1 12

०१ आरोहोरुमुपबर्हस्व बाहुम् ...{Loading}...

+++(अन्तरात्मन्!)+++ आरो॑हो॒रुम् उप॑बर्हस्व बा॒हुं
परि॑ष्वजस्व जा॒याꣳ सु॑मन॒स्यमा॑नः +++(=प्रीयमाणः)+++ ।
तस्यां॑ पुष्यतं मिथु॒नौ सयो॑नी (=सङ्गतोपस्थौ)
ब॒ह्वीं प्र॒जां ज॒नय॑न्तौ॒ सरे॑तसा ।

०२ आर्द्रयाऽरण्या यत्रामन्थत्पुरुषम् ...{Loading}...

आ॒र्द्रया+++(आज्याक्तया)+++ऽर॑ण्या॒ +++(अग्निम्)+++ यत्रा+++(था)+++ऽम॑न्थ॒त्,
+++(तथा)+++ पुरु॑षं॒ +++(गर्भम्)+++ पुरु॑षेण +++(शेफेन)+++ श॒क्रः ।
तद् ए॒तौ मि॑थु॒नौ सयो॑नी+++(=सङ्गतोपस्थौ)+++
प्र॒जया॒ऽमृते॑ने॒ह ग॑च्छतम् ।

०३ अहङ् गर्भमदधामोषधीष्वहम् ...{Loading}...

अ॒हं गर्भ॒म् अद॑धा॒म् ओष॑धीष्व्
अ॒हं विश्वे॑षु॒ भुव॑नेष्व् अ॒न्तः ।
अ॒हं प्र॒जा अ॑जनयं पितॄृ॒णाम्
अ॒हं जनि॑भ्यो +++(=जन्याः = वध्वाः)+++ अप॒रीषु॑ +++(=पश्चात्कालस्नुषासु)+++ पु॒त्रान् ।+++(५)+++

०४ पुत्रिणेमा कुमारिणा ...{Loading}...

पु॒त्रिणे॒मा कु॑मा॒रिणा॒ विश्व॒म् आयु॒र् व्य॑श्नुतम् ।
उ॒भा हिर॑ण्य-पेशसा+++(=रूपौ)+++ वी॒ति+++(=हविर्)+++हो॑त्रा कृ॒तद्व॑सू (=कृतवसू)।

०५ दशस्यन्त्वाऽमृताय कंशमूधो ...{Loading}...

द॒श॒स्यन्त्वा॒ +++(=दशस्यन्तौ =दातारौ)+++ ऽमृता॑य॒ कꣳ (पादपूरणे) श+++(स)+++म् ऊधो॑
रोम॒शꣳ ह॑थो+++(=श्लिष्टं कुरुतम्)+++ दे॒वेषु॑ कृ॒णुतो॒ दुवः॑ (=परिचरणम्)।+++(४)+++