1 08

०१ शर्म वर्मेदमाहरास्यै ...{Loading}...

शर्म॒ वर्मे॒दम् आह॑रा॒+
ऽस्यै नार्या॑ उप॒स्तिरे॑+++(=उपस्तरणे)+++ ।
सिनी॑वालि॒+++(=शुक्लप्रथमाकला)+++ प्रजा॑यताम्
इ॒यं भग॑स्य सुम॒ताव् अ॑सत् ।

०२ गृहान्भद्रान्त्सुमनसः प्रपद्येऽवीरघ्नी ...{Loading}...

गृ॒हान् भ॒द्रान्त् सु॒मन॑सः॒ प्रप॒द्ये
ऽवी॑रघ्नी वी॒रव॑तस् सु॒वीरान्॑ ।
इरां॒+++(=अन्नं)+++ वह॑तो घृ॒तम् +++(प्र+)+++उ॒क्षमा॑णा॒स्
तेष्व् अ॒हꣳ सु॒मना॒स् सं वि॑शामि ।+++(र५)+++

०३ आगन्गोष्ठम् महिषी ...{Loading}...

आग॑न् गो॒ष्ठं महि॑षी॒ गोभि॒र् अश्वै॒र्
आयु॑ष्मत्पत्नी, प्र॒जया॑ स्व॒र्वित् +++(यतो “नापुत्रस्य लोकोस्ति”)+++।
ब॒ह्वीं प्र॒जाञ् ज॒नय॑न्ती सुरत्ने॒- -मम् अ॒ग्निꣳ श॒त-हि॑मास् +++(शतवर्षाणि)+++ सपर्यात्+++(=परिचरतु)+++ ।

०४ अयमग्निर्गृहपतिस्सुसंसत्पुष्टिवर्द्धनः ...{Loading}...

अ॒यम् अ॒ग्निर् गृ॒ह-प॑तिस्+++(!)+++
सुस॒ꣳ॒सत्+++(=शोभनसदनः)+++ पु॑ष्टि॒वर्द्ध॑नः ।
यथा॒ भग॑स्या॒+++(=भगाय)+++ऽऽभ्यां दद॑द्
र॒यिं पुष्टि॒म् अथो॑ प्र॒जाम् ।

०५ प्रजाया आभ्याम् ...{Loading}...

प्र॒जाया॑ आभ्यां प्रजापत॒
इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ।
यथैन॑यो॒र् न प्र॑मी॒याता॑+++(य्)+++
उ॒भयो॒र् जीव॑तोः प्र॒जा ।

०६ तेन भूतेन ...{Loading}...

मन्त्रः

०१ तेन भूतेन ...{Loading}...

तेन॑ भू॒तेन॑ ह॒विषा॒यमा प्या॑यतां॒ पुनः॑।
जा॒यां याम॑स्मा॒ आवा॑क्षु॒स्तां रसे॑ना॒भि व॑र्धताम् ॥

०७ अभिवर्द्धताम् पयसाऽभि ...{Loading}...

अ॒भिव॑र्द्धतां॒ पय॑सा॒
ऽभि रा॒ष्ट्रेण॑ वर्द्धताम् ।
र॒य्या स॒हस्र॑पोषसे॒-
मौ स्ता॒म् अन॑पेक्षितौ ।+++(र४)+++

०८ इहैव स्तम् ...{Loading}...

इ॒हैव स्तं॒ मा वियो॑ष्टं॒
विश्व॒म् आयु॒र् व्य॑श्नुतम् ।
म॒ह्या+++(य्)+++ इ॑न्द्रस् स्व॒स्तये॑ +++(ऽस्तु)+++ ।+++(र४)+++

०९ ध्रुवैधि पोष्या ...{Loading}...

ध्रु॒वैधि पो॑ष्या॒ मयि॒
मह्य॑न् त्वा ऽदा॒द् बृह॒स्पतिः॑ ।
मया॒ पत्या॑ प्र॒जाव॑ती॒
सं जी॑व श॒रद॑श्श॒तम् ।+++(र४)+++

१० त्वष्टा जायामजनयत् ...{Loading}...

त्वष्टा॑ जा॒याम् अ॑जनय॒त्
+++(“त्वष्टा रुपाणि पिंशतु” इति गर्भाधाने)+++
त्वष्टा॑ ऽस्यै॒+++(स्याः)+++ त्वां पति॑म् ।
त्वष्टा॑ स॒हस्र॒म् आयूꣳ॑षि
दी॒र्घम् आयुः॑ कृणोतु वाम् ।

१९ इमं मे ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