2 04

०१ योगेयोगे तवस्तरम् ...{Loading}...

०७ योगेयोगे तवस्तरं ...{Loading}...

+++(रथादि)+++योगे॑योगे त॒वस्+++(=गति[वत्])+++त॑र॒व्ँ
वाजे॑वाजे हवामहे ।
+++(वयं स्तोतृत्वेन)+++ सखा॑य॒+++(ः)+++ इन्द्र॑म् ऊ॒तये᳚ ।+++(५)+++

०२ इममग्न आयुषे ...{Loading}...

इ॒मम् अ॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि
ति॒ग्मम् ओजो॑ वरुण॒ सꣳशि॑शाधि
मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ॒
विश्वे॑ देवा॒ जर॑दष्टि॒र् यथा ऽस॑त् +++(जनः)+++॥

(अग्नि-वरुण-सोमादिति-विश्वेभ्यः देवेभ्यः इदन्न मम ।)

०३ शतमिन्नु शरदो ...{Loading}...

०९ शतमिन्नु शरदो ...{Loading}...

श॒तम् इन् नु श॒रदो॒ अन्ति॑+++(कं)+++ देवा॒,
यत्रा॑ नश् च॒क्रा+++(क्रुः)+++ ज॒रस॑न् त॒नूना॑म् ।
पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒
+++(तादृशे काले)+++ मा नो॑ म॒ध्या री॑रिष॒ताऽऽयु॒र् +++(आ स्वतो)+++गन्तोः॑+++(=गमनात्)+++ ।+++(४)+++

(दे॒वेभ्यः॒ इद॒न्न मम॑ । )

०४ अग्निष्ट आयुः ...{Loading}...

अ॒ग्निष् ट॒ आयुः॑ प्र+++(कृष्ट)+++त॒रां द॑धात्व्
अ॒ग्निष् टे॒ पुष्टिं॑ प्रत॒रां कृ॑णोतु
इन्द्रो॑ म॒रुद्भि॑र् ऋतु॒-धा +++(पुष्टिं)+++ कृ॑णोत्व्
आदि॒त्यैस् ते॒ वसु॑भि॒र् आ द॑धातु

(अग्नीन्द्र-मरुद्-आदित्य-वसुभ्य इदन्न मम ।)

०५ मेधाम् मह्यमङ्गिरसो ...{Loading}...

मे॒धां मह्य॒म् अङ्गि॑रसो
मे॒धाꣳ स॑प्तऋ॒षयो॑ ददुः
मे॒धां मह्यं॑ प्र॒जाप॑तिर्
मे॒धाम् अ॒ग्निर् द॑दातु मे ।

(अङ्गिरस्-सप्तर्षि-प्रजापति+अग्निभ्यः इदन्न मम । )

०६ अप्सरासु या ...{Loading}...

अ॒प्स॒रासु॒ या मे॒धा
ग॑न्ध॒र्वेषु॑ च॒ यद् यशः॑ ।
दैवी॒ या मा॑नु॒षी मे॒धा
सा मामा वि॑शतादि॒ह ।

(मेधायशोभ्याम् इदन्न मम ।)

१९ इमं मे ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥

१२ राष्ट्रभृदस्याचार्यासन्दी मा ...{Loading}...

+++(हे कूर्च!)+++ रा॒ष्ट्र॒भृद् अ॑स्य् आचार्याऽऽस॒न्दी, मा त्वद्+++(तः)+++ यो॑षम्+++(←यौतिः पृथग्भावे)+++ ।

१३ तत्सवितुर्वरेण्यमित्येषा ...{Loading}...

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

१४ अवृधमसौ सौम्य ...{Loading}...

+++(सावित्रीग्रहणात्)+++ अवृ॑धम् अ॒सौ+++(←प्राण-सम्बोधने)+++ सौ॑म्य प्रा॒ण, स्वं मे॑ गोपाय ।+++(५)+++

१५ ब्रह्मण आणी ...{Loading}...

+++(सावित्री)+++ब्रह्म॑ण+++(=मन्त्रस्य)+++ आ॒णी+++(=कीले)+++ स्थः॑ ॥+++(५)+++


  1. A Titan, even as Savitṛ is also called Asura in the RV ↩︎

  2. Word analysis suggests that Viśvāmitra had a particular propensity for alliterative or polyptotonic usages such as the āmreḍita. See: A note on āmreḍita-s in the Ṛgveda and issues of word distribution ↩︎