2 09

०१- ४ मयि पर्वतपूरुषम् ...{Loading}...

मयि॑ पर्वतपूरु॒षम् ।
मयि॑ पर्वतवर्च॒सम् ।
मयि॑ पर्वतभेष॒जम् ।
मयि॑ पर्वतायु॒षम् ।

०५ यन्मे वर्चः ...{Loading}...

यन् मे॒ वर्चः॑ प॒राग॑तम् +++(आदर्शतलस्थितं)+++
आ॒त्मान॑म् उप॒तिष्ठ॑ति ।
इ॒दन् तत् पुन॒र् आद॑दे
दीर्घायु॒त्वाय॒ वर्च॑से ।

०६ प्रतिष्ठे स्थो ...{Loading}...

प्र॒ति॒ष्ठे स्थो॑ दे॒वता॑ना॒म्।
मा मा॒ +++(नवपादरक्ष-व्रणोत्पादनेन)+++ सन्ता॑प्तम् ।+++(४)+++

०७ प्रजापतेश्शरणमसि ब्रह्मणश्छदिर्विश्वजनस्य ...{Loading}...

प्र॒जाप॑ते॒श् शर॑णम् असि।
ब्रह्म॑णश् छ॒दिर् वि॑श्व-ज॒नस्य॑ छा॒याऽसि॑।
स॒र्वतो॑ मा पाहि ।

०८ देवस्य त्वा ...{Loading}...

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॑+++(=अनुज्ञायां)+++
ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्या॒म्
आ द॑दे।
द्विष॒तो व॒धायेन्द्र॑स्य॒ वज्रो॑ऽसि॒।+++(५)+++
वार्त्र॑घ्न॒श् +++(त्वं)+++ शर्म॑ मे भव।
यत् पा॒पन् तन् निवा॑रय ।

०९ देवीः षडुर्वीरुरु ...{Loading}...

मन्त्रः

देवीः॑ षड्+++(←४+ऊर्ध्वाधरे)+++ उर्वीर्, उ॒रु ण॑ᳵ कृणोत।
विश्वे॑ देवास इ॒ह वी॑रयध्वम्+++(वीरयन्तु)+++ ।

१० मा हास्महि ...{Loading}...

मा हा॑स्महि प्र॒जया॒, मा त॒नूभिः॑।
मा र॑धाम+++(←रधिः वशीकरणकर्म)+++ द्विष॒ते सो॑म राजन्न् ।

११-१३ राष्ट्रभृदस्याचार्यासन्दी मा ...{Loading}...

राष्ट्र॒भृद् अ॑सि सम्राड्+++(=अभिषिक्त-क्षत्रिय)+++-आस॒न्दी। मा त्वद् यो॑षम्।
राष्ट्र॒भृद् अ॑स्य् अधिपत्न्य्-आस॒न्दी। मा त्वद् यो॑षम्।

१४ आपः पादावनेजनीर्द्विषन्तम् ...{Loading}...

आपः॑ पादाव॒नेज॑नीर्
द्वि॒षन्तं॑ नाशयन्तु मे ।
अ॒स्मिन् कुले॑ ब्रह्मवर्च॒स्य् अ॑सानि+++(=भूयासम्)+++ ।

१५ मयि महो ...{Loading}...

मयि॒ महो॒+++(=पूजा)+++, मयि॒ यशो॒, मयी॑न्द्रि॒यं वी॒र्य॑म् ।

१६ आमाऽगन् यशसा ...{Loading}...

+++(उदक!)+++ आ मा॑ ऽग॒न्॒ यश॑सा॒ वर्च॑सा॒
सꣳसृ॑ज॒ पय॑सा॒ तेज॑सा च ।
तं मा॑ प्रि॒यं प्र॒जानां॑
कु॒र्व् अधि॑पतिं पशू॒नाम् ।

१७ विराजो दोहोऽसि ...{Loading}...

वि॒राजो॒ +++(ऽन्नस्य)+++ दोहो॑ऽसि।
वि॒राजो॒ दोह॑म् अशीय॒।
मम॒ पद्या॑य॒ +++(पुत्रादये)+++ विरा॑ज+++(=दीप्यस्व)+++ ।

१८ समुद्रं वः ...{Loading}...

स॒मु॒द्रं वः॒ प्रहि॑णोमि॒
स्वां योनि॒म् अपि॑ गच्छत ।
अच्छि॑द्रः प्र॒जया॑ भूयासं॒
मा परा॑ सेचि॒ मत् पयः॑ ॥ (9)