आचार्यः

11 तमसो वा एष ...{Loading}...

तमसो वा एष +++(आगत्य)+++ तमः प्रविशति - यम् अविद्वान् उपनयते, यश् चाविद्वान् - इति हि ब्राह्मणम् ११

12 तस्मिन्नभिजनविद्यासमुदेतं समाहितं संस्कर्तारमीप्सेत् ...{Loading}...

तस्मिन्न् अभिजन-विद्यासमुदेतं समाहितं संस्कर्तारम् ईप्सेत् १२

13 तस्मिंश्चैव विद्याकर्मान्तमविप्रतिपन्ने धर्मेभ्यः ...{Loading}...

तस्मिंश् चैव विद्या-कर्म +आन्तम् अविप्रतिपन्ने धर्मेभ्यः १३

14 यस्माद्धर्मानाचिनोति स आचार्यः ...{Loading}...

यस्माद् धर्मान् आचिनोति स आचार्यः १४+++(5)+++

15 तस्मै न द्रुह्येत्कदाचन ...{Loading}...

तस्मै न द्रुह्येत् कदाचन १५

16 स हि विद्यातस्तञ् ...{Loading}...

स हि विद्यातस् तं जनयति १६

17 तच्छ्रेष्ठञ् जन्म ...{Loading}...

तच् +छ्रेष्ठं जन्म १७

18 शरीरमेव मातापितरौ जनयतः ...{Loading}...

शरीरम् एव माता-पितरौ जनयतः १८

वर्णः

24 ब्राह्मण आचार्यः स्मर्यते ...{Loading}...

ब्राह्मण आचार्यः स्मर्यते तु २४

25 आपदि ब्राह्मणेन राजन्ये ...{Loading}...

आपदि ब्राह्मणेन राजन्ये वैश्ये वाध्ययनम् २५

26 अनुगमनञ् च पश्चात् ...{Loading}...

अनुगमनं च पश्चात् २६

27 तत ऊर्ध्वम् ब्राह्मण ...{Loading}...

तत ऊर्ध्वं ब्राह्मण एवाग्रे गतौ स्यात् २७

परीक्षा

01 जात्याचारसंशये धर्मार्थमागतमग्निमुपसमाधाय जातिमाचारञ् ...{Loading}...

जात्याचारसंशये धर्मार्थमागतमग्निमुपसमाधाय जातिमाचारं च पृच्छेत् १

02 साधुताञ् चेत्प्रतिजानीतेऽग्निरुपद्र ष्टा ...{Loading}...

साधुतां चेत्प्रतिजानीतेऽग्निरुपद्र ष्टा वायुरुपश्रोतादित्योऽनुख्याता साधुतां प्रतिजानीते साध्वस्मा अस्तु वितथ एष एनस इत्युक्त्वा शास्तुं प्रतिपद्येत २

24 तस्मिन्गुरोर्वृत्तिः ...{Loading}...

तस्मिन्गुरोर्वृत्तिः २३

25 पुत्रमिवैनमनुकाङ्क्षन्सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्याङ् ...{Loading}...

पुत्रमिवैनमनुकाङ्क्षन्सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां ग्राहयेत् २४

27 अन्तेवास्यनन्तेवासी भवति विनिहितात्मा ...{Loading}...

अन्तेवास्यनन्तेवासी भवति विनिहितात्मा गुरावनैपुणमापद्यमानः २६

28 आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः ...{Loading}...

आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः २७

29 अपराधेषु चैनं सततमुपालभेत ...{Loading}...

अपराधेषु चैनं सततमुपालभेत २८

30 अभित्रास उपवास उदकोपस्पर्शनमदर्शनमिति ...{Loading}...

अभित्रास उपवास उदकोपस्पर्शनमदर्शनमिति दण्डा यथामात्रमा निवृत्तेः २९

03 अध्ययनार्थेन यञ् चोदयेन्न ...{Loading}...

अध्ययनार्थेन यं चोदयेन्न चैनं प्रत्याचक्षीत ३

04 न चास्मिन्दोषम् पश्येत् ...{Loading}...

न चास्मिन्दोषं पश्येत् ४

05 यदृच्छायामसंवृत्तौ गतिरेव तस्मिन् ...{Loading}...

यदृच्छायामसंवृत्तौ गतिरेव तस्मिन् ५

16 उपाकरणादोत्सर्जनादध्यापयितुर्नियमः लोमसंहरणम् मांसं ...{Loading}...

उपाकरणादोत्सर्जनादध्यापयितुर्नियमः। लोमसंहरणं मांसं श्राद्धं मैथुनमिति च वर्जयेत् १६

17 ऋत्वे वा जायाम् ...{Loading}...

ऋत्वे वा जायाम् १७

18 यथागमं शिष्येभ्यो विद्यासम्प्रदाने ...{Loading}...

यथागमं शिष्येभ्यो विद्यासंप्रदाने नियमेषु च युक्तः स्यात् । एवं वर्तमानः पूर्वापरान्संबन्धानात्मानं च क्षेमे युनक्ति १८

समावर्तने

31 निवृत्तञ् चरितब्रह्मचर्यमन्येभ्यो धर्मेभ्योऽनन्तरो ...{Loading}...

निवृत्तं चरितब्रह्मचर्यमन्येभ्यो धर्मेभ्योऽनन्तरो भवेत्यतिसृजेत् ३०

05 न समावृत्ते समादेशो ...{Loading}...

न समावृत्ते समादेशो विद्यते ५

26 शास्तुश्चानागमाद्वृत्तिरन्यत्र ...{Loading}...

शास्तुश्चानागमाद्वृत्तिरन्यत्र २६

… “गुरौ गौरव-दर्शनम्” इत्यत्र शिष्टम्

व्रतविशेषः

01 प्रवचनयुक्तो वर्षाशरदम् मैथुनं ...{Loading}...

प्रवचन-युक्तो वर्षा-शरदं मैथुनं वर्जयेत् १

03 शयानश्चाध्यापनं वर्जयेत् ...{Loading}...

शयानश् चाध्यापनं वर्जयेत् ३

04 न च तस्यां ...{Loading}...

न च तस्यां शय्यायाम् अध्यापयेद् यस्यां शयीत ४

05 अनाविःस्रगनुलेपणः स्यात् ...{Loading}...

अन्-आविः+++(भूत)+++-स्रग्-अनुलेपणः स्यात् ५