०३९ वानरसेनासङ्ख्यानिवेदनम्

इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः ।

बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम् ॥ ४।३९।१ ॥

अथ सर्ववानरसेनासमागम एकोनचत्वारिंशे इति ब्रुवाणमित्यादि ॥ ४।३९।१ ॥

यदिन्द्रो वर्षते वर्षं न तच्चित्रं भवेत्क्विचित् ।

आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः ॥ ४।३९।२ ॥

चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् ।

त्वद्विधो वापि मित्राणां प्रतिकुर्यात्परन्तप ॥ ४।३९।३ ॥

एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम् ।

जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् ॥ ४।३९।४ ॥

त्वत्सनाथः सखे सङ्ख्ये जेतास्मि सकलानरीन् ।

त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि ॥ ४।३९।५ ॥

यदिन्द्र इत्यादि । त्वद्विधः त्वादृशः सत्पुरुषः । मित्राणां प्रतिकुर्यात् प्रत्युपकारं कुर्यात् न तच्चित्रमिति सम्बन्धः । शोभनं प्रत्युपकाररूपम् । सुहृत् शोभनहृदयः ॥ ४।३९।२५ ॥

जहारात्मविनाशाय वैदेहीं राक्षसाधमः ।

व़ञ्चयित्वा तु पौलोमीमनुह्लादौ यथा शचीम् ॥ ४।३९।६ ॥

नचिरात्तं हनिष्यामि रावणं निशितैः शरैः ।

पौलोम्याः पितरं दृप्तं शतक्रतुरिवाहवे ॥ ४।३९।७ ॥

जहारेति । इन्द्रेण ईप्सितां पौलोमीं तत्पितुः पुलोमस्यानुमत्या ऽनुह्लादो जहार । इन्द्रस्त्वनुमन्तारं पुलोमं हत्वा तां पुनरानीयोदवहदिति पौराणिकी कथा ज्ञेया ॥ ४।३९।६,७ ॥

एतस्मिन्नन्तरे चैव रजः समभिवर्तत ।

उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम् ॥ ४।३९।८ ॥

दिशः पर्याकुलाश्चासन् रजसा तेन मूर्च्छता ।

चचाल च मही सर्वा सशैलवनकानना ॥ ४।३९।९ ॥

समभिवर्तत समभ्यवर्तत । मूर्च्छता व्याप्नुवता ॥ ४।३९।८,९ ॥

ततो नगेन्द्रसङ्काशैस्तीक्ष्णदंष्ट्रैर्महाबलैः ।

कृत्स्ना सञ्छादिता भूमिरसङ्ख्येयैः प्लवङ्गमैः ॥ ४।३९।१० ॥

अथ सेनासमुदायव्याप्तिमाह तत इति । ततः रजोव्याप्त्यनन्तरम् ॥ ४।३९।१० ॥

निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः ।

कोटीशतपरीवारैः कामरूपिभिरावृता ॥ ४।३९।११ ॥

नादेयैः पार्वतीयैश्च सामुद्रैश्च महाबलैः ।

हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनचारिभिः ॥ ४।३९।१२ ॥

तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः ।

पद्मकेसरवर्णैश्च श्वेतैर्मेरुकृतालयैः ॥ ४।३९।१३ ॥

कोटीसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा ।

वीरः शतवलिर्नाम वानरः प्रत्यदृश्यत ॥ ४।३९।१४ ॥

निमिषेति । ततः सेनासमुदायव्याप्त्यनन्तरम् । नादेयैः नदीतीरवनभवैः । पार्वतीयैः पर्वतोत्पन्नैः । वनचारिभिः आवृतेति पूर्वेणान्वयः ॥ ४।३९।१११४ ॥

ततः काञ्चनशैलाभस्ताराया वीर्यवान् पिता ।

अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत ॥ ४।३९।१५ ॥

तