1 03

०१ सोमः प्रथमो ...{Loading}...

४० सोमः प्रथमो ...{Loading}...

सोमः॑ प्रथ॒मो वि॑विदे +++(लेभे)+++
गन्ध॒र्वो वि॑विद॒ उत्त॑रः ।
तृ॒तीयो॑ अ॒ग्निष् टे॒ पति॑स्
तु॒रीय॑स्ते मनुष्य॒जाः ।+++(र५)+++

०२ सोमोऽददद्गन्धर्वाय गन्धर्वोऽदददग्नये ...{Loading}...

४१ सोमो ददद्गन्धर्वाय ...{Loading}...

सोमो॑ऽददद् गन्ध॒र्वाय॑
गन्ध॒र्वो ऽद॑दद् अ॒ग्नये॑ ।
र॒यिञ् च॑ पु॒त्राꣳश् चा॑दाद्
अ॒ग्निर् मह्य॒म् अथो॑ इ॒माम् ।

०३ गृभ्णामि ते ...{Loading}...

३६ गृभ्णामि ते ...{Loading}...

गृ॒भ्णा+++(ह्णा)+++मि॑ ते सुप्रजा॒स्त्वाय॒ हस्तं॒
मया॒ पत्या॑ ज॒रद॑ष्टि॒र् यथा ऽसः॑ ।
भगो॑ अर्य॒मा स॑वि॒ता पुर॑न्धि॒र् +++(=बहुप्रज्ञा बहुकर्मा वा)+++
मह्य॑न् त्वा ऽदु॒र् गार्ह॑पत्याय+++(=गार्हस्थ्याय)+++ देवाः ।+++(र५)+++

०४ ते ह ...{Loading}...

ते +++(भगादयः)+++ ह॒ पूर्वे॒ जना॑सो॒
यत्र॑ +++(गार्हस्थ्ये)+++ पूर्व॒-वहो॑+++(=पूर्वविवाहकृतः)+++ हि॒ताः ।
मू॒र्द्ध॒न्वान्+++(=प्राधान्यवान् [अग्निः])+++ यत्र॑ सौभ्र॒वः +++(=सुभ्रुवा अदितेः पुत्रः)+++
पूर्वो॑ दे॒वेभ्य॒ आऽत॑पत् ।

०५ सरस्वति प्रेदमव ...{Loading}...

सर॑स्वति॒ प्रेदम् अ॑व॒
सुभ॑गे॒ वाजि॑नी+++(=अन्नक्रिया/स्तुति)+++वति ।
तां त्वा॒ विश्व॑स्य
भू॒तस्य॑ प्र॒-गाया॑मस्य् +++(“इदन्तो मसि”)+++ अग्र॒तः ।

०६ य एति ...{Loading}...

य एति॑ प्र॒दिश॒स् सर्वा॒
दिशोऽनु॒ पव॑मानः ।
हिर॑ण्यहस्त ऐर॒म्मस्+++(=अग्निः)+++
+++(इरा अन्नं तां मिमीते करोतीतीरंमः अग्निः)+++
स त्वा॒ मन्म॑नसं+++(!)+++ कृणोतु ।

०७-१३ एकमिषे विष्णुस्त्वाऽन्वेतु ...{Loading}...

एक॑म् - इ॒षे+++(=अन्नाय)+++ विष्णु॒स्त्वाऽन्वे॑तु ।+++(५)+++
द्वे - ऊ॒र्जे+++(=बलाय)+++ विष्णु॒स्त्वाऽन्वे॑तु ।
त्रीणि॑ - व्र॒ताय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
च॒त्वारि॒ - मायो॑+++(=सुख)+++भवाय॒ विष्णु॒स्त्वाऽन्वे॑तु ।
पञ्च॑ - प॒शुभ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
षड् - रा॒यस्पोषा॑य॒ विष्णु॒स्त्वाऽन्वे॑तु ।
स॒प्त - +++(यज्ञेषु)+++ स॒प्तभ्यो॒ होत्रा॑भ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु ।
+++(होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाच्छावाक आग्नीध्र इत्येतास्सप्त होत्राः)+++
सखा॑यस् स॒प्तप॑दा अभूम ।
स॒ख्यन्ते॑ गमेयम् ।

१४ सखा सप्तपदा ...{Loading}...

सखा॑ +++(हे)+++ स॒प्तप॑दा भव॒।
सखा॑यौ स॒प्तप॑दा बभूव+++(=बभूविव)+++।
स॒ख्यन्ते॑ गमेयꣳ।
स॒ख्यात् ते॒ मा यो॑षꣳ+++(=पृथकृतो मा भूवं)+++।
स॒ख्यान् मे॒ मा यो॑ष्ठा॒स्,
सम॑याव॒, सङ्क॑ल्पावहै॒, सं प्रि॑यौ रोचि॒ष्णू+++(=दीप्यमानौ)+++ सु॑मन॒स्यमा॑नौ+++(=सुमनायमानौ)+++ ।
इष॒म् ऊर्ज॑म् अ॒भि सं॒वसा॑नौ॒
सन्नौ॒ मनाꣳ॑सि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम् ।

सा +++(ऋक्)+++ त्वम् अ॒स्य् अमू॒+++(=साम)+++ ऽहम्, अमू॒हम् अ॑स्मि॒। +++(५)+++
+++(सैव नाम ऋगासीदमो नाम साम इति बह्वृचब्राह्मणदर्शनात् । बह्वृचानां तु अमोहम् इति एव पाठः ।)+++
सा त्वं द्यौर् अ॒हं पृ॑थि॒वी।
त्वꣳ रेतो॒ ऽहꣳ रे॑तो॒भृत्।
त्वं मनो॒ ऽहम॑स्मि॒ वाक्।
त्वꣳ सामा॒हम॒स्म्यृ॑क्।

त्व॒ꣳ॒ सा माम् अनु॑व्रता भव।
पु॒ꣳ॒से पु॒त्राय॒ वेत्त॑वै+++(=लाभाय)+++,
श्रि॒यै पु॒त्राय॒ वेत्त॑वा॒,
एहि॑ सूनृते+++(=प्रियवाग्वति)+++ ।। (3)