०४९ सीतापहरणम्

। अरण्यकाण्डः ॥ श्लोकसहितव्याख्यानम् ॥
(49सर्गतः 75सर्गपर्यन्तम्)
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनप़ञ्चाशः सर्गः

सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।

त्ित्र त्त्र त्रहस्ते हस्तं समाहत्य चकार सुमहद्वपुः ॥ 3.49.1 ॥

यश्चिन्तनीयः सततमापत्सु परमासु च । नान्योस्ति चिन्तनीयस्तं सीतापतिमुपास्महे ॥ सीताया इत्यादि । हस्ते हस्तं समाहत्य संयोज्य । अयं च कोपाकृतिविशेषः ॥ 3.49.1 ॥

स मैथिलीं पुनर्वाक्यं बभाषे च ततो भृशम् ।

नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ॥ 3.49.2 ॥

उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः ।

आपिबेयं समुद्रं च हन्यां मृत्युं रणे स्थितः ॥ 3.49.3 ॥

अर्कं रुन्ध्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम् ।

कामरूपिणमुन्मत्ते पश्य मां कामदं पतिम् ॥ 3.49.4 ॥

स इत्यादिश्लोकत्रयमेकान्वयम् । ततः रूपकरणानन्तरम् । उन्मत्तया त्वयेति शेषः । वीर्यपराक्रमौ पूर्वोक्ताविति शेषः । उद्वहेयम् उद्धरेयम् । विभिन्द्यां विदारयेयम् । महद्वपुरित्युक्तं दर्शयति कामेति ॥ 3.49.24 ॥

एवमुक्तवतस्तस्य सूर्यकल्पे शिखिप्रभे ।

क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः ॥ 3.49.5 ॥

अथ सीतापहारोपयोगिरूपान्तरपरिग्रहमाह एवमित्यादिना । सूर्यकल्पे शिखिप्रभे इति तेजस्यौष्ण्ये चोपमाद्वयम् । हरिपर्यन्ते पिङ्गलवर्णपर्यन्ते । “यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥” इत्यमरः ॥ 3.49.5 ॥

सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः ।

स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः ॥ 3.49.6 ॥

स्वं स्वासाधारणम् । कालरूपाभं मृत्युशरीराभम् । वैश्रवणानुज इत्यनेन जन्मकारणे तुल्ये ऽपि हन्तान्यतरस्य क्रौर्यमित्युच्यते ॥ 3.49.6 ॥

संरक्तनयनः श्रीमांस्तप्तकाञ्चनकुण्डलः ।

क्रोधेन महताविष्टो नीलजीमूतसन्निभः ।

दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः ॥ 3.49.7 ॥

संरक्तेति सार्धश्लोक एकान्वयः । श्रीमान् विचित्रशक्तिसम्पन्नः । क्षणदाचरः संरक्तनयनत्वादिविशिष्टो बभूव ॥ 3.49.7 ॥

स परिव्राजकच्छद्म महाकायो विहाय तत् ।

प्रतिपद्य स्वकं रूपं रावणो राक्षसाधिपः ॥ 3.49.8 ॥

संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः ।

रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् ॥ 3.49.9 ॥

उक्तानुवादपूर्वकं क्रौर्यान्तरमाह द्वाभ्याम् स इत्यादि । परिव्राजकच्छद्म परिव्राजकरूपं परिव्राजकपरूपेण परिवृतं मां प्रेक्ष्य तस्थौ । किमेवंरूपं दृष्ट्वापि मां भजिष्यतीति प्रत्याशयेति भावः ॥ 3.49.8,9 ॥

स तामसितकेशान्तां भास्करस्य प्रभामिव ।

वसनाभरणोपेतां मैथिलीं रावणो ऽब्रवीत् ॥ 3.49.10 ॥

असितकेशान्तां नीलकेशाग्राम् । केशाग्रे पैङ्गलं दुर्लक्षणम् । भास्करस्य प्रभामित्यनेन दुष्प्रसहत्वमुच्यते । वसनेत्यादिना दुस्त्यजत्वमुच्यते ॥ 3.49.10 ॥

