1 10

०१ उदीर्ष्वातो विश्वावसो ...{Loading}...

२२ उदीर्ष्वातो विश्वावसो ...{Loading}...

उ॒दी॒र्ष्वाऽतो॑ विश्वावसो॒ +++(गन्धर्व)+++
नम॑सेडामहे त्वा ।
अ॒न्याम् इ॑च्छ प्रफ॒र्व्यꣳ॑+++(=प्रथमवयसं)+++
सञ्जा॒यां पत्या॑ सृज ।

०२ उदीर्ष्वातः पतिवती ...{Loading}...

२१ उदीर्ष्वातः पतिवती ...{Loading}...

उदी॒र्ष्व+++(=उद्गच्छ)+++ +अतः॒ पति॑वती॒ ह्ये॒३॒॑षा
वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिर् ई॑ळे ।
अ॒न्याम् इ॑च्छ पितृ॒षदं॒ व्य॑क्तां॒
स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ॥२१

उ॒दी॒र्ष्वातः॒ पति॑वती॒ ह्य् ए॑षा
वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिर् ई॑ट्टे+++(=याचे)+++ ।
अ॒न्याम् इ॑च्छ पितृ॒षदं॒ व्य॑क्ता॒ꣳ॒
स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ।

०३-०६ अग्ने प्रायश्चित्ते ...{Loading}...

अग्ने॑ प्रायश्+++(=विनाश)+++-चित्ते॒+++(=सन्धातः)+++! त्वन् दे॒वानां॒ प्राय॑श्चित्तिर् असि।
ब्राह्म॒णस् त्वा॑ ना॒थ-का॑मः॒ प्रप॑द्ये॒।
याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी, जा॑र॒घ्नीम् अ॑स्यै॒ ताङ् कृ॑णोमि॒ स्वाहा॑ ।+++(र५)+++

वायो॑ प्रायश्चित्ते॒! त्वन् दे॒वानां॒ प्राय॑श्चित्तिर् असि।
ब्राह्म॒णस् त्वा॑ ना॒थ-का॑मः॒ प्रप॑द्ये॒।
याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी, जा॑र॒घ्नीम् अ॑स्यै॒ ताङ् कृ॑णोमि॒ स्वाहा॑ ।+++(र५)+++

आदि॑त्य प्रायश्चित्ते॒! त्वन् दे॒वानां॒ प्राय॑श्चित्तिर् असि।
ब्राह्म॒णस् त्वा॑ ना॒थ-का॑मः॒ प्रप॑द्ये॒।
याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी, जा॑र॒घ्नीम् अ॑स्यै॒ ताङ् कृ॑णोमि॒ स्वाहा॑ ।+++(र५)+++

प्रजा॑पते प्रायश्चित्ते॒! त्वन् दे॒वानां॒ प्राय॑श्चित्तिर् असि।
ब्राह्म॒णस् त्वा॑ ना॒थ-का॑मः॒ प्रप॑द्ये॒।
याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑क्ष्मि॒घ्नी, जा॑र॒घ्नीम् अ॑स्यै॒ ताङ् कृ॑णोमि॒ स्वाहा॑ ।+++(र५)+++

०७ प्रसवश्चोपयामश्च काटश्चार्णवश्च ...{Loading}...

प्र॒स॒वश्+++(=अनुज्ञा)+++ चो॑पया॒मश्+++(=पृथिवी)+++ च॒
+++(इयं वा उपयामः इति श्रुतेः)+++
काट॑श्+++(=लिङ्गरूपरुद्रः)+++ चार्ण॒वश् च॑
धर्ण॒सिश्+++(=गृहं)+++ च॒ द्रवि॑णञ् च॒
भग॑श् चा॒न्तरि॑क्षञ् च॒
सिन्धु॑श् च समु॒द्रश् च॒
सर॑स्वाꣳश् च वि॒श्वव्य॑चाश् च॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒, तमे॑षा॒ञ् जम्भे॑+++(=दन्ते)+++ दद्ध्म॒स् स्वाहा॑ ।

०८ मधुश्च माधवश्च ...{Loading}...

मधु॑श्च॒ माध॑वश्च
शु॒क्रश्च॒ शुचि॑श्च॒
नभ॑श्च नभ॒स्य॑श् च॒
+इ॒षश् चो॒र्जश्च॒
सह॑श् च सह॒स्य॑श् च॒
तप॑श् च तप॒स्य॑श् च॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षा॒ञ् जम्भे॑+++(=दन्ते)+++ दद्ध्म॒स् स्वाहा॑ ।

०९ चित्तञ्च चित्तिश्चाकूतञ्चाकूतिश्चाधीतञ्चाधीतिश्च ...{Loading}...

चि॒त्तञ् च॒ चित्ति॒श् चा+
ऽकू॑त॒ञ्+++(=अभिप्रेतम्)+++ चाकू॑ति॒श्+++(=अभिप्रायः)+++ च
+अधी॑त॒ञ् चाधी॑तिश्च॒
विज्ञा॑तञ्च वि॒ज्ञान॑ञ्च॒
नाम॑ च॒ क्रतु॑श्+++(=आकृतिः)+++ च॒
दर्श॑श्च पू॒र्णमा॑सश्च॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षा॒ञ् जम्भे॑+++(=दन्ते)+++ दद्ध्म॒स् स्वाहा॑ ।

१० भूस्स्वाहा भुवस्स्वाहा ...{Loading}...

भूस् स्वाहा॒, भुव॒स् स्वाहा॒, सुव॒स् स्वाहोꣳ स्वाहा॑ ॥ (10)