1 05

०१ आतिष्ठेममश्मानमश्मेव त्व२म् ...{Loading}...

आति॑ष्ठे॒मम् अश्मा॑न॒म्
अश्मे॑व॒ त्व२ꣳ स्थि॒रा+++(रो पुंसि)+++ भ॑व ।
अ॒भिति॑ष्ठ पृतन्य॒तस्+++(=पृतनाकामान्)+++
सह॑स्व पृतनाय॒तः+++(=पृतनाकामान्)+++ ।+++(र५)+++

०२ इयन्नार्युपब्रूते कुल्पान्यावपन्तिका ...{Loading}...

इ॒यन् ना॒र्य् उप॑ब्रूते॒
कुल्पा॑न्य् +++(=लाजान्)+++ आवपन्ति॒का+++(=आवपन्ती)+++ ।
दी॒र्घा॒युर् अ॑स्तु मे॒ पति॒र्
जीवा॑तु+++(=जीव्यात्)+++ श॒रद॑श्श॒तम् ।+++(र५)+++

०३ तुभ्यमग्रे पर्यवहन्त्सूर्याम् ...{Loading}...

३८ तुभ्यमग्रे पर्यवहन्त्सूर्यां ...{Loading}...

+++(सूर्या नाम सवितुर्दुहिता विवाहस्य अधिष्ठात्री देवता - सूर्यासूक्ते दृश्या।)+++

तुभ्य॒म् +++(अग्नये)+++ अग्रे॒ +++(गन्धर्वाः)+++ पर्य॑वहन्त्
सू॒र्यां व॑ह॒तुना॑ स॒ह ।
पुनः॒ पति॑भ्यो जा॒यां दा+++(ः)+++
अ॑ग्ने प्र॒जया॑ स॒ह ।+++(र५)+++

०४ पुनः पत्नीमग्निरदादायुषा ...{Loading}...

३९ पुनः पत्नीमग्निरदादायुषा ...{Loading}...

पुनः॒ पत्नी॑म् अ॒ग्निर् अ॑दा॒द्
आयु॑षा स॒ह वर्च॑सा ।
दी॒र्घा॒युर् अ॑स्या॒ यः पति॒स्
स ए॑तु श॒रद॑श् श॒तम् ॥+++(र५)+++

०५ विश्वा उत ...{Loading}...

०३ विश्वा उत ...{Loading}...

विश्वा॑ उ॒त त्वया॑ व॒यं
धारा॑ उद॒न्या॑+++(=उदक-सम्बन्धिनीः)+++ इव ।
अति॑गाहेमहि॒ द्विषः॑ ।+++(५)+++

०६ आतिष्ठेममश्मानम् ...{Loading}...

०१ आतिष्ठेममश्मानमश्मेव त्व२म् ...{Loading}...

आति॑ष्ठे॒मम् अश्मा॑न॒म्
अश्मे॑व॒ त्व२ꣳ स्थि॒रा+++(रो पुंसि)+++ भ॑व ।
अ॒भिति॑ष्ठ पृतन्य॒तस्+++(=पृतनाकामान्)+++
सह॑स्व पृतनाय॒तः+++(=पृतनाकामान्)+++ ।+++(र५)+++

०७ अर्यमणन्नु देवम् ...{Loading}...

अ॒र्य॒मण॒न् नु+++(=क्षिप्रं)+++ दे॒वं क॒न्या॑+++(ः)+++
अ॒ग्निम् +++(च)+++ अयक्षत +++(पतिलाभाय)+++।
स इ॒मां दे॒वो अ॑द्ध्व॒रः+++(=अहिंसितः)+++ प्रेतो मु॒ञ्चाति॒ नाऽमुत॑स्+++(=पतिलोकात्)+++
सुब॒द्धाम् अ॒मुत॑स् करत्+++(=कुरु)+++ ।+++(५)+++

०८-११ तुभ्यमग्रे पर्यवहन्पुनः ...{Loading}...

३८ तुभ्यमग्रे पर्यवहन्त्सूर्यां ...{Loading}...

+++(सूर्या नाम सवितुर्दुहिता विवाहस्य अधिष्ठात्री देवता - सूर्यासूक्ते दृश्या।)+++

तुभ्य॒म् +++(अग्नये)+++ अग्रे॒ +++(गन्धर्वाः)+++ पर्य॑वहन्त्
सू॒र्यां व॑ह॒तुना॑ स॒ह ।
पुनः॒ पति॑भ्यो जा॒यां दा+++(ः)+++
अ॑ग्ने प्र॒जया॑ स॒ह ।+++(र५)+++

३९ पुनः पत्नीमग्निरदादायुषा ...{Loading}...

