1 09

०१ इह गावः ...{Loading}...

इ॒ह गावः॒ प्रजा॑यद्ध्वम्
इ॒हाश्वा॑ इ॒ह पूरु॑षाः ।
इ॒हो+++(ह+उ)+++ स॒हस्र॑-दक्षिणो
रा॒यस्पोषो॒ निषी॑दतु ।+++(र५)+++

०२ सोमेनादित्या बलिनस्सोमेन ...{Loading}...

सोमे॑नादि॒त्या ब॒लिन॒स्
सोमे॑न पृथि॒वी दृ॒ढा ।
अथो॒ नक्ष॑त्राणाम् ए॒षाम्
उ॒पस्थे॒ सोम॒ आधि॑+++(हि)+++तः।

०३ प्र स्वस्स्थः ...{Loading}...

मन्त्रः

+++(हे फलानि!)+++ प्र स्वस्+++(=सूताः)+++ स्थः॒,
प्रेयं प्र॒जया॒ भुव॑ने शोचेष्ट+++(=सोषीष्ट, √ सू)+++ ।

०४ इह प्रियम् ...{Loading}...

२७ इह प्रियं ...{Loading}...

इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि ।
ए॒ना पत्या॑ त॒न्वं१॒॑ सं सृ॑ज॒स्वाधा॒ जिव्री॑ वि॒दथ॒मा व॑दाथः ॥

इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑द्ध्यताम्,
अ॒स्मिन् गृ॒हे गार्ह॑पत्याय +++(भावाय)+++ जागृहि +++(अतिथीनामग्नीनां च सेवया)+++।
ए॒ना पत्या॑ त॒न्वꣳ॑ सꣳ सृ॑ज॒स्वा-
ऽथा॒ जीव्री॑+++(=जीर्णा)+++ वि॒दथ॒म्+++(=यज्ञं)+++ आ व॑दासि +++(पौत्रादिभ्यः)+++।

०५ सुमङ्गलीरियं वधूरिमाम् ...{Loading}...

३३ सुमङ्गलीरियं वधूरिमां ...{Loading}...

सु॒म॒ङ्ग॒लीर् इ॒यं व॒धूर्
इ॒माꣳ स॑मेत॒ पश्य॑त ।
सौभा॑ग्यम् अ॒स्यै द॒त्वाया+++(=दत्वा)+++-
ऽथाऽऽस्तं॒ +++(स्वस्वगृहाणि)+++ वि परे॑तन+++(=गच्छत)+++ ।+++(र४)+++

०६ ध्रुवक्षितिर्द्ध्रुवयोनिर्द्ध्रुवमसि द्ध्रुवतस्स्थितम् ...{Loading}...

ध्रु॒व-क्षि॑तिर् ध्रु॒व-यो॑निर्
ध्रु॒वम् अ॑सि ध्रु॒वत॑स् स्थि॒तम् ।
त्वन् नक्ष॑त्राणां मे॒थ्य्+++(=खलेवाली, खले धान्य-पेषण-स्थाने वाल्यन्ते वृषा इति)+++ असि॒
+++(अन्यत्र ध्रुवसम्बन्धे मेढीकृत इति शब्दः प्रयुज्यते पुराणेषु।)+++
स मा॑ पाहि पृतन्य॒तः+++(=योद्धुकामात्)+++ ।

०७ सप्तऋषयः प्रथमाम् ...{Loading}...

स॒प्त॒ऋ॒षयः॑ प्रथ॒मां कृत्ति॑कानाम् अरुन्ध॒तीम् यद् ध्रु॒वता॒ꣳ॒ ह नि॒न्युः। षट्कृत्ति॑कामुख्ययो॒गं वह॑न्ति +++(तस्याम्)+++।
+++(वधूर्)+++ इयम् अ॒स्माक॑म् एधत्व् अष्ट॒मी ।+++(र५)+++

०८ सदसस्पतिमद्भुतम् प्रियमिन्द्रस्य ...{Loading}...

०६ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य ...{Loading}...

सद॑स॒स्पति॒म् अद्भु॑तं
प्रि॒यम् इन्द्र॑स्य॒ काम्य॑म् ।
स॒निं +++(=दानरूपम्)+++ मे॒धाम् अ॑यासिषम् ६

०९ उद्दीप्यस्व जातवेदोऽपघ्नन्निर्ऋतिम् ...{Loading}...

उद्दी॑प्यस्व जातवेदो
ऽप॒घ्नन् निर्ऋ॑तिं॒ मम॑ ।
प॒शूꣳश् च॒ मह्य॒म् आ व॑ह॒
जीव॑नञ् च॒ दिशो॑ दश ।+++(र५)+++

१० मा नो ...{Loading}...

मा नो॑ हिꣳसीज् जातवेदो॒
गाम् अश्वं॒ पुरु॑ष॒ञ् जग॑त् ।
+++(परहवींष्य्)+++ अबि॑भ्र॒द्+++(न्)+++ अग्न॒ आग॑हि+++(=आगच्छ)+++,
श्रि॒या मा॒ परि॑पातय ॥ (9)