2 07

०१ इम२ं स्तोममर्हते ...{Loading}...

इ॒म२ꣳ स्तोम॒म् अर्ह॑ते+++(=स्तुत्यर्हाय)+++ जा॒तवे॑दसे॒
+++(यथा तक्षा!)+++ रथ॑मिव॒ संम॑हेमा मनी॒षया॑+++(=बुद्ध्या)+++ ।+++(४)+++
भ॒द्रा हि नः॒ प्रम॑तिर् अस्य +++(अग्नेः)+++ स॒ꣳ॒सद्य्
अग्ने॑ स॒ख्ये॑ मा रि॑षामा व॒यं तव॑ ।+++(५)+++

०२ त्र्यायुषञ् जमदग्नेः ...{Loading}...

त्र्या॒यु॒षं+++(=कौमारयौवनस्थाविराणि)+++ ज॒मद॑ग्नेः
क॒श्यप॑स्य त्र्यायु॒षम् ।
यद्दे॒वानां॑ त्र्यायु॒षन्
तन्मे॑ अस्तु त्र्यायु॒षम् ।+++(५)+++

०३ शिवो नामासि ...{Loading}...

शि॒वो नामा॑सि॒,
स्वधि॑तिस्+++(=परशुः, वज्रः)+++ ते पि॒ता।
+++(वज्रो वै स्वधितिः इति दर्शनात्)+++
नम॑स्ते अस्तु॒।
मा मा॑ हिꣳसीः ।

०४-११ उष्णेन वायवुदकेनेत्येषः ...{Loading}...

दिग्वपनम् ...{Loading}...

शिरस उन्दनम्
१० ०५ ब्राह्मणान् भोजयित्वाशिषो ...{Loading}...

ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा कुमारं भोजयित्वा
+++(उपनयने - एवमन्तं पित्रादेः कर्म । अथाचार्यः उष्णाश्शीताश्चापः संसृजति।)+++
ऽनुवाकस्य प्रथमेन यजुषाऽपः +++(“उष्णेनवाय” वित्येतेन)+++ संसृज्योष्णाश् शीतास्व् आनीय +++(न शीता उष्णासु)+++

हरदत्तो ऽत्र

०१ उष्णेन वायवुदकेनेह्यदितिः ...{Loading}...

+++(उष्णा आपः शीतास्वानयति)+++ उ॒ष्णेन॑ वायवुद॒केनेह्य्, अदि॑तिः॒ केशान्॑ वपतु

उत्तरया +++(आप उन्दन्त्विऽत्येतया)+++ शिर उनत्ति ५

०२ आप उन्दन्तु ...{Loading}...

+++(शिरस उन्दनम् = आर्द्रीकरणम्)+++ आप॑ उन्दन्तु जी॒वसे॑
दीर्घायु॒त्वाय॒ वर्च॑से ।
ज्योक् च॒ सूर्यं॑ दृ॒शे ।

+++(तत्राचार्यस्संसर्जनोन्दने कृत्वा क्षुरं नापितादपादाय प्रतिदिशं प्रवाप्य पुनस्तस्मै प्रदाय तं च वपन्तमुत्तरयानुमन्त्रयते । इति स्नातकसंस्कारे हरदत्तः। नाचार्यः - अन्योऽपि ब्राह्मण इति सुदर्शनसूरिः।)+++

प्रवपनम्
१० ०६ त्रींस्त्रीन् ...{Loading}...

त्रींस्त्रीन् दर्भान् अन्तर्धायोत्तराभिश् चतसृभिः +++(“येनावपत्"इत्यादिभिः)+++ प्रतिमन्त्रं प्रतिदिशं प्रवपति ६

०३ येनावपत्सविता क्षुरेण ...{Loading}...

+++(प्राच्यान्दिशि)+++ येनाव॑पत् सवि॒ता क्षु॒रेण॒
सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् ।
तेन॑ ब्रह्माणो! वपते॒दम् अ॒स्या-
ऽऽयु॑ष्मा॒ञ् जर॑दष्टि॒र् यथा ऽस॑द् अ॒यम्
अ॒सौ +++(←अत्रोहः)+++।

०४ येन पूषा ...{Loading}...

