1 14

०१ करोमि ते ...{Loading}...

क॒रोमि॑ ते प्राजाप॒त्यम्
आ गर्भो॒ योनि॑म् एतु ते ।
अनू॑नः पू॒र्णो जा॑यता॒म्
अश्लो॒णो ऽपि॑शाचधीतः ।

०२ पुमांस्ते पुत्रो ...{Loading}...

पुमाꣳ॑स् ते पु॒त्रो ना॑रि॒ तं
पुमा॒न् अनु॑ जायताम् ।
तानि॑ भ॒द्राणि॒ बीजा॑न्य्
ऋष॒भा ज॑नयन्तु नौ ।

०३ यानि भद्राणि ...{Loading}...

यानि॑ भ॒द्राणि॒ बीजा॑न्य्
ऋष॒भा ज॑नय॒न्ति नः॑ ।
तैस् त्वं पु॒त्रान् वि॑न्दस्व॒
सा प्र॒सूर् धे॑नु॒का भ॑व ।

०४ काम प्रमृद्ध्यताम् ...{Loading}...

काम॒ प्रमृ॑द्ध्यतां॒ मह्य॒म्
अप॑राजितम् ए॒व मे॑ ।
यं कामं॑ का॒मये॑ देव॒
तं मे॑ वायो॒ सम॑र्द्धय ।

०५ अनुहवम् परिहवम् ...{Loading}...

अ॒नु॒ह॒वं+++(=पृष्ठत आह्वानं)+++ प॑रिह॒वं+++(=परित आह्वानं)+++
प॑रीवा॒दं प॑रिक्ष॒पम्+++(=परितः क्षवतुः → अक्षिशब्दः)+++ ।
दुस्स्व॑प्नं॒ दुरु॑दितं॒
तद् द्वि॒षद्भ्यो॑ दिशाम्य् अ॒हम् ।

०६ अनुहूतम् परिहूतम् ...{Loading}...

अनु॑हूतं॒ परि॑हूतꣳ
श॒कुने॒र् यद् अशा॑कु॒नम्+++(→दुर्निमित्तम्)+++ ।
मृ॒गस्य॑ +++(अपसव्यादि)+++सृ॒तम् अ॑क्ष्णया॒+++(→अक्षणेन)+++
तद् द्वि॒षद्भ्यो॑ दिशाम्य् अ॒हम् ।

०७ आरात्ते अग्निरस्त्वारात्परशुरस्तु ...{Loading}...

आ॒रात्+++(=दूरतः)+++ ते॑ अ॒ग्निर् अ॑स्त्व्
आ॒रात् प॑र॒शुर् अ॑स्तु ते ।
नि॒+++(र्)+++वा॒ते त्वा॒ ऽभिव॑र्षतु।
स्व॒स्ति ते॑ऽस्तु वनस्पते।
स्व॒स्ति मे॑ऽस्तु वनस्पते ।

०८ नमश्शकृत्सदे रुद्राय ...{Loading}...

नम॑श् शकृ॒त्सदे॑ रु॒द्राय॒
नमो॑ रु॒द्राय॑ शकृ॒त्सदे॑ ।
+++(शकृत्!)+++ गो॒ष्ठम् अ॑सि॒ नम॑स्ते अस्तु॒, मा मा॑ हिꣳसीः।

०९ सिगसि नसि ...{Loading}...

सिग्+++(=वस्र-सीमा)+++ अ॑सि॒, न+++(ना)+++सि॒ वज्रो॒, नम॑स् ते अस्तु॒, मा मा॑ हिꣳसीः ।

१० उद्गातेव शकुने ...{Loading}...

उ॒द्गा॒तेव॑ श॒कुने॒ साम॑ गायसि
ब्रह्मपु॒त्र+++(=ब्राह्मणाच्छंसी)+++ इ॑व॒ सव॑नेषु शꣳससि ।
स्व॒स्ति न॑श् श॒कुने॑ अस्तु॒
प्रति॑ नस् सु॒मना॑ भव ॥ (14)