२१ करन्यास

अनुवाद (हिन्दी)

ॐ विधात्रे नमः अङ्गुष्ठाभ्यां नमः । ॐ महादेवाय तर्जनीभ्यां नमः । ॐ भक्तानामभयप्रदाय मध्यमाभ्यां नमः । ॐ सर्वदेवप्रीतिकराय अनामिकाभ्यां नमः ।ॐ भगवत्प्रियाय कनिष्ठिकाभ्यां नमः । ॐ ईश्वराय करतलकरपृष्ठाभ्यां नमः ।
फिर इन्हीं मन्त्रोंसे हृदयादिन्यास करके इस प्रकार ध्यान करना चाहिये—

विश्वास-प्रस्तुतिः

देवं विधातारमनन्तवीर्यं
भक्ताभयं श्रीपरमादिदेवम् ।
सर्वामरप्रीतिकरं प्रशान्तं
वन्दे सदा भूतपतिं सुभूतिम् ॥

मूलम्

देवं विधातारमनन्तवीर्यं
भक्ताभयं श्रीपरमादिदेवम् ।
सर्वामरप्रीतिकरं प्रशान्तं
वन्दे सदा भूतपतिं सुभूतिम् ॥

अनुवाद (हिन्दी)

फिर—

विश्वास-प्रस्तुतिः

विधातारं महादेवं भक्तानामभयप्रदम् ।
सर्वदेवप्रीतिकरं भगवत्प्रियमीश्वरम् ॥

मूलम्

विधातारं महादेवं भक्तानामभयप्रदम् ।
सर्वदेवप्रीतिकरं भगवत्प्रियमीश्वरम् ॥

अनुवाद (हिन्दी)

इस मन्त्रसे पञ्चोपचारद्वारा पूजाकर चाहे तो इसी मन्त्रसे सम्पुटित पाठ करे । इससे शत्रुपर विजय प्राप्त होती है एवं अप्रतिष्ठा नष्ट होती है ।
पुनर्वसुसे प्रारम्भ कर आर्द्रातक २७ दिनोंमें भी पूर्ण रामायण-पाठकी विधि है । ४० दिनोंका भी एक पारायण होता है । नवरात्रमें भी इसके नवाह्नपाठका नियम है ।

Misc Detail

२. बृहद्धर्मपुराणमें अलग-अलग काण्डोंके पाठके प्रयोजन इस प्रकार बतलाये गये हैं—
अनावृष्टिर्महापीडाग्रहपीडाप्रपीडिताः ।
आदिकाण्डं पठेयुर्ये ते मुच्यन्ते ततो भयात् ॥
पुत्रजन्मविवाहादौ गुरुदर्शन एव च ।
पठेच्च शृणुयाच्चैव द्वितीयं काण्डमुत्तमम् ॥
वने राजकुले वह्निजलपीडायुतो नरः ।
पठेदारण्यकं काण्डं शृणुयाद् वा स मङ्गली ॥
मित्रलाभे तथा नष्टद्रव्यस्य च गवेषणे ।
श्रुत्वा पठित्वा कैष्किन्ध्यं काण्डं तत्तत् फलं लभेत् ॥
श्राद्धेषु देवकार्येषु पठेत् सुन्दरकाण्डकम् ।
शत्रोर्जये समुत्साहे जनवादे विगर्हिते ॥
लङ्काकाण्डं पठेत् किं वा शृणुयात् स सुख भवेत् ।
यः पठेच्छृणुयाद् वापि काण्डमभ्युदयोत्तरम् ।
आनन्दकार्ये यात्रायां स जयी परतोऽत्र च ॥
मोक्षार्थी लभते मोक्षं भक्त्यर्थी भक्तिमेव च ।
ज्ञानार्थी लभते ज्ञानं ब्रह्मतत्त्वोपलम्भकम् ॥
(बृहद्धर्मपुराण, पूर्वखण्ड, अध्याय २६ । ९—१५)