1 06

०१ सत्येनोत्तभिता भूमिस्सूर्येणोत्तभिता ...{Loading}...

०१ सत्येनोत्तभिता भूमिः ...{Loading}...

स॒त्येनोत्त॑भिता॒ भूमि॒स्
सूर्ये॒णोत्त॑भिता॒ द्यौः ।
ऋ॒तेना॑ऽऽदि॒त्यास् तिष्ठ॑न्ति
दि॒वि सोमो॒ अधि॑ श्रि॒तः ।+++(५)+++

०२ युञ्जन्ति ब्रद्ध्नम् ...{Loading}...

०१ युञ्जन्ति ब्रध्नमरुषं ...{Loading}...

यु॒ञ्जन्ति॑ ब्र॒द्ध्नम्+++(=महान्तम्)+++ अ॑रु॒षञ्+++(=गन्तारं)+++
चर॑न्त॒म् परि॑ त॒स्थुषः॑ ।
+++(यावद्)+++ रोच॑न्ते रोच॒ना दि॒वि ।+++(र५)+++

०३ योगेयोगे ...{Loading}...

०७ योगेयोगे तवस्तरं ...{Loading}...

+++(रथादि)+++योगे॑योगे त॒वस्+++(=गति[वत्])+++त॑र॒व्ँ
वाजे॑वाजे हवामहे ।
+++(वयं स्तोतृत्वेन)+++ सखा॑य॒+++(ः)+++ इन्द्र॑म् ऊ॒तये᳚ ।+++(५)+++

०४ सुकिंशुकं शल्मलिम् ...{Loading}...

२० सुकिंशुकं शल्मलिं ...{Loading}...

सु॒किं॒शु॒कं श॑ल्म॒लिं वि॒श्वरू॑पं॒
हिर॑ण्यवर्णं सु॒वृतं॑ सुच॒क्रम् ।
आ रो॑ह +++(देवि)+++ सूर्ये अ॒मृत॑स्य लो॒कं
स्यो॒नं पत्ये॑ वह॒तुं कृ॑णुष्व ॥२०

०५ उदुत्तरमारोहन्ती व्यस्यन्ती ...{Loading}...

उदु॑त्त॒रम् आ॒रोह॑न्ती
व्य॒स्यन्ती॑ पृतन्य॒तः+++(=योद्धुकामान्)+++ ।
मू॒र्द्धानं॒ पत्यु॒र् आ रो॑ह
प्र॒जया॑ च वि॒राड् भ॑व ।+++(५)+++

०६ सम्राज्ञी श्वशुरे ...{Loading}...

४६ सम्राज्ञी श्वशुरे ...{Loading}...

स॒म्राज्ञी॒ श्वशु॑रे भव
स॒म्राज्ञी॑ श्वश्रु॒वां भ॑व ।
नना॑न्दरि स॒म्राज्ञी॑ भव
स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ।+++(५)+++

०७ स्नुषाणां श्वशुराणाम् ...{Loading}...

स्नु॒षाणा॒ꣳ॒ श्वशु॑राणां
प्र॒जाया॑श्च॒ धन॑स्य च ।
पती॑नाञ्च देवॄ॒णाञ्च॑
सजा॒तानां॑ वि॒राड् भ॑व ।+++(५)+++

०८ नीललोहिते भवतः ...{Loading}...

नी॒ल॒लो॒हि॒ते +++(सूत्रे)+++ भ॑वतः
+++(एकतरेण?)+++ +++(कु)+++कृ॒त्या-स॒क्तिर् +++(दूरं)+++ व्य॑ज्यते ।
एध॑न्तेऽस्या ज्ञा॒तयः॒
+++(एकतरेण?)+++ पति॑र् ब॒न्धेषु॑ बद्ध्यते ।

०९ ये वद्ध्वश्चन्द्रम् ...{Loading}...

३१ ये वध्वश्चन्द्रं ...{Loading}...

ये व॒द्ध्वश् च॒न्द्रं+++(=आह्लादकं)+++ व॑ह॒तुं+++(=स्त्रीधनं)+++
यक्ष्मा॒ यन्ति॒ जना॒ꣳ॒ अनु॑ ।
पुन॒स् तान् य॒ज्ञिया॑ दे॒वा
नय॑न्तु॒ यत॒ आग॑ताः ।+++(र४)+++

१० मा विदन्परिपन्थिनो ...{Loading}...

३२ मा विदन्परिपन्थिनो ...{Loading}...

मा वि॑दन् परिप॒न्थिनो॒
य आ॒सीद॑न्ति॒ दम्प॑ती ।
सु॒गेभि॑र् दु॒र्गम् +++(तौ)+++ अती॑ता॒म्
अप॑ द्रा॒+++(द्रव)+++न्त्व् अरा॑तयः ।

११ सुगम् पन्थानमारुक्षमरिष्ट२म् ...{Loading}...

सु॒गं पन्था॑न॒म् आरु॑क्ष॒+++(ह)+++म्
अरि॑ष्ट२ꣳ स्वस्ति॒-वाह॑नम् ।
यस्मि॑न् वी॒रो न रिष्य॑त्य्,
अ॒न्येषां॑ वि॒न्दते॒ वसु॑ ॥ (6)