त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि ।

मामाश्रय वरारोहे तवाहं सदृशः पतिः ॥ 3.49.11 ॥

त्रिष्विति । वरारोहे वरजघने ॥ 3.49.11 ॥

मां भजस्व चिराय त्वमहं श्लाघ्यः प्रियस्तव ।

नैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम् ॥ 3.49.12 ॥

पुनस्त्यागशङ्कां मा कार्षीरित्याह मामिति । क्वचित् क्वापीत्यर्थः ॥ 3.49.12 ॥

त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् ।

राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् ॥ 3.49.13 ॥

कैर्गुणैरनुरक्ता ऽसि मूढे मण्डितमानिनि ।

यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम् ॥ 3.49.14 ॥

अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः ॥ 3.49.15 ॥

त्यज्यतामिति सार्धश्लोकद्वयमेकान्वयम् । मानुषः मनुष्यरामविषयः । भावः स्नेहबन्धः । व्यालाः हिस्राः । तमिति पूर्वोणान्वयः ॥ 3.49.1315 ॥

इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् ।

अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः ।

जग्राह रावणः सीतां बुधः खे रोहिणीमिव ॥ 3.49.16 ॥

इतीत्यादिसार्धश्लोक एकान्वयः । प्रियार्हत्वे हेतुः प्रियवादिनीमिति । अत्र मुहूर्तं तिष्ठ भूयः सत्करिष्यामीति प्रियभाषिणीं मैथिलीम् । इत्युक्त्वा एवं परुषमुक्त्वा । तत्र हेतुः सुदुष्टात्मेति । बुधः खे रोहिणीमिवेत्यभूतोपमा । बुधः स्वपितृपत्नीत्वेन मातरं खे आकाशे सुखेन सञ्चरन्तीं रोहिणीं यदि गृह्णीयात् तत्तुल्यमिदं पापमित्यर्थः ॥ 3.49.16 ॥

वामेन सीतां पद्माक्षीं मूर्द्धजेषु करेण सः ।

ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना ॥ 3.49.17 ॥

वामेनेति । शापकृतदोषो भविष्यतीति मूर्धजेषूर्वोश्च ग्रहणम् ॥ 3.49.17 ॥

तं दृष्ट्वा मृत्युसङ्काशं तीक्ष्णदंष्ट्रं महाभुजम् ।

प्राद्रवन् गिरिसङ्काशं भयार्ता वनदेवताः ॥ 3.49.18 ॥

तमिति गृह्णन्तमित्यर्थः ॥ 3.49.18।

स च मायामयो दिव्यः खरयुक्तः खरस्वनः ।

प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः ॥ 3.49.19 ॥

सः पूर्वं गुप्तः मायामयः अन्तर्धानाद्यर्हतया आश्चर्यमयः खरयुक्तः अश्वतरयुक्तः हेमाङ्गः स्वर्णमयचक्रः । चक्रं हि रथाङ्गमित्युच्यते ॥ 3.49.19 ॥

ततस्तां परुषैर्वाक्यैर्भर्त्सयन् स महास्वनः ।

अङ्केनादाय वैदेहीं रथमारोपयत्तदा ॥ 3.49.20 ॥

अङ्केन ऊरुभागेन ॥ 3.49.20 ॥

सा गृहीता विचुक्रोश रावणेन यशस्विनी ।

रामेति सीता दुःखार्ता रामं दूरगतं वने ॥ 3.49.21 ॥

सेति । वने दूरगतं राममुद्दिश्य रामेति विचुक्रोश । “क्रुश आह्वाने रोदने च ” ॥ 3.49.21 ॥

