१३ करन्यास

अनुवाद (हिन्दी)

ॐ भरताय नमस्तस्मै—अङ्गुष्ठाभ्यां नमः । ॐ सारज्ञाय तर्जनीभ्यां नमः । ॐ महात्मने मध्यमाभ्यां नमः । ॐ तापसाय अनामिकाभ्यां नमः । ॐ अतिशान्ताय कनिष्ठिकाभ्यां नमः । ॐ शत्रुघ्नसहिताय च करतलकरपृष्ठाभ्यां नमः ।
फिर इसी प्रकार हृदयादिका भी न्यास करके निम्नलिखित श्लोकानुसार ध्यान करना चाहिये—

विश्वास-प्रस्तुतिः

श्रीरामपादद्वयपादुकान्त-
संसक्तचित्तं कमलायताक्षम् ।
श्यामं प्रसन्नवदनं कमलावदात-
शत्रुघ्नयुक्तमनिशं भरतं नमामि ॥
भरताय नमस्तस्मै सारज्ञाय महात्मने ।
तापसायातिशान्ताय शत्रुघ्नसहिताय च ॥

मूलम्

श्रीरामपादद्वयपादुकान्त-
संसक्तचित्तं कमलायताक्षम् ।
श्यामं प्रसन्नवदनं कमलावदात-
शत्रुघ्नयुक्तमनिशं भरतं नमामि ॥
भरताय नमस्तस्मै सारज्ञाय महात्मने ।
तापसायातिशान्ताय शत्रुघ्नसहिताय च ॥

अनुवाद (हिन्दी)

इस मन्त्रसे पञ्चोपचारद्वारा भरतजीकी पूजा करे । चाहे तो इसी मन्त्रसे लक्ष्मी-प्राप्तिकी इच्छासे अयोध्याकाण्डका सम्पुटित पाठ करे ।