+++(दक्षिणतः)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत्
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।

०५ येन भूयश्चरात्ययञ्ज्योक्च ...{Loading}...

+++(पश्चात्)+++ येन॒ भूय॒श् चरा॑त्य् अ॒यञ्,
ज्योक् च॒ पश्या॑ति॒ सूर्य॑म् ।
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।

०६ येन पूषा ...{Loading}...

+++(उत्तरे)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत्
तेन॑ ते वपाम्य् असा॒व्+++(←अत्रोहः)+++
आयु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक् सु॒मना॒ असाः॑

क्षुर-शोधन-मन्त्रणम्
१० ०७ वपन्तमुत्तरयानुमन्त्रयते ...{Loading}...

वपन्तम् उत्तरया +++(“यत् क्षुरेण” इत्य् एतया)+++ ऽनुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा ७

०७ यत्क्षुरेण मर्चयता ...{Loading}...

+++(नापितम् अनुमन्त्रयति-)+++ यत् क्षु॒रेण॑ म॒र्चय॑ता +++(=तीक्ष्णेन)+++
सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशान्॑ ।
शुन्धि॒ शिरो॒, मास्यायुः॒ प्रमो॑षीः

केश-दर्भ-निक्षेपः
१० ०८ आनडुहे शकृत्पिण्डे ...{Loading}...

आनडुहे शकृत्पिण्डे यवान् निधाय तस्मिन् केशान् उपयम्योत्तरया +++(“उप्त्वाय केशा"नित्येतया)+++ उम्बर-मूले दर्भ-स्तम्बे वा निदधाति ८

०८ उप्त्वाय केशान् ...{Loading}...

उ॒प्त्वास्य॒ केशा॒न्॒ वरु॑णस्य॒ राज्ञो॒,
बृह॒स्पति॑स् सवि॒ता सोमो॑ अ॒ग्निः ।
तेभ्यो॑ +++(=केशेभ्यः)+++ नि॒धानं॑ बहु॒धा ऽन्व॑विन्दन्न्
अन्त॒रा द्यावा॑पृथि॒वी अ॒पस् सुवः॑ ॥

१२ इदमहममुष्यामुष्यायणस्य पाप्मानमुपगूहाम्युत्तरोऽसौ ...{Loading}...

इ॒दम् अ॒हम् अ॒मुष्या॑ऽऽमुष्याय॒णस्य॑+++(←नामनिर्देशः)+++ पा॒प्मान॒म् उप॑गूहा॒म्य्,
उत्त॑रो॒ ऽसौ+++(←नामनिर्देशः)+++ द्वि॒षद्भ्यः॑ ।+++(५)+++

१३ आपो हि ...{Loading}...

०१ आपो हि ...{Loading}...

आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे+++(जाः)+++ द॑धातन ।
म॒हे रणा॑य॒+++(=रमणीयाय)+++ चक्ष॑से+++(=दर्शनाय)+++ ॥

१४ यो वः ...{Loading}...

०२ यो वः ...{Loading}...

यो वः॑ शि॒वत॑मो॒ रस॑स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॑श॒तीर्+++(=कामयमाना)+++ इ॑व मा॒तरः॑ ॥

१५ तस्मा अरम् ...{Loading}...

०३ तस्मा अरं ...{Loading}...

+++(रसाय)+++ तस्मा॒ अरं॑+++(=शीघ्रम्)+++ गमाम वो
यस्य॒ +++(प्रभावेण)+++ क्षया॑य॒+++(=निवासाय)+++ जिन्व॑थ+++(=प्रीणयथ)+++ ।
आपो॑ +++(प्रजा)+++ ज॒नय॑था च नः ॥

१६-१८ हिरण्यवर्णाश्शुचयः पावका ...{Loading}...

०१ हिरण्यवर्णाः शुचयः ...{Loading}...

