1 07

०१ तामन्दसाना मनुषो ...{Loading}...

१३ ता मन्दसाना ...{Loading}...

ता+++(=तौ)+++ म॑न्दसा॒ना+++(=स्तूयमानौ)+++ मनु॑षो दुरो॒ण+++(=गृहे)+++
आ ध॒त्तꣳ र॒यिं द॒श-वी॑रं वच॒स्यवे॑+++(=वचनवते)+++ ।
कृ॒तं+++(=कुरुतं)+++ ती॒र्थꣳ सु॑-प्रपा॒णꣳ शु॑भस्-पती +++(अश्विनौ)+++,
स्था॒णुं प॑थे॒ष्ठाम् अप॑ दुर्म॒तिꣳ ह॑तम्

०२ अयन्नो मह्याः ...{Loading}...

अ॒यन् नो॑ म॒ह्याः+++(=महत्याः [नद्याः])+++ पा॒र२ꣳ
स्व॒स्ति ने॑ष॒द् वन॒स्पतिः॑ ।
सीरा॑+++(=नदि!)+++ नस् सु॒तरा॑ भव
दीर्घायु॒त्वाय॒ वर्च॑से ।

०३ अस्य पारे ...{Loading}...

+++(तीर्त्वा जपः)+++
अ॒स्य॒ +++(नद्यादेः)+++ पा॒रे +++(तीरे)+++ नि॑र्ऋ॒तस्य॑+++(=निस्तरितस्य)+++
जी॒वा ज्योति॑र् अशीमहि
म॒ह्या+++(=महत्यै)+++ इ॑न्द्रस् स्व॒स्तये॑ +++(ऽस्तु)+++।

०४ यदृतेचिदभिश्रिषः पुरा ...{Loading}...

यद् ऋ॒ते-चि॑द् अभि॒श्रि+++(श्लि)+++षः॑
पु॒रा ज॒र्तृ+++(तु)+++भ्य॑ आ॒तृदः॑+++(=दृढीकुर्वन्ति)+++ ।
सन्धा॑ता स॒न्धिं म॒घवा॑ पुरो॒वसु॒र्+++(=बहुधनः)+++,
निष्+++(=संस्)+++क॑र्ता॒ विहृ॑+++(ह्रु)+++तं॒+++(=विनष्टं)+++ पुनः॑ । +++(स्वाहा॑!)+++

०५ इडामग्न ...{Loading}...

इडा॑म्+++(=अन्नम्)+++ अग्ने पुरु॒दꣳसꣳ॑+++(=बहुदर्शनीयं)+++
स॒निङ् गोश् श॑श्वत्त॒मꣳ हव॑म् आनाय साध+++(य)+++ ।
स्यान् न॑स् सू॒+++(सु)+++नुस् तन॑यो+++(=पौत्रः)+++
वि॒जावा+++(विजनक)+++ ऽग्ने॒ सा ते॑ सुम॒तिर् भू᳚त्व् अ॒स्मे+++(=स्मासु)+++ ।

१९ इमं मे ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥

११ ये गन्धर्वा ...{Loading}...

ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श् च दे॒वीर्
ए॒षु वृ॒क्षेषु॑ वानस्प॒त्येष् आस॑ते ।
शि॒वास् ते अ॒स्यै व॒द्ध्वै॑ भवन्तु॒
मा हिꣳ॑सिषुर् वह॒तुम्+++(=स्त्रीधनम्)+++ ऊ॒ह्यमा॑नाम् ।

१२ या ओषधयो ...{Loading}...

या ओष॑धयो॒ या न॒द्यो॑
यानि॒ धन्वा॑नि॒+++(=निर्जलस्थानानि)+++ ये वना॑ ।
ते त्वा॑ वधु प्र॒जाव॑तीं॒
प्र त्वे+++(=त्वां)+++ मु॑ञ्च॒न्त्व् अꣳह॑सः ।

१३ सङ्काशयामि वहतुम् ...{Loading}...

संका॑शयामि+++(=प्रदर्शयामि)+++ वह॒तुं+++(=स्त्रीधनं)+++ ब्रह्म॑णा
गृ॒हैर् +++(सह)+++ अघो॑रेण॒ चक्षु॑षा॒ मैत्रे॑ण ।
+++(आभरणादिकम्)+++ प॒र्या-ण॑द्धं वि॒श्वरू॑पं॒ यद् अ॒स्याꣳ
स्यो॒नं पति॑भ्यस्+++(=पत्यादिभ्यः)+++ सवि॒ता कृ॑णोतु॒ तत् ।+++(र४)+++

१४ आ वामगन्त्सुमतिर्वाजिनी ...{Loading}...

१२ आ वामगन्त्सुमतिर्वाजिनीवसू ...{Loading}...

आ वा॑म् अगन्त् सुम॒तिर्, वा॑जिनी+++(=अश्वी)+++वसू॒
न्य् +++(हे)+++ अश्वि॑ना, हृ॒त्सु +++(गृहप्राप्ति)+++कामाꣳ॑ अयꣳसत+++(=नियती कृताः)+++ ।
अभू॑तङ् गो॒पा मि॑थु॒ना शु॑भस्पती
प्रि॒या अ॑र्य॒म्णो दुर्याꣳ॑+++(=गृहान्)+++ अशीमहि+++(=प्रविशेम)+++ ।

१५ अयन्नो देवस्सविता ...{Loading}...

+++(वाह!)+++ अ॒यन् नो॑ दे॒वस् स॑वि॒ता बृह॒स्पति॑र्
इन्द्रा॒ग्नी मि॒त्रावरु॑णा स्व॒स्तये॑ ।
त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सꣳररा॒णः+++(=सन्ददानः)+++
काम॒+++(य्)+++ आया॑तं॒ कामा॑य त्वा॒ विमु॑ञ्चतु ॥ (7)