोच॑ञ् चिकि॒तुषे॒+++(=जानते)+++ जना॑य॒ - मा गाम् अना॑गा॒म्+++(=अनागसं)+++ अदि॑तिं वधिष्ट ।
पिब॑तूद॒कं, तृणा॑न्य् अत्तु ।
ओम् उत्सृ॒जत ।

१२ भूतम् ...{Loading}...

भू॒तम् ।
सु॒भू॒तम् ।

१३ -१५ सा विराट् ...{Loading}...

सा वि॒राट् ।
तन् मा क्षा॑यि ।
तस्य॒ तेऽशी॑य ।
तन्म॒ ऊर्जं॑धाः ।
ओं कल्प॒यत +++(परिचारकाः)+++ ॥ (10)