०४२ प्रतीचीं प्रति सुषेणप्रेषणम्

अथ प्रस्थाप्य सुग्रीवस्तान् हरीन् दक्षिणां दिशम् ।

अब्रवीन्मेघसङ्काशं सुषेणं नाम यूथपम् ॥ ४।४२।१ ॥

अथ पश्चिमदिशि वानरयोजनं द्विचत्वारिंशे अथेत्यादि ॥ ४।४२।१ ॥

तारायाः पितरं राजा श्वशुरं भीमविक्रमम् ।

अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च ॥ ४।४२।२ ॥

ताराया इति । प्राञ्जलित्वादिकथनार्थमब्रवीदिति अतो न पौनरुक्त्यम् ॥ ४।४२।२ ॥

मरीचिपुत्रं मारीचमर्चिष्मन्तं महाकपिम् ।

वृतं कपिवरैः शूरैर्महेन्द्रसदृशद्युतिम् ॥ ४।४२।३ ॥

बुद्धिविक्रमसम्पन्नं वैनतेयसमद्युतिम् ।

मरीचिपुत्रान् मारीचानर्चिर्मालान्महाबलान् ॥ ४।४२।४ ॥

ऋषिपुत्रांश्च तान सर्वान् प्रतीचीमादिशद्दिशम् ।

द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः ।

सुषेणप्रमुखा यूयं वैदेहीं परिमार्गत ॥ ४।४२।५ ॥

सुराष्ट्रान् सहबाह्लीकान् शूरान् भीमांस्तथैव च ।

स्फीतान् जनपदान् रम्यान् विपुलानि पुराणि च ॥ ४।४२।६ ॥

मरीचिपुत्रमिति । मारीचपदमन्वर्थसञ्ज्ञेति द्योतयितुं मरीचिपुत्रमित्युक्तिः । मरीचिपुत्रान् मारीचानित्यत्रापि तथा । मारीचमिति ज्येष्ठ उक्तः । मारीचा इति तदनुजा उच्यन्ते । अर्चिर्मालान् अर्चिष्मतः ॥ ४।४२।३६ ॥

पुन्नागगहनं कुक्षिं वकुलोद्दालकाकुलम् ।

तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः ॥ ४।४२।७ ॥

प्रत्यक्स्रोतोगमाश्चैव नद्यः शीतजलाः शिवाः ।

तापसानामरण्यानि कान्तारा गिरयश्च ये ॥ ४।४२।८ ॥

पुन्नागगहनं पुन्नागवनम् । कुक्षिः मध्यदेशविशेषः । उद्दालकाः वृक्षविशेषाः । केतकषण्डान् केतकवनानि । प्रत्यक् स्नोतो गच्छन्तीति प्रत्यक्स्रोतोगमाः । शिवाः पावनाः । कान्ताराः दुर्गममार्गाः । तान् मार्गध्वमिति पुर्वेण सम्बन्धः ॥ ४।४२।७,८ ॥

ततः स्थलीं मरुप्रायामत्युच्चशिरसः शिलाः ।

गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् ॥ ४।४२।९ ॥

ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ ।

तिमिनक्रायुतजलमक्षोभ्यमथ वानराः ॥ ४।४२।१० ॥

ततः स्थलीमित्यादि श्लोकद्वयमेकान्वयम् । स्थल्यादिकं मार्गित्वा ततः तस्माद्देशात् पश्चिमं समुद्रमागम्य तिमिनक्रायुतजलमक्षोभ्यं तं द्रष्टुमर्हथ ॥ ४।४२।९,१० ॥

ततः केतकषण्डेषु तमालगहनेषु च ।

कपयो विहरिष्यन्ति नारिकेलवनेषु च ॥ ४।४२।११ ॥

तत इति । कपयो भवदीयाः ॥ ४।४२।११ ॥

तत्र सीतां च मार्गध्वं निलयं रावणस्य च ।

वेलातटनिविष्टेषु पर्वतेषु वनेषु च ॥ ४।४२।१२ ॥

तत्रेति । वेलातटनिविष्टेषु वेलायाम् अम्बुविकृतौ तटे च स्थितेषु । “अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि” इत्यमरः ॥ ४।४२।१२ ॥