तामकामां स कामार्तः पन्नगेन्द्रवधूमिव ।

विवेष्टमानामादाय उत्पपाताथ रावणः ॥ 3.49.22 ॥

अकामां विरागिणीम् । विवेष्टमानां रथोपरिस्थले लुठन्तीम् । आदाय पुनरङ्केनादाय । उत्पपात रथेन सहित इति शेषः ॥ 3.49.22 ॥

ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा ।

भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा ॥ 3.49.23 ॥

तत इति । आतुरा सा मत्तेव मदयुक्तेव । भ्रान्तचित्ता यथा भ्रान्तचित्तेव च चुक्रोश ॥ 3.49.23 ॥

हा लक्ष्ण महाबाहो गुरुचित्तप्रसादक ।

ह्रियमाणां न जानीषे रक्षसा माममर्षिणा ॥ 3.49.24 ॥

अमर्षिणा खरवधकृतामर्षवता ॥ 3.49.24 ॥

जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन् ।

ह्रियमाणामधर्मेण मां राघव न पश्यसि ॥ 3.49.25 ॥

धर्महेतोः आश्रितसंरक्षणरूपधर्महेतोः । जीवितं सुखमर्थांश्च परित्यजन् जीवितादिपरित्यागशीलः ॥ 3.49.25 ॥

ननु नामाविनीतानां विनेतासि परन्तप ।

कथमेवंविधं पापं न त्वं शास्सि हि रावणम् ॥ 3.49.26 ॥

ननु नामेति प्रसिद्धौ । अविनीतानां दुर्जनानाम् । विनेता शिक्षकः । पापं पापिष्ठं कथं न शास्सि न शिक्षयसि ॥ 3.49.26 ॥

नतु सद्यो ऽविनीतस्य दृश्यते कर्मणः फलम् ।

कालोप्यङ्गी भवत्यत्र सस्यानामिव पक्तये ॥ 3.49.27 ॥

अशासने स्वयमेव हेतुमुन्नयति न त्विति । अविनीतस्य दुर्जनस्य । कर्मणः पापस्य सद्यः फलं न दृश्यते । कुतः? अत्र फलदर्शने कालोप्यङ्गीभवति सहकारिकारणं भवति । अभूततद्भावे च्विः । पक्तये पाकाय ॥ 3.49.27 ॥

स कर्म कृतवानेतत् कालोपहतचेतनः ।

जीवितान्तकरं घोरं रामाद्व्यसनमाप्नुहि ॥ 3.49.28 ॥

सः त्वमित्यर्थः । व्यसनं भ्रंशम् । “व्यसनं विपदि भ्रंशे” इत्यमरः ॥ 3.49.28 ॥

हन्तेदानीं सकामा ऽस्तु कैकेयी सह बान्धवैः ।

ह्रिये यद्धर्मकामस्य धर्मपत्नी यशस्विनः ॥ 3.49.29 ॥

वने राक्षसादिभिर्हृता भवेदिति मां कैकेयी वनं प्रेषितवतीति वैदेह्या हृदये सर्वदा स्थितम्, तदिदानीं सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टमिति न्यायेनोद्घाटयति हन्तेति । अत्र हेतुमाह ह्रिये यदिति ॥ 3.49.29 ॥

आमन्त्रये जनस्थाने कर्णिकारान् सुपुष्पितान् ।

क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥ 3.49.30 ॥

अथ चित्तविभ्रमातिरेकादचेतनानपि रामायाख्यातेत्यभ्यर्थयते आमन्त्रय इत्यादिभिः सप्तश्लोकैः । आमन्त्रये सम्बोधयामि । जनस्थाने स्तितानिति शेषः । कर्णिकारान् परिव्याधाख्यान् पुष्पवृक्षान् । रावणः सीतां हरतीति यत् एतच्छंसध्वं कथयत । एवमुत्तरत्रापि योज्यम् ॥ 3.49.30 ॥

माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरम् ।

क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ॥ 3.49.31 ॥

माल्यवन्तं पुष्पवन्तम् । शिखरिणं प्रशस्तशिखरम् । प्रस्रवणं प्रस्रवणाख्यम् ॥ 3.49.31 ॥

हंसकारण्डवाकीर्णां वन्दे गोदावरीं नदीम् ।

क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ॥ 3.49.32 ॥

हंससारससङ्घुष्टामिति पाठे सङ्घुष्टाः हंसाः सारसाश्च यस्यां सा हंससारससङ्घुष्टा । कर्तरि क्तः । हंसकारण्डवाकीर्णामिति शुद्धः पाठः ॥ 3.49.32 ॥

दैवतानि च यान्यस्मिन् वने विविधपादपे ।

नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम् ॥ 3.49.33 ॥

दैवतानीति । तेभ्यो युष्मभ्यमिति शेषः ॥ 3.49.33 ॥

यानि कानि चिदप्यत्र सत्त्वानि निवसन्त्युत ।

सर्वाणि शरणं यामि मृगपक्षिगणानपि ॥ 3.49.34 ॥

ह्रियमाणां प्रियां भर्तुः प्राणेभ्यो ऽपि गरीयसीम् ।

विवशा ऽपहृता सीता रावणेनेति शंसत ॥ 3.49.35 ॥

यानीत्यादिश्लोकद्वयमेकान्वयम् । सत्त्वानि जन्तवः । उतेति सम्बोधने समुच्चये वा । ह्रियमाणां गरीयसीं प्रियां माम्, सीता रावणेन हृतेति भर्तुः शंसत रावणान्न भेतव्यं तत्त्वं कथयतेति भावः ॥ 3.49.34,35 ॥

विदित्वा मां महाबाहुरमुत्रापि महाबलः ।

आनेष्यति पराक्रम्य वैवस्वतहृतामपि ॥ 3.49.36 ॥

कथने किं प्रयोजनं तत्राह विदित्वेति । भवदुक्तप्रकारेण मां विदित्वा । अमुत्र स्वर्गलोके गतामपि वैवस्वतहृतामपि मां पराक्रम्यानेष्यति । तस्मादवश्यं शंसतेति भावः ॥ 3.49.36 ॥

सा तदा करुणा वाचो विलपन्ती सुदुःखिता ।

वनस्पतिगतं गृध्रं ददर्शायतलोचना ॥ 3.49.37 ॥

करुणाः दीनाः । तात्कालिकहर्षं सूचयति आयतलोचनेति ॥ 3.49.37 ॥

सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशं गता ।

समाक्रन्दद्भयपरा दुःकोपहतया गिरा ॥ 3.49.38 ॥

तमिति । समाक्रन्दत् “क्रदि आह्वाने रोदने च” दुःखोपहतया दुःखगद्गदया ॥ 3.49.38 ॥

जटोयो पश्य मामार्य ह्रियमाणामनाथवत् ।

अनेन राक्षसेन्द्रेण करुणं पापकर्मणा ॥ 3.49.39 ॥

आर्येति श्वशुरवत्सम्बोधनम् । करुणं यथा तथा ह्रियमाणाम् ॥ 3.49.39 ॥

नैष वारयितुं शक्यस्तव क्रूरो निशाचरः ।

सत्त्ववान् जितकाशी च सायुधश्चैव दुर्मतिः ॥ 3.49.40 ॥

नेति । अशक्यत्वे हेतुः सत्त्ववानित्यादिकम् । जितकाशी जयावहः । दुर्मतिः कूटयोधी ॥ 3.49.40 ॥

रामाय तु यथातत्त्वं जटायो हरणं मम ।

लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः ॥ 3.49.41 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनप़ञ्चाशः सर्गः ॥ 49 ॥

तर्हि मया किं कर्तव्यं तत्राह रामाय त्विति । तत् अस्य दुर्जयत्वादेव हेतोः ॥ 3.49.41 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥ 49 ॥