2 05

०१ सुश्रवस्सुश्रवसम् मा ...{Loading}...

सु॒श्रव॑स् +++(पलाश!)+++ सु॒श्रव॑सं मा कुरु।+++(५)+++
यथा॒ त्वꣳ सु॒श्रव॑स् सु॒श्रवा॑ अस्य्, ए॒वम् अ॒हꣳ सु॒श्रव॑स् सु॒श्रवा॑ भूयासम्॥
यथा॒ त्वꣳ सु॒श्रव॑स् सु॒श्रवो॑ दे॒वानां॑ निधिगो॒पो॑ ऽस्य्, ए॒वम॒हं ब्रा॑ह्म॒णानां॒ ब्रह्म॑णो निधि-गो॒पो भू॑यासम् ।+++(५)+++

०२-१० स्मृतञ्च मे ...{Loading}...

स्मृ॒तञ् च॒ मे, ऽस्मृ॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
नि॒न्दा च॒ मे ऽनि॑न्दा च मे॒ - तन् म॑ उ॒भयं॑ व्र॒त२ꣳ,
श्र॒द्धा च॒ मे ऽश्र॑द्धा च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
वि॒द्या च॒ मे ऽवि॑द्या च मे॒ - तन् म॑ उ॒भयं॑ व्र॒त२ꣳ,
श्रु॒तञ् च॒ मे ऽश्रु॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तꣳ,
स॒त्यञ् च॒ मे ऽनृ॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
तप॑श् च॒ मे ऽत॑पश्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
व्र॒तञ् च॒ मे ऽव्र॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,

यद् ब्रा॑ह्म॒णानां॒ ब्रह्म॑णि+++(=वेदविषये)+++ व्र॒तम्,
यद् अ॒ग्नेस् +++(→यातृत्वं)+++ सेन्द्र॑स्य॒ +++(→प्राधान्यम्)+++ सप्र॑जापतिकस्य॒ +++(→स्रष्टृत्वं)+++ सदे॑वस्य॒ +++(→दातृत्वादि)+++ सदे॑वराजस्य॒ सम॑नुष्यस्य॒ +++(→प्रियवचनादि)+++ सम॑नुष्यराजस्य॒ +++(→प्रजारक्षणम्)+++ सपि॑तृकस्य॒ +++(→पुत्रोत्पत्ति)+++ सपि॑तृराजस्य॒ +++(यमस्य → सर्वसमत्वं)+++ सग॑न्धर्वाप्सर॒स्कस्य॑ +++(→परिचरणकौशलम्, उदात्तद्वयम्?? )+++,
यन् म॑ आ॒त्मन॑ आ॒त्मनि॑ व्र॒तन्,
तेना॒हꣳ सर्व॑व्रतो भूयासम् ।

११ उदायुषा स्वायुषोदोषधीनाम् ...{Loading}...

उद् आयु॑षा स्वा॒युषा,
+उद् ओष॑धीना॒ꣳ॒ रसे॑न॒+,
+उत् प॒र्जन्य॑स्य॒ शुष्मे॑ण+++(=बलेन)++++
+उद् अ॑स्थाम्,
अ॒मृता॒ꣳ॒+++(=देवान्)+++ अनु॑ ।

१२ तच्चक्षुर्देवहितम् पुरस्ताच्छुक्रमुच्चरत् ...{Loading}...

+++(सूर्यस्)+++ तच् चक्षु॑र् दे॒व+++(नि)+++हि॑तं पु॒रस्ता॑च् छु॒क्र+++(द्ध)+++म् उ॒च्चर॑त् ।

पश्ये॑म श॒रद॑श् श॒तं
जीवे॑म श॒रद॑श् श॒तं
नन्दा॑म श॒रद॑श् श॒तं
मोदा॑म श॒रद॑श् श॒तं
भवा॑म श॒रद॑श् श॒तꣳ
शृ॒णवा॑म श॒रद॑श् श॒तं
प्रब्र॑वाम श॒रद॑श् श॒तम्
अजी॑ताः स्याम श॒रद॑श् श॒तं
ज्योक्+++(=दीर्घकालं)+++ च॒ सूर्य॑न् दृ॒शे ।

१३ यस्मिन्भूतञ्च भव्यञ्च ...{Loading}...

यस्मि॑न् भू॒तञ् च॒ भव्य॑ञ् च॒
सर्वे॑ लो॒कास् स॒माहि॑ताः ।
तेन॑ गृह्णामि त्वाम् अ॒हं,
मह्यं॑ गृह्णामि त्वाम् अ॒हं
प्र॒जाप॑तिना त्वा॒ मह्यं॑ गृह्णाम्य् असौ+++(→नामनिर्देशः)+++ ॥