०१८ मरुत्त-पराजयः

प्रविष्टायां हुताशं तु वेदवत्यां स रावणः।
पुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ॥ 7.18.1 ॥
ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः।
उशीरबीजमासाद्य ददर्श स तु रावणः ॥ 7.18.2 ॥
संवर्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः।
याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ॥ 7.18.3 ॥
दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम्।
तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ॥ 7.18.4 ॥
इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः।
कृकलासो धनाध्यक्षो हंसश्च वरुणोऽभवत् ॥ 7.18.5 ॥
अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन।
रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ॥ 7.18.6 ॥
तं च राजानमासाद्य रावणो राक्षसाधिपः।
प्राह युद्धं प्रयच्छेति निर्जितोऽस्मीति वा वद ॥ 7.18.7 ॥
ततो मरुत्तो नृपतिः को भवानित्युवाच तम्।
अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ॥ 7.18.8 ॥
अकुतूहलभावेन प्रीतोऽस्मि तव पार्थिव।
धनदस्यानुजं यो मां नावगच्छसि रावणम् ॥ 7.18.9 ॥
भ्रातरं येन निर्जित्य विमानमिदमाहृतम्।
ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ॥ 7.18.10 ॥
धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः।
न त्वया सदृशः श्लाध्यस्त्रिषु लोकेषु विद्यते ॥ 7.18.11 ॥
नाधर्मसहितं श्लाध्यं तल्लोकं प्रतिसंहितम्।
कर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात् ॥ 7.18.12 ॥
क त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम्।
श्रूतपूर्वं हि न मया भाषसे यादृशं स्वयम् ॥ 7.18.13 ॥
तिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते।
अद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ॥ 7.18.14 ॥
ततः शरासनं गृह्य सायकांश्च नराधिपः।
रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ॥ 7.18.15 ॥
सोऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः।
श्रोतव्यं यदि मद्वाक्यं सम्प्रहारो न ते क्षमः ॥ 7.18.16 ॥
माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ॥ 7.18.17 ॥
दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः।
संशयश्च जये नित्यं राक्षसश्च सुदुर्जयः ॥ 7.18.18 ॥
स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः।
विसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत् ॥ 7.18.19 ॥
ततस्तं निर्जितं मत्वा घोषयामास वै शुकः।
रावणो जयतीत्युच्चैर्हर्षान्नादं विमुक्तवान् ॥ 7.18.20 ॥
तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान्।
वितृप्तो रुधिरैस्तेषां पुनः सम्प्रययौ महीम् ॥ 7.18.21 ॥
रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः।
ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ॥ 7.18.22 ॥
हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम्।
प्रीतोऽस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ॥ 7.18.23 ॥
वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणाम्।
एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ॥ 7.18.24 ॥
नीलाः किल पुरा बर्हा मयूराणां नराधिप।
सुराधिपाद्वरं प्राप्य गताः सर्वेऽपि बर्हिणः ॥ 7.18.25 ॥
धर्मराजोऽब्रवीद्राम प्राग्वंशे वायसं स्थितम्।
पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु ॥ 7.18.26 ॥
यथान्ये विविधै रोगै; पीड्यन्ते प्राणिनो मया।
ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ॥ 7.18.27 ॥
मृत्युतस्ते भयं नास्ति वरान्मम विहङ्गम।
यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ॥ 7.18.28 ॥
एते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः।
त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ॥ 7.18.29 ॥
वरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम्।
श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ॥ 7.18.30 ॥
वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसन्निभः।
भविष्यति तवोदग्रः शुद्धफेनसमप्रभः ॥ 7.18.31 ॥
मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि।
प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ॥ 7.18.32 ॥
हंसानां हि पुरा राम नीलवर्णः सपाण्डुरः।
पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ॥ 7.18.33 ॥
अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम्।
हैरण्यं सम्प्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ॥ 7.18.34 ॥
सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम्।
एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ॥ 7.18.35 ॥
एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः।
निवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः ॥ 7.18.36 ॥