1 18

०१ अक्षीभ्यान्ते नासिकाभ्याम् ...{Loading}...

०१ अक्षीभ्यां ते ...{Loading}...

अ॒क्षीभ्या॑न् ते॒ नासि॑काभ्यां॒
कर्णा॑भ्यां॒ चुबु॑का॒दधि॑ ।
यक्ष्मꣳ॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्
जि॒ह्वाया॒ विवृ॑हामि+++(=संमृज्य निरस्यामि)+++ ते ।

०२ ग्रीवाभ्यस्त उष्णिहाभ्यः ...{Loading}...

०२ ग्रीवाभ्यस्त उष्णिहाभ्यः ...{Loading}...

ग्री॒वाभ्य॑स्+++(→पर्वभेदेन बहुवचनम्)+++ त उ॒ष्णिहा॑भ्यः॒+++(=ग्रीवापृष्ठमूलभ्यः)+++
कीक॑साभ्यो+++(=अस्थिभ्यो)+++ ऽनू॒क्या॑त्+++(=पृष्ठंवशात्)+++ ।
यक्ष्मं॑ दोष॒ण्य॑म् अꣳसा॑भ्यां
बा॒हुभ्यां॒ विवृ॑हामि ते ।

०३ आन्त्रेभ्यस्ते गुदाभ्यो ...{Loading}...

०३ आन्त्रेभ्यस्ते गुदाभ्यो ...{Loading}...

आ॒न्त्रेभ्य॑स् ते॒ गुदा॑भ्यो
वनि॒ष्ठोर्+++(=वपाया)+++ हृद॑या॒द् अधि॑ ।
यक्ष्मं॒ मत॑स्नाभ्यां+++(=फुप्फुसाभ्याम्?)+++ य॒क्नः+++(=यकृतः)+++
प्ला॒शिभ्यो॒+++(=पर्शुभ्यः)+++ विवृ॑हामि ते ।

०४ ऊरुभ्यान्तेऽष्ठीवद्भ्याञ् जङ्घाभ्याम् ...{Loading}...

०४ ऊरुभ्यां ते ...{Loading}...

ऊ॒रुभ्या॑न् ते ऽष्ठी॒वद्भ्यां॒+++(=ऊरुजान्वोः सन्धिभ्याम्)+++
जङ्घा॑भ्यां॒ प्रप॑दाभ्याम् ।
यक्ष्म॒२ꣳ॒ श्रोणी॑भ्यां भा॒सदा॑द्+++(=गुह्यप्रदेशात्)+++
ध्व॒ꣳ॒ससो॒+++(=नाभेः/ गुदवलयात्)+++ विवृ॑हामि ते ।

०५ मेहनाद्वलङ्करणाल्लोमभ्यस्ते नखेभ्यः ...{Loading}...

मेह॑नाद्+++(=प्रजननात्)+++ वल॒+++(न)+++ङ्+++(=वशङ्)+++कर॑णा॒ल्
लोम॑भ्यस्ते न॒खेभ्यः॑ ।
यक्ष्म॒ꣳ॒ सर्व॑स्माद् आ॒त्मन॒स्
तम् इ॒मं विवृ॑हामि ते ।

०५ मेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः ...{Loading}...

मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ ।
यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥

०६ अङ्गादङ्गाल्लोम्नोलोम्नो जातम् ...{Loading}...

अङ्गा॑द्-अङ्गा॒ल् लोम्नो॑-लोम्नो
जा॒तं पर्व॑णि-पर्वणि ।
यक्ष्म॒ꣳ॒ सर्व॑स्माद् आ॒त्मन॒स्
तम् इ॒मं विवृ॑हामि ते ।

०६ अङ्गादङ्गाल्लोम्नोलोम्नो जातं ...{Loading}...

अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि ।
यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥

०७ परादेहि शाबल्यम् ...{Loading}...

परा॑देहि शाब॒ल्यं॑
ब्र॒ह्मभ्यो॒ विभ॑जा॒ वसु॑ ।
कृ॒त्यैषा प॒द्-वती॑ भू॒त्वा
जा॒याऽऽवि॑शते॒ पति॑म् ।

२९ परा देहि ...{Loading}...

परा॑ देहि शामु॒ल्यं॑ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ ।
कृ॒त्यैषा प॒द्वती॑ भू॒त्व्या जा॒या वि॑शते॒ पति॑म् ॥

०८ अश्लीला तनूर्भव ...{Loading}...

अ॒श्ली॒ला +++(पति-)+++त॒नूर् भ॑व॒
रुश॑ती+++(=हिंसती →हिंस्यमाना)+++ पा॒पया॑ ऽमु॒या +++(दानकृत्यया)+++।
पति॒र् यद् व॒द्ध्वै॑ वास॑सा॒
स्वम् अङ्ग॑म् अभि॒धित्स॑ति ।
+++(तस्मात् तन्नपरिधेयं मन्त्रविदापिसता ॥)+++

०९ क्रूरमेतत् कटुकमेतदपाष्ठवद्द्विषवन्नैतदत्तवे ...{Loading}...

क्रू॒रम् ए॒तत् +++(वासः)+++ कटु॑कम्+++(=रुजाकारि)+++ ए॒तद्
अ॑पा॒ष्ठ+++(=प्रतिकूल)+++व॑द् वि॒षव॒न् नैतद् अत्त॑वे ।
सू॒र्यां +++(विवाहदेवीं)+++ यः प्र॒त्यक्षं॑ वि॒द्यात्
स ए॒तत् प्रति॑गृह्णीयात् ।+++(५)+++

१० आशसनं विशसनमथो ...{Loading}...

आ॒शस॑नं+++(=क्षतकरणं)+++ वि॒शस॑न॒म्+++(=चर्मणां पृथक्करणं)+++
अथो॑ अधि वि॒चर्त॑नम्+++(=त्वचोन्यत्र मोचनं)+++ +++(एतद् वासः)+++।
+++(तथापि गृहीतुर् न हिंसा, यतः -)+++ सू॒र्यायाः॑ पश्य रू॒पाणि॒
तानि॑ +++(विद्वान्)+++ ब्र॒ह्मोत शꣳ॑सति ॥+++(५)+++ (18)