०८८ दुर् (दुस्)

कृ

  • {दुष्कृ}
  • कृ (डुकृञ् करणे)।
  • ‘कॉल्लोकांस्तु गमिष्यामि कृत्वा कर्म सुदुष्करम्’ (भा० शां० २७।१८)। दुष्करं दुःसाधम्।
  • ‘विनाशाय च दुष्कृताम्’ (गीता ४।८)। दुष्टकर्मकारिणाम्, दुरात्मनामित्यर्थः।
  • ‘पुनः पुनर्दुष्कृतिनं निनिन्द’ (रघु० १४।५७)। दुष्कृती दुर्जनः।

क्री

  • {दुष्क्री}
  • क्री (डुक्रीञ् द्रव्यविनिमये)।
  • क्रीत्वा मूल्येन यो द्रव्यं दुष्क्रीतं मन्यते क्रयी’ (नारदप्रोक्त मनुस्मृ०)। अल्पार्घं महार्घेण क्रीतं दुष्क्रीतं भवति।

गम्

  • {दुर्गम्}
  • गम् (गम्लृ गतौ)।
  • ‘असत्यशीला विकृता दुर्गा अहृदयाः सदा’ (रा० २।३९।२२)। दुर्गा दुष्टाभिसरणादिगतिशीलाः।

चर्

  • {दुश्चर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा’ (रघु० ८।७९)। दुःखेन चरितुं शक्यं दुश्चरम्।
  • ‘तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति’ (मनु० ११।२६३)। दुश्चरितम् पापम्।

जॄ

  • {दुर्जॄ}
  • जॄ (जॄष् वयोहानौ जॄ वयोहानौ)।
  • ‘राजश्रीर्दुर्जरा तस्य नवत्वे भूभुजोऽभवत्’ (रा० ५।१९)। दुःखेन जरयितुं (जरीतुं) शक्या दुर्जरा।

तॄ

  • {दुस्तॄ}
  • तॄ (तॄ प्लवनतरणयोः)।
  • ‘तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्’ (रघु० १।२)। दुःखेन तरीतुं शक्यं दुस्तरम्।

पूर्

  • {दुष्पूर्}
  • पूर् (पूरी आप्यायने, दिवादिश्चुरादिश्च)।
  • ‘दुष्पूरोदरपूरणाय पिबति स्रोतः पतिं वाडवः’ (भर्तृ०)।

युज्

  • {दुर्युज्}
  • युज् (युजिर् योगे)
  • ‘आयुधपरिग्रहं यावदध्यारूढो दुर्योगः’ (उ० ६)। दुर्योगः=औद्धत्यं वैयात्यम्।

स्था

  • {दुःस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘दुःस्थं तिष्ठसि यच्च पथ्यमधुना कर्तास्मि तच्छ्रोष्यसि’ (अमरु० )।

स्पृश्

  • {दुःस्पृश्}
  • स्पृश् (स्पृश संस्पर्शने)।
  • ‘दुःस्पृष्टश्चेति विज्ञेय लृकारः प्लुत एव च’ (पा० शिक्षा० ५)। दुःस्पृष्टः=ईषत्स्पृष्टप्रयत्नः। यण्गृह्यते तथाभूतलक्षणः।