+अधिरामायणम्

पाठाः

  • वायव्यः
  • वाङ्गः
  • दाक्षिणात्यौदीच्यौ
    • प्रसिद्धौ। बहुटीकावन्तौ।
    • प्रायेण समानौ।
      • सूक्ष्मभेदः। यथा 1.21.5 इत्यत्र कुम्भकोणपाठे “त्रस्तरूपं स”, औदीच्यपाठे “त्रस्तरूपं तु”।
      • व्यत्यासः
        • ५८ इत्यस्मात् परं द्वे प्रक्षिप्ते स्तः कुम्भकोणपाठे युद्धकाण्डे।
        • सर्गविन्यासभेदाद् अन्ते ३ अधिकाः सर्गाः कुम्भकोणपाठे युद्धकाण्डे।
          • 088_laxmaNa-indrajidyuddham.md, 102_rAmAstrAhato_rAvaNaH 107_rAma-rAvaNayorbhIShaNayuddham इति च द्राविडपाठे द्विर् विभक्ताः।
        • उत्तरकाण्डे …।
    • औदीच्यपाठः
      • IITk जालक्षेत्रे भिन्नः पाठः। तत्र बहुत्र ळकारः प्रयुक्तो लकारस्थाने। बहवो ऽन्ये टङ्कनदोषाः - विक्लवे विक्लबशब्दः।
      • Gita press Gorakhpur, Parimal Press Delhi इत्यादिषु भिन्नः। यथा - 5.30.5b इत्यत्र “पुरी चेयमवेक्षिता” इति IITK पाठे, द्राविडपाठे ऽपि। किन्तु पाठका “पुरी चेयं निरीक्षिता” इति।
  • बरोडापाठः - Critical edition.

प्रक्षेपाः

In his article Govindarāja (Annals of the Bhandarkar Oriental Research Institute Vol. 23, No. 1/4, 1942, pp. 30-54), K. V. Rangaswami Aiyangar writes:

“Govindarāja’s bhāṣya has had a vogue which is not confined to readers of his own communion. His erudition, critical power, enabling to detect interpolations or wrong readings and unceremoniously reject them (as he has done with many chapters in the Uttarakāṇḍa), and mastery of previous commentaries have made him the Rāmāyaṇa commentator par excellence in South India.”

he has said that sargas 2 to 4 of the Bālakāṇda may have been composed by a disciple of Vālmīki in the name of Vālmīki (यद्वा सर्गत्रयमिदं केनचिद्वाल्मीकीशिष्येण रामायणनिवृत्त्यन्तरं निर्माय वैभवप्रकटनाय सङ्गमितम्, start of commentary of sarga 5) and he has categorically said that five sargas in Kiṣkindhākāṇḍa to be interpolations (ततस्तदमृतास्वादमित्यारभ्य पञ्च सर्गाः प्रक्षिप्ताः सर्वकोषेष्वदर्शनात्तान् विनापि कथासंघट्टनात्पूर्वोक्तार्थविरोधस्फोरकत्वाच्च, तथापि ते व्याख्यास्यन्ते).

उत्तरकाण्डः