हिर॑ण्य-वर्णा॒श् शुच॑यः पाव॒काः
प्रच॑क्रमुर् ‌हि॒त्वा ऽव॒द्यम् आपः॑ ।
श॒तं प॒वित्रा॒ वित॑ता॒ ह्य् आ॑सु॒ +++(अप्सु)+++
ताभि॑ष् ट्वा दे॒वस् स॑वि॒ता पु॑नातु ।+++(र५)+++

हिर॑ण्य-वर्णा॒श् शुच॑यः पाव॒का
यासु॑ जा॒तः क॒श्यपो॒ यास्व् अ॒ग्निः ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्
तास् त॒ आप॒श् श२ꣳ स्यो॒ना +++(=सुखा)+++ भ॑वन्तु ।+++(५)+++

०२ यासां राजा ...{Loading}...

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्
तास् त॒ आप॒श् श२ꣳ स्यो॒ना भ॑वन्तु ।+++(५)+++

१९ अन्नाद्याय व्यूहद्ध्वम् ...{Loading}...

+++(दन्ताः!)+++ अ॒न्नाद्या॑य॒ व्यू॑हध्वं+++(=पृथग्भवत)+++
दीर्घा॒युर् अ॒हम् अ॑न्ना॒दो भू॑यासम् ।
सोमो॒ राजा॒ऽयम् आग॑म॒त्,
स मे॒ मुखं॒ प्रवे॑क्ष्यति॒ भगे॑न स॒ह वर्च॑सा ।+++(र५)+++

२० सोमस्य तनूरसि ...{Loading}...

सोम॑स्य त॒नूर् अ॑सि। +++(सौम्यँ वै वासः इति श्रुतेः।)+++
त॒नुवं॑ मे पाहि॒।
स्वामा॑ त॒नूर् आवि॑श +++(सोमस्य यथा)+++।+++(र५)+++

२१-२३ नमो ग्रहाय ...{Loading}...

नमो॑ ग्र॒हाय॑ चाभिग्र॒हाय॑ च ।
नम॑श् शाकजञ्ज॒भाभ्या॑म् ।
नम॒स् ताभ्यो॑ दे॒वता॑भ्यो॒ या अ॑भिग्रा॒हिणीः॑ ।

२४ अप्सरस्सु यो ...{Loading}...

अ॒प्स॒रस्सु॒ यो ग॒न्धो
ग॑न्ध॒र्वेषु॑ च॒ यद् यशः॑ ।
दैवो॒ यो मा॑नु॒षो ग॒न्धस्
स मा॑ ग॒न्धस् सु॑र॒भिर् जु॑षताम् ।

२५ इयमोषधे त्रायमाणा ...{Loading}...

इ॒यम् +++(पृथिवी पार्थिवसुवर्णे वर्तमाना)+++ ओष॑धे॒+++(धीः)+++ त्राय॑माणा॒
सह॑माना॒ सह॑स्वती ।
सा मा॒ हिर॑ण्यवर्चसं
ब्रह्मवर्च॒सिनं॑ मा करोतु ।

२६ अपाशोऽस्युरो मे ...{Loading}...

अपा॑शो॒ ऽस्य् - उरो॑ मे॒ मा सꣳशा॑रीः+++(=हिंसीः)+++ ।
शि॒वो मोप॑तिष्ठस्व - दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ।
श॒तꣳ श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से जी॒वात्वै+++(=जीवनाय)+++ पुण्या॑य ।

२७ -३२ रेवतीस्त्वा व्यक्ष्णन्नित्येताः ...{Loading}...

०३-०४ रेवतीस्त्वा व्यक्ष्णन्कृत्तिकाश्चाकृन्त२म् ...{Loading}...

+++(नक्षत्रेषु)+++ रे॒वती॑स् त्वा॒ व्य॑क्ष्ण॒न्+++(=व्यध्वंसयन् [मेषादिभ्यः])+++
कृत्ति॑का॒श् चाकृ॑न्त२ꣳस् त्वा ।
धियो॑ ऽवय॒न्न्, अव॒ ग्न+++(=देवता)+++ आ॑वृञ्जन्त्+++(=अच्छिन्दन्)+++
स॒हस्र॒म् अन्ताꣳ॑+++(=दशासूत्राणि)+++ अ॒भितो॑ अयच्छन्न्

दे॒वीर् दे॒वाय॑ +++(वस्त्र)+++परि॒धी+++(धौ)+++ स॑वि॒त्रे ।
म॒हत् तद् आ॑साम् अभवन् महित्व॒नम्+++(=महत्वम्)+++ ।+++(र४)+++