०९४ दुरुद् (दुर्+उद्)

सह्

  • {दुरुत्सह्}
  • सह् (षह मर्षणे)।
  • ‘दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम्। मूर्ध्ना धारां महादेवः शिरसा यामधारयत्’ (भा० अनु० १०।३।२७)॥ दुरुत्सहा=दुःसहा। नार्थ उदा।