०३६ सुग्रीवकृतं लक्ष्मणसमाश्वासनम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्त्रिंशः सर्गः

इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् ।

मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः ॥ 4.36.1 ॥

अथ लक्ष्मणसुग्रीवसौहृदभाषणं षट्त्रिंशे इत्युक्त इत्यादि ॥ 4.36.1 ॥

तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः ।

लक्ष्मणात्सुमहत्त्रासं वस्त्रं क्लिन्नमिवात्यजत् ॥ 4.36.2 ॥

तस्मिन्निति । सुमहत्त्रासमिति “आन्महतः” इत्याकाराभाव आर्षः । क्लिन्नम् आर्द्रम् ॥ 4.36.2 ॥

ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् ।

चिच्छेद विमदश्चासीत्सुग्रीवो वानरेश्वरः ॥ 4.36.3 ॥

स लक्ष्मणं भीमबलं सर्ववानरसत्तमः ।

अब्रवीत्प्रश्रितं वाक्यं सुग्रीवः सम्प्रहर्षयन् ॥ 4.36.4 ॥

तत इति । बहुगुणं बहुविधभोगप्रदम् । महत् दिव्यम् ॥ 4.36.3,4 ॥

प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ।

रामप्रसादात्सौमित्रे पुनः प्राप्तमिदं मया ॥ 4.36.5 ॥

प्रनष्टेति । इदं पूर्वोक्तं सर्वम् ॥ 4.36.5 ॥

कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा ।

तादृशं विक्रमं वीर प्रतिकर्तुमरिन्दम ॥ 4.36.6 ॥

क इति । तादृशं विक्रमं प्रतिकर्तुम्, तादृशस्य विक्रमस्य प्रतिकर्तुमित्यर्थः ॥ 4.36.6 ॥

सीतां प्रप्स्यति धर्मात्मा वधिष्यति च रावणम् ।

सहायमात्रेण मया राघवः स्वेन तेजसा ॥ 4.36.7 ॥

सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः ।

शैलश्च वसुधा चैव बाणेनैकेन दारिताः ॥ 4.36.8 ॥

धनुर्विस्फारयाणस्य यस्य शब्देन लक्ष्मण ।

सशैला कम्पिता भूमिः सहायैस्तस्य किन्नु वै ॥ 4.36.9 ॥

अनुयात्रां नरेन्द्रस्य करिष्ये ऽहं नरर्षभ ।

गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम् ॥ 4.36.10 ॥

सीतामिति । सहायमात्रेण मयेत्युपलक्षणे तृतीया । स्वयमेवार्थसाधकः अहं तु तस्य परिकरमात्रमिति भावः ॥ 4.36.710 ॥

यदि किञ्चिदतिक्रान्तं विश्वासात् प्रणयेन वा ।

प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति ॥ 4.36.11 ॥

इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः ।

अभवील्लक्ष्मणः प्रीतः प्रेम्णा चैवमुवाच ह ॥ 4.36.12 ॥

सर्वथा हि मम भ्राता सनाथो वानरेश्वर ।

त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ॥ 4.36.13 ॥

यस्ते प्रभावः सुग्रीव य़च्च ते शौचमार्जवम् ।

अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम् ॥ 4.36.14 ॥

सहायेन च सुग्रीव त्वया रामः प्रतापवान् ।

वधिष्यति रणे शत्रूनचिरान्नात्र संशयः ॥ 4.36.15 ॥

यदीति । अतिक्रान्तम् अतिक्रमणम् । क्षमितव्यं क्षन्तव्यम् ॥ 4.36.1115 ॥

धर्मज्ञस्य कृतज्ञस्य सङ्ग्रामेष्वनिवर्तिनः ।

उपपन्नं च युक्तं च सुग्रीव तव भाषितम् ॥ 4.36.16 ॥

उपपन्नम् अर्हम् । युक्तं युक्तियुक्तम् ॥ 4.36.16 ॥

दोषज्ञः सति सामर्थ्ये को ऽन्ये भाषितुमर्हति ।

वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम ॥ 4.36.17 ॥

सदृशश्चासि रामस्य विक्रमेण बलेन च ।

सहायो दैवतैर्दत्तश्चिराय हरिपुङ्गव ॥ 4.36.18 ॥

किन्तु शीघ्रमितो वीर निष्क्राम त्वं मया सह ।

सान्त्वय स्ववयस्यं त्वं भार्याहरणकर्शितम् ॥ 4.36.19 ॥

दोषज्ञः स्वदोषज्ञः । लोके हि समर्थः पुरुषः स्वदोषमपह्नते नतु प्रकाशयति, न तथा त्वामिति भावः ॥ 4.36.1719 ॥

यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् ।

मया त्वं परुषाण्युक्तस्तच्च त्वं क्षन्तुमर्हसि ॥ 4.36.20 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥ 36 ॥

स्वोक्तपरुषवाक्यानां रामोक्तत्वशङ्का मा भूदिति स्वेनैवोक्तत्वमुपपादयन् स्वापराधं शमयति यच्चेति । भाषितं सीतोद्देशेन श्रवणासह्यं विलापम् ॥ 4.36.20 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षट्त्रिंशः सर्गः ॥ 36 ॥