पुनः॒ पत्नी॑म् अ॒ग्निर् अ॑दा॒द्
आयु॑षा स॒ह वर्च॑सा ।
दी॒र्घा॒युर् अ॑स्या॒ यः पति॒स्
स ए॑तु श॒रद॑श् श॒तम् ॥+++(र५)+++

०३ विश्वा उत ...{Loading}...

विश्वा॑ उ॒त त्वया॑ व॒यं
धारा॑ उद॒न्या॑+++(=उदक-सम्बन्धिनीः)+++ इव ।
अति॑गाहेमहि॒ द्विषः॑ ।+++(५)+++

१२ त्वमर्यमा भवसि ...{Loading}...

०२ त्वमर्यमा भवसि ...{Loading}...

त्वम् अ॑र्य॒मा भ॑वसि॒ यत् क॒नी+++(न्या)+++ना॒न्
नाम॑ स्व॒धा+++(=अन्न)+++व॒त् स्व॑र्यं+++(र्ग्यं)+++ बि॒भर्षि॑ ।
अ॒ञ्जन्ति॑+++(=सिञ्चन्ति)+++ वृ॒क्षꣳ सुधि॑त॒न्+++(=सुष्ठु निहितं)+++ न गोभि॒र्+++(=गोविकारैराज्यादिभिः)+++
यद्दम्प॑ती॒ स+++(मान)+++म॑नसा+++(सौ)+++ कृ॒णोषि॑ ।

१३ -१५ तुभ्यमग्रे पर्यवहन्पुनः ...{Loading}...

३८ तुभ्यमग्रे पर्यवहन्त्सूर्यां ...{Loading}...

+++(सूर्या नाम सवितुर्दुहिता विवाहस्य अधिष्ठात्री देवता - सूर्यासूक्ते दृश्या।)+++

तुभ्य॒म् +++(अग्नये)+++ अग्रे॒ +++(गन्धर्वाः)+++ पर्य॑वहन्त्
सू॒र्यां व॑ह॒तुना॑ स॒ह ।
पुनः॒ पति॑भ्यो जा॒यां दा+++(ः)+++
अ॑ग्ने प्र॒जया॑ स॒ह ।+++(र५)+++

३९ पुनः पत्नीमग्निरदादायुषा ...{Loading}...

पुनः॒ पत्नी॑म् अ॒ग्निर् अ॑दा॒द्
आयु॑षा स॒ह वर्च॑सा ।
दी॒र्घा॒युर् अ॑स्या॒ यः पति॒स्
स ए॑तु श॒रद॑श् श॒तम् ॥+++(र५)+++

०३ विश्वा उत ...{Loading}...

विश्वा॑ उ॒त त्वया॑ व॒यं
धारा॑ उद॒न्या॑+++(=उदक-सम्बन्धिनीः)+++ इव ।
अति॑गाहेमहि॒ द्विषः॑ ।+++(५)+++

१६ प्र त्वा ...{Loading}...

प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द् +++(योक्त्र-विमोकेन)+++
येन॒ त्वा ऽब॑द्ध्नात् सवि॒ता सु॒केतः॑+++(=सुप्रज्ञानो)+++ ।
धा॒तुश् च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के
+++(सुकृतस्य लोको हि धातुर् योनिर् दम्पत्योः कृते।)+++
स्यो॒नन्+++(=सुखं)+++ ते॑ स॒ह पत्या॑ करोमि ।+++(र४)+++

१७ इमं विष्यामि ...{Loading}...

इ॒मं विष्या॑मि॒+++(=विस्रंसयामि)+++ वरु॑णस्य॒ पाशं॒
यम् अब॑द्ध्नीत सवि॒ता सु॒शेवः॑+++(=सुसुखः)+++ ।
धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के
+++(सुकृतस्य लोको हि धातुर् योनिर् दम्पत्योः कृते।)+++
ऽरि॑ष्टां+++(=अविनाशिनीम्)+++ त्वा स॒ह पत्या॑ करोमि ।

१८ अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया ...{Loading}...

अ॒याश्+++(=एतुम् योग्यः, गमनशीलो वा)+++ चा॒ग्ने ऽस्य् अ॑नभिश॒स्तीश्च॑+++(=अनवद्यः)+++
स॒त्यम् इ॑त् त्वम् अ॒या अ॑सि ।
अय॑सा॒+++(=प्रतिगन्त्रा)+++ मन॑सा धृ॒तो॑
ऽयसा॑ ह॒व्यम् ऊ॑हिषे॒+++(=वहस्व)+++
ऽया नो॑ धेहि भेष॒जम् ।।+++(५)+++