1 11

०१ अपश्यन्त्वा मनसा ...{Loading}...

अप॑श्यन् त्वा॒ मन॑सा॒ चेकि॑तानं॒+++(=जानन्तं)+++
तप॑सो जा॒तं तप॑सो॒ विभू॑तम् ।
इ॒ह प्र॒जाम् इ॒ह र॒यिꣳ ररा॑णः॒
प्रजा॑यस्व प्र॒जया॑ पुत्रकाम ।

०२ अपश्यन्त्वा मनसा ...{Loading}...

अप॑श्यन् त्वा॒ मन॑सा॒ दीध्या॑ना॒ꣳ॒+++(=ध्यायन्तीं)+++
स्वायां॑ त॒नूꣳ+++(न्वां)+++ ऋ॒त्विये॒ +++(काले)+++ नाथ॑मानाम् ।
उप॒ माम् +++(सम्भोगकाले)+++ उ॒च्चा यु॑व॒तिर् बुभू॑याः॒+++(=अनुभूयाः)+++
प्रजा॑यस्व प्र॒जया॑ पुत्रकामे ।+++(४)+++

०३ समञ्जन्तु विश्वे ...{Loading}...

४७ समञ्जन्तु विश्वे ...{Loading}...

सम॑ञ्जन्तु॒ विश्वे॑ दे॒वाः
समापो॒ हृद॑यानि नौ ।
सं मा॑त॒रिश्वा॒ सं धा॒ता
समु॒ देष्ट्री॑+++(=दात्री [फलानाम्])+++ दधातु नौ ॥

सम॑ञ्जन्तु॒ विश्वे॑ दे॒वास्
समापो॒ हृद॑यानि नौ ।
सं मा॑त॒रिश्वा॒ सं धा॒ता
समु॒ देष्ट्री॑+++(=सरस्वती)+++ दिदेष्टु नौ ।+++(र५)+++

०४ प्रजापते तन्वम् ...{Loading}...

प्रजा॑पते त॒न्वं॑ मे जुषस्व॒
त्वष्ट॑र् दे॒वेभि॑स् स॒हसा॒म+++(न= सममान)+++ इ॑न्द्र ।
विश्वै॑र् दे॒वै रा॒तिभि॑स् सꣳ ररा॒णः
पु॒ꣳ॒सां ब॑हू॒नां मा॒तर॑स् स्याम ।+++(र४)+++

०५ आ नः ...{Loading}...

४३ आ नः ...{Loading}...

+++(गृहप्रवेशे - )+++

आ नः॑ प्र॒जाञ् ज॑नयतु प्र॒जाप॑तिर्
आजर॒साय॒ +++(स्नेहाय)+++ सम॑नक्त्व् अर्य॒मा ।
अ-दु॑र्-मङ्गलीः पतिलो॒कम् आ वि॑श॒
शन् नो॑ भव द्वि॒पदे॒ शञ् चतु॑ष्पदे ।

०६ ताम् पूषञ्छिवतमा ...{Loading}...

३७ तां पूषञ्छिवतमामेरयस्व ...{Loading}...

तां पू॑षञ् छि॒वत॑मा॒म् एर॑यस्व॒
यस्यां॒ बीजं॑ मनु॒ष्या॑ वप॑न्ति ।
या न॑ ऊ॒रू उ॑श॒ती+++(=कामयमाना)+++ वि॒स्र+++(श्र)+++या॑तै॒+++(=विश्लिष्टौ कुर्यात्)+++
यस्या॑म् उ॒शन्तः॒+++(=कामयमानाः)+++ प्रह॑रेम॒ शेफ॑म् ॥+++(५)+++ (11)