०४० रावणकृतमारीचनिर्भर्त्सनम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चत्वारिंशः सर्गः

मारीचेन तु तद्वाक्यं क्षमं युक्तं निशाचरः ।

उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ॥ 3.40.1 ॥

यस्य तत्त्वं समुद्दिष्टं नाभिजानन्ति दुर्जनाः । तमहं शिरसा वन्दे रघुनाथं गुणार्णवम् ॥ मारीचेन त्वित्यादि । क्षमं निवर्तनसमर्थम् । युक्तं कार्यम् ॥ 3.40.1 ॥

तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः ।

अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः ॥ 3.40.2 ॥

पथ्यम् अनपायम् । हितं सुखावहम् । अयुक्तम् अयुक्तार्थम् ॥ 3.40.2 ॥

यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते ।

वाक्यं निष्फलमत्यर्थमुप्तं बीजमिवोषरे ॥ 3.40.3 ॥

अयुक्तार्थं राजचित्तप्रतिकूलत्वादनुचितार्थम् । उप्तं निक्षिप्तम् ॥ 3.40.3 ॥

त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे ।

पापशीलस्य मूर्खस्य मानुषस्य विशेषतः ॥ 3.40.4 ॥

रामस्य संयुगे विषये मां भेत्तुं सीतापहरणोपायाद्युद्धे मां प्रवर्तयितुं त्वद्वाक्यैर्न शक्यम् । तत्र हेतुत्रयं पापेत्यादि । पापशीलत्वान्मूर्खत्वाद्विशेषतो मानुषत्वाच्च । तेन नाहं योद्धुमर्हः किन्तु तद्भार्यापहरणमेव तदपकाराय प्रतिक्रियेति भावः ॥ 3.40.4 ॥

यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा ।

स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः ॥ 3.40.5 ॥

अवश्यं तु मया तस्य संयुगे खरघातिनः ।

प्राणैः प्रियतरा सीता हर्तव्या तव सन्निधौ ॥ 3.40.6 ॥

मूर्खत्वमुपपादयति यदिति । प्राकृतम् असारम् । स्त्रीवाक्यं कैकेयीवाक्यम् । एकपदे उत्तरक्षणे । प्राणैः प्राणेभ्यः । प्रियतरा तत्प्राणापहरणादपि वरं तत्स्त्रियो ऽपहरणमिति भावः । तव सन्निधौ सति हर्तव्या त्वत्सन्निधिमुखेन हर्तव्येत्यर्थः ॥ 3.40.5,6 ॥

एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते ।

न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ 3.40.7 ॥

निश्चिता निश्चयरूपा । सेन्द्रैः किं पुनस्त्वयेति भावः ॥ 3.40.7 ॥

दोषं गुणं वा सम्पृष्टस्त्वमेवं वक्तुमर्हसि ।

अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये ॥ 3.40.8 ॥

अपिचापृष्टोत्तरप्रलापस्तवासङ्गत इत्याह दोषमिति । कार्यनिश्चये विषये कौ गुणदोषौ तत्साधने कावुपायाविति पृष्टश्चेदुत्तरं वक्तुमर्हसि । नास्माकं तज्जिज्ञासा ततो नैवं वुक्तुं युक्तमित्यर्थः ॥ 3.40.8 ॥

सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता ।

उद्यताञ्जलिना राज्ञे य इच्छेद्भूतिमात्मनः ॥ 3.40.9 ॥

प्रसङ्गाद्राजसन्निधौ विज्ञापनप्रक्रियां दर्शयति सम्पृष्टेनेत्यादिना । विपश्चिता विदुषा । राजसेवाप्रकारज्ञेनेति यावत् । भूतिम् ऐश्वर्यम् ॥ 3.40.9 ॥

वाक्यमप्रतिकूलं तु मृदुपूर्वं हितं शुभम् ।

उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ॥ 3.40.10 ॥

एवं वक्तृगुणा उक्ताः, अथ वचनप्रकारमाह वाक्यमिति । उपचारेण युक्तं बहुमानेन पुरस्कृतम्, हितमप्युचारपूर्वं वक्तव्यमित्यर्थः ॥ 3.40.10 ॥

सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते ।

नाभिनन्दति तद्राजा मानार्हो मानवर्जितम् ॥ 3.40.11 ॥

प्रकारान्तरेण न वक्तव्यमित्याह सावमर्दमिति । सावमर्दं तिरस्कारसहितम् ॥ 3.40.11 ॥

पञ्च रूपाणि राजानो धारयन्त्यमितौजसः ।

अग्नेरिन्द्रस्य सोमस्य वरुणस्य यमस्य च ॥ 3.40.12 ॥

पञ्च रूपाणि अग्न्यादिपञ्चकस्य यानि रूपाणि तानि धारयन्तीत्यर्थः ॥ 3.40.12 ॥

औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् ।

धारयन्ति महात्मानो राजानः क्षणदाचर ।

तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः ॥ 3.40.13 ॥

तान्येवाह औष्ण्यमिति । औष्ण्यं तैक्ष्ण्यम् । सौम्यम् आह्लादकरत्वम् । दण्डं दुष्टनिग्रहम् । मान्याः मनसा पूज्याः । पूज्याः वाचा बहुमन्तव्याः ॥ 3.40.13 ॥

त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः ।

अभ्यागतं मां दौरात्म्यात् परुषं वक्तुमिच्छसि ॥ 3.40.14 ॥

सामान्यत उक्तमर्थं प्रकृते सङ्गमयति त्वं त्विति । धर्मं राजधर्मम् । मोहम् अज्ञानम् । दौरात्म्यात् दौर्जन्यात् ॥ 3.40.14 ॥

गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस ।

मयोक्तं तव चैतावत्सम्प्रत्यमितविक्रम ॥ 3.40.15 ॥

तर्हि कथं मया वक्तव्यमित्यत्राह गुणेति । गुणदोषौ आत्मनि क्षेमं च न पृच्छामि किन्तु सम्प्रति मया तव तुभ्यं मयोक्तमेतावत् ॥ 3.40.15 ॥

अस्मिंस्तु त्वं महाकृत्ये साहाय्यं कर्तुमर्हसि ।

शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम ॥ 3.40.16 ॥

किन्तदित्यत्राह अस्मिन्निति । कृत्ये कार्ये । शृण्विति साहाय्ये करणीये यत्कार्यं तद्वचनं तद्विषयवचनं शृणु ॥ 3.40.16 ॥

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ।

आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥ 3.40.17 ॥

प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि ॥ 3.40.18 ॥

प्रमुखे अग्रे ॥ 3.40.17,18 ॥

त्वां तु माया मृगं दृष्ट्वा काञ्चनं जातविस्मया ।

आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली ॥ 3.40.19 ॥

किं तस्य प्रयोजनं तत्राह त्वामिति ॥ 3.40.19 ॥

अपक्रान्ते तु काकुत्स्थे दूरं यात्वा व्युदाहर ।

हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम् ॥ 3.40.20 ॥

अपक्रान्त इति अनुरूपकम् । स्वार्थे कप्रत्ययः ॥ 3.40.20 ॥

तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः ।

अनुगच्छति सम्भ्रान्तः सौमित्रिरपि सौहृदात् ॥ 3.40.21 ॥

पदवीं मार्गम् ॥ 3.40.21 ॥

अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् ।

आनयिष्यामि वैदेहीं सहस्राक्षः शचीमिव ॥ 3.40.22 ॥

एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस ।

राज्यस्यार्धं प्रयच्छामि मारीच तव सुव्रत ॥ 3.40.23 ॥

अपक्रान्त इति । यथासुखं यत्नं विना ॥ 3.40.22,23 ॥

गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये ।

अहं त्वा ऽनुगमिष्यामि सरथो दण्डकावनम् ॥ 3.40.24 ॥

प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम् ।

लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया ॥ 3.40.25 ॥

मार्गं मृगसम्बन्धिरूपम् । शिवं मनोहरम् । गच्छ प्राप्नुहि ॥ 3.40.24,25 ॥

न चेत् करोषि मारीच हन्मि त्वामहमद्य वै ।

एतत्कार्यमवश्यं मे बलादपि करिष्यसि ।

राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते ॥ 3.40.26 ॥

बलादपि करिष्यसि अनिच्छतापि त्वया सर्वथा अहमेत्यकार्यं कारिष्यामीत्यर्थः । विपक्षे बाधकमाह राज्ञ इति ॥ 3.40.26 ॥

आसाद्य तं जीवितसंशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुद्ध्य ।

एतद्यथावत्प्रतिगृह्य बुद्ध्या यदत्र पथ्यं कुरु तत्तथा त्वम् ॥ 3.40.27 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चत्वारिंशः सर्गः ॥ 40 ॥

कार्यकरणाकरणयोर्गुणदोषै दर्शयति आसाद्येति । तं रामम् । आसाद्य मृगरूपेण प्राप्य । जिवीतस्य संशयः दैवाज्जीवितं लभ्येतापि, मद्विरोधे तु जीवितहानिरेव स्यात् । प्रतिगृह्य निश्चित्य । अत्र कार्यद्वये । यत्ते पथ्यं तत्कुरु, मदुक्ताकरणे अवश्यं हननमित्यर्थः ॥ 3.40.27 ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चत्वारिंशः सर्गः ॥ 40 ॥