मुरचीपत्तनं चैव रम्यं चैव जटीपुरम् ।

अवन्तीमङ्गलोपां च तथा चालक्षितं वनम् ।

राष्ट्रापि च विशालानि पत्तनानि ततस्ततः ॥ ४।४२।१३ ॥

मुरचीति । पूर्वस्यां दिश्यवन्त्यन्या । इयं चान्या । यत्र प्रविष्टा वननैरन्तर्येण न लक्ष्यन्ते तदलक्षितं नाम । मार्गध्वमित्यनुषङ्गः ॥ ४।४२।१३ ॥

सिन्धुसागरयोश्चैव सङ्गमे तत्र पर्वतः ।

महान् हेमगिरिर्नाम शतशृङ्गो महाद्रुमः ॥ ४।४२।१४ ॥

तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः ।

तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते ॥ ४।४२।१५ ॥

सिन्धुर्नदविशेषः । तत्र पश्चिमदिशि । पक्षैर्गच्छन्तीति पक्षगमाः, सपक्षा इति विशेषणम् । नीडानि वृक्षाग्रस्थस्वावासस्थानानि । अत एव महाद्रुम इति पूर्वमुक्तम् ॥ ४।४२।१४,१५ ॥

तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये ।

दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः ।

विचरन्ति विशाले ऽस्मिन् तोयपूर्णे समन्ततः ॥ ४।४२।१६ ॥

तानीत्याद्यर्धत्रयम् । समन्ततस्तोयपूर्णे ऽस्मिन् स्थले ये गजाः सन्ति गिरिशृङ्गताश्च ये ते गजास्तानि नीडानि विचरन्ति, सिंहनीडाश्रयसानुषु विचरन्तीत्यर्थः । बाधकस्थानगमने हेतुमाह दृप्ता इति ॥ ४।४२।१६ ॥

तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम् ।

सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः ॥ ४।४२।१७ ॥

तस्येति । कपिभिः, भवद्भिरिति शेषः ॥ ४।४२।१७ ॥

कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनाम् ।

दुर्दर्शां पारियात्रस्य गतां द्रक्ष्यथ वानराः ॥ ४।४२।१८ ॥

कोट्यस्तत्र चतुर्विंशद्गन्धर्वाणां तरस्विनाम् ।

वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम् ॥ ४।४२।१९ ॥

तत्र समुद्रे गतां पारियात्रस्य कोटिं शृङ्गम् ॥ ४।४२।१८,१९ ॥

पावकार्चिःप्रतीकाशाः समवेताः सहस्रशः ।

नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः ॥ ४।४२।२० ॥

नादेयं च फलं तस्माद्देशात् किञ्चित् प्लवङ्गमैः ।

दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः ॥ ४।४२।२१ ॥

फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः ।

तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी ।

न हि तेभ्यो भयं किञ्चित् कपित्वमनुवर्तताम् ॥ ४।४२।२२ ॥

पावकार्चिःप्रतीकाशा इत्यादि । नात्यासादयितव्याः नातिसमीपं प्राप्तव्याः । नादेयं न स्वीकार्यम् । तर्हि ते गन्धर्वा अस्मान् हनिष्यन्तीत्यत्राह तत्रेति । यत्नः फलचापविनिवृत्तौ यत्नः कर्तव्यः । विशालत्वादन्वेषणे यत्नो वा । न किञ्चिद्भयम् । कपिसञ्चारस्य वनमात्रधर्मत्वादिति भावः । अनुवर्तताम् अनुवर्तमानानाम् ॥ ४।४२।२०२२ ॥

तत्र वैडूर्यवर्णाभो वज्रसंस्थानसंस्थितः ।

नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः ॥ ४।४२।२३ ॥

श्रीमान् समुदितस्तत्र योजनानां शतं समम् ।

गुहास्तत्र विचेतव्याः प्रयत्नेन प्लवङ्गमाः ॥ ४।४२।२४ ॥

तत्र वैडूर्येत्यादिसार्धश्लोक एकान्वयः । श्रीमानिति । योजनानां शतं समं यथा भवति तथा समुदितः समुन्नतः ॥ ४।४२।२३,२४ ॥

चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः ।

तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा ॥ ४।४२।२५ ॥

चतुर्भागे चतुर्थभागे । समुद्रस्य लवणसमुद्रस्य ॥ ४।४२।२५ ॥

तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् ।

आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः ॥ ४।४२।२६ ॥

तस्य सानुषु चित्रेषु विशालासु गुहासु च ।

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४।४२।२७ ॥

योजनानां ततः षष्टिर्वराहो नाम पर्वतः ।

सुवर्णशृङ्गः सुश्रीमानगाधे वरुणालये ॥ ४।४२।२८ ॥

तत्र चक्रवत्पर्वते । पुरुषोत्तमो विष्णुः । “श्रीपतिः पुरुषोत्तमः” इत्यमरः । चक्ररक्षकं हयग्रीवाख्यं दानवं हत्वा चक्रम्, पञ्चजनाख्यं दानवं हत्वा तदस्थिभूतं पाञ्चजन्याख्यं शङ्खं च जग्राह । कृष्णः पञ्चजनं हत्वा पाञ्चजन्यं जग्राहेत्युच्यते । तद्विष्ण्ववतारेप्यस्तीति ज्ञेयम् ॥ ४।४२।२६२८ ॥

तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् ।

यस्मिन्वसति दुष्टात्मा नरको नाम दानवः ॥ ४।४२।२९ ॥

तत्र सानुषु चित्रेषु विशालासु गुहासु च ।

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४।४२।३० ॥

तत्र वराहपर्वते ॥ ४।४२।२९,३० ॥

तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः ।

पर्वतः सर्वसौवर्णो धाराप्रस्रवणायुतः ॥ ४।४२।३१ ॥

तमतिक्रम्य तस्मात्परत इत्यर्थः । काञ्चनान्तरनिर्दरः सौवर्णमयान्तरप्रदेशवत्कन्दरः, अन्तर्बहिश्च सौवर्णकन्दरः इत्यर्थः ॥ ४।४२।३१ ॥

तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः ।

अभिगर्जन्ति सततं तेन शब्देन दर्पिताः ॥ ४।४२।३२ ॥

तं गजाश्चेति । तेन शब्देन स्वशब्देन दर्पिता गजादयस्तं पर्वतमभिगर्जन्ति ॥ ४।४२।३२ ॥

यस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः ।

अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः ॥ ४।४२।३३ ॥

तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् ।

षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ ॥ ४।४२।३४ ॥

तरुणादित्यवर्णानि भ्राजमानानि सर्वतः ।

जातरूपमयैवृक्षैः शोभितानि सुपुष्पितैः ॥ ४।४२।३५ ॥

तेषां मध्ये स्थितो राजा मेरुरुत्तरपर्वतः ।

आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा ॥ ४।४२।३६ ॥

यस्मिन्निति । हरिहयः श्यामवर्णाश्वयुक्तः । राजा ऽभिषिक्तः राजत्वेनाभिषिक्तः ॥ ४।४२।३३३६ ॥

तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः ।

मत्प्रसादाद् भविष्यन्ति दिवा रात्रौ च काञ्चनाः ॥ ४।४२।३७ ॥

त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः ।

ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः ॥ ४।४२।३८ ॥

वरमेवाह तेनैवमिति । प्रभया रक्ता भविष्यन्तीत्यन्वयः ॥ ४।४२।३७,३८ ॥

विश्वेदेवाश्च मरुतो वसवश्च दिवौकसः ।

आगम्य पश्चिमां सन्ध्यां मेरुमुत्तरपर्वतम् ॥ ४।४२।३९ ॥

आदिच्यमुपतिष्ठन्ति तैश्च सुर्यो ऽभिपूजितः ।

अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम् ॥ ४।४२।४० ॥

योजनानां सहस्राणि दश तानि दिवाकरः ।

मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम् ॥ ४।४२।४१ ॥

शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसन्निभम् ।

प्रासादगणसम्बाधं विहितं विश्वकर्मणा ॥ ४।४२।४२ ॥

शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः ।

निकेतं पाशहस्तस्य वरुणास्य महात्मनः ॥ ४।४२।४३ ॥

अन्तरा मेरुमस्तं च तालो दशशिरा महान् ।

जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः ॥ ४।४२।४४ ॥

तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च ।

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४।४२।४५ ॥

यत्र तिष्ठति धर्मज्ञस्तपसा स्वेन भावितः ।

मेरुसावर्णिरित्येन ख्यातो वै ब्रह्मणा समः ॥ ४।४२।४६ ॥

प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसन्निभः ।

प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति ॥ ४।४२।४७ ॥

विश्वेदेवा इति । पश्चिमां सन्ध्याम् “अत्यन्तसंयोगे द्वितीया” । मेरुसदृशत्वान्मेरुम् । मेरुमागम्य आदित्यमुपतिष्ठन्ति पूजयन्ति । मन्त्रकरणाभावात्परस्मैपदम् । अस्तगिरिसमीपस्थसावर्णिमेरोरभिधानात्सर्वे ऽपि समुद्रद्वीपादयो ऽपि मार्गितव्यत्वेनोक्ताः ॥ ४।४२।३९४७ ॥

एतावज्जीवलोकस्य भास्करो रजनीक्षये ।

कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम् ॥ ४।४२।४८ ॥

एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः ।

अभास्करममर्यादं न जानीमस्ततः परम् ॥ ४।४२।४९ ॥

अधिगम्य तु वैदेहीं निलयं रावणस्य च ।

अस्तपर्वतमासाद्य पूर्णे मासे निवर्तत ।

ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम ॥ ४।४२।५० ॥

एतावदिति । भास्करः रजनीक्षये जीवलोकस्य एतावत् उदयास्ताद्रिमध्यं वितिमिरं कृत्वा अस्तं गच्छतीति योजना ॥ ४।४२।४८५० ॥

सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति ।

श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः ॥ ४।४२।५१ ॥

गुरुरेष महाबाहुः श्वशुरो मे महाबलः ।

भवन्तश्चापि विक्रान्ताः प्रमाणं सर्वकर्मसु ॥ ४।४२।५२ ॥

सहैवेति । दिष्टकारिभिः आदिष्टकारिभिः ॥ ४।४२।५१,५२ ॥

प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम् ।

[ भवन्तः परिपश्यन्तु यथा द्दश्येत जानकी । ]

दृष्टायां तु नरेन्द्रस्य पत्न्याममिततेजसः ।

कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा ॥ ४।४२।५३ ॥

प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशमिति पाठः । प्रमाणं व्यवस्थापकम् । पश्यध्वं पश्यत । आत्मनेपदमार्षम् ॥ ४।४२।५३ ॥

अतो ऽन्यदपि यत्कार्यं कार्यस्यास्य हितं भवेत् ।

सम्प्रधार्यं भवद्भिश्च देशकालार्थसंहितम् ॥ ४।४२।५४ ॥

अतो ऽन्यदिति । अस्य कार्यस्य सीतान्वेषणरूपस्य अन्यदपि यद्धितं भवेत् देशकालार्थसंहितं तत्सम्प्रधार्य भवद्भिः कार्यमित्यन्वयः ॥ ४।४२।५४ ॥

ततः सुषेणप्रमुखाः प्लवङ्गाः सुग्रीवाक्यं निपुणं निशम्य ।

आमन्त्र्य सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभिगुप्ताम् ॥ ४।४२।५५ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥

अत्र अष्टपञ्चाशत् श्लोकाः ॥ ४।४२।५५ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ॥ ४२ ॥