2 03

०१ आगन्त्रा समगन्महि ...{Loading}...

आ॒ग॒न्त्रा +++(छात्रेण)+++ सम॑गन्महि॒
प्र सु॑ मृ॒त्युं यु॑योतन+++(←यौतिः पृथग्भावे)+++ ।
अरि॑ष्टा॒स् सञ्च॑रेमहि स्व॒स्ति,
+++(ब्रह्मचर्यं)+++ च॑रताद् इ॒ह स्व॒स्त्य् आ गृ॒हेभ्यः॑+++(→आगृहस्थाश्रमम्)+++ ।+++(५)+++

०२ समुद्रादूर्मिर्मधुमां उदारदुपांशुना ...{Loading}...

स॒मु॒द्राद् ऊ॒र्मिर् मधु॑मा॒ꣳ॒ उदा॑रद् +++(=उदागमद् [एतैः प्रोक्षणबिन्दुभिः])+++
उपा॒ꣳ॒शुना॒+++(=उपांशैः →अंशुनिभैः)+++ सम् अ॑मृत॒त्वम् अ॑श्याम्
इ॒मे नु ते र॒श्मय॒स् सूर्य॑स्य॒
येभि॑स् सपि॒त्वं+++(=समानपानं)+++ पि॒तरो॑ न॒ आय॑न्

०३-१२ अग्निष्टे हस्तमग्रभीत्सोमस्ते ...{Loading}...

अ॒ग्निष् टे॒ हस्त॑म् अग्रभी+++(ही)+++त्
सोम॑स् ते॒ हस्त॑म् अग्रभीत्
स॒वि॒ता ते॒ हस्त॑म् अग्रभीत्।
सर॑स्वती ते॒ हस्त॑म् अग्रभीत्।
पू॒षा ते॒ हस्त॑म् अग्रभीत्।
अ॒र्य॒मा ते॒ हस्त॑म् अग्रभीत्।
अꣳशु॑स् ते॒ हस्त॑म् अग्रभीत्।
भग॑स् ते॒ हस्त॑म् अग्रभीत्।
मि॒त्रस् ते॒ हस्त॑म् अग्रभीत्।
मि॒त्रस् त्वम् अ॑सि॒ धर्म॑णा॒,
ऽग्निर् आ॑चा॒र्यस् तव॑ ।+++(५)+++

१३ -२३ अग्नये त्वा ...{Loading}...

+++(असौशब्दस्य स्थाने माणवकस्य नाम निर्देशः संबुद्ध्या, स्वरं विना ॥)+++

अ॒ग्नये॑ त्वा॒ परि॑ददाम्य्+++(→रक्षार्थे दानं परिदानम्)+++ असौ।
सोमा॑य त्वा॒ परि॑ददाम्य् असौ।
स॒वि॒त्रे त्वा॒ परि॑ददाम्य् असौ।
सर॑स्वत्यै त्वा॒ परि॑ददाम्य् असौ।
मृ॒त्यवे॑ त्वा॒ परि॑ददाम्य् असौ।
य॒माय॑ त्वा॒ परि॑ददाम्य् असौ।
ग॒दाय॑ त्वा॒ परि॑ददाम्य् असौ।
अन्त॑काय त्वा॒ परि॑ददाम्य् असौ।
अ॒द्भ्यस् त्वा॒ परि॑ददाम्य् असौ।
ओष॑धीभ्यस् त्वा॒ परि॑ददाम्य् असौ।
पृ॒थि॒व्यै त्वा॒ सवै॑श्वान॒रायै॒+++(←उदात्तद्वयम्??)+++ परि॑ददाम्य् असौ ।

२४ देवस्य त्वा ...{Loading}...

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व+++(=अनुज्ञायाम्)+++ उप॑नये॒ ऽसौ +++(←नामनिर्देशः पूर्ववत् । केचित्तु - अन्तोदात्तस्य पाठात् आचार्यस्य नाम्नः प्रथमया निर्देशं मन्यन्ते ॥ )+++ ।

२५ सुप्रजाः प्रजया ...{Loading}...

सु॒प्र॒जाः प्र॒जया॑ भूयास्,
सु॒वीरो॑ वी॒रैस्,
सु॒वर्चा॒ वर्च॑सा,
सु॒पोषः॒ पोषैः॑ ।
+++(→सूपसर्ग-बहुव्रीहाव् उत्तरपदादिर् उदात्तः। )+++

२६ ब्रह्मचर्यमागामुप मानयस्व ...{Loading}...

ब्र॒ह्म॒चर्य॒म् आगा॒म्, उप॒ माऽऽन॑यस्व, दे॒वेन॑ सवि॒त्रा प्रसू॑तः+++(=अनुज्ञातः)+++ ।

२७ को नामासि ...{Loading}...

+++(आचार्यः-)+++ को नामा॑सि?
+++(ब्रह्मचारी-)+++ अ॒सौ+++(←नामनिर्देशः प्रथमया)+++ नामा॑ऽस्मि।
+++(आचार्यः-)+++ कस्य॑ ब्रह्मचा॒र्य॑सि असौ+++(←नामनिर्देशस्संबुद्ध्या)+++?
+++(ब्रह्मचारी-)+++ “प्रा॒णस्य॑ ब्रह्मचा॒र्य् अ॑स्मि अ॒सौ”+++(←स्वनामनिर्देशः प्रथमया)+++।

२८ एष ते ...{Loading}...

+++(आचार्यः-)+++ ए॒ष ते॑ देव सूर्य ब्रह्मचा॒री।
तं गो॑पाय, स॒ मा मृ॑त।
ए॒ष ते॑ सूर्य पु॒त्रस्, स दी॑र्घा॒युस्, स॒ मा मृ॑त ।
याꣳ स्व॒स्तिम् अ॒ग्निर् वा॒युस् सूर्य॑श् च॒न्द्रमा॒ आपो ऽनु॑ स॒ञ्चर॑न्ति॒,
ताꣳ स्व॒स्तिम् अनु॒ सञ्च॑रासौ+++(←नामनिर्देशस्संबुद्ध्या)+++ ।

२९ अद्ध्वनामद्ध्वपते श्रेष्ठस्याद्ध्वनः ...{Loading}...

+++(ब्रह्मचारी सूर्यम् प्रति-)+++ अध्व॑नाम् अध्वपते॒ +++(सूर्य)+++ श्रेष्ठ॒स्याऽध्व॑नः॒ +++(ब्रह्मचर्यामार्गस्य)+++ पा॒रम् अ॑शीय ॥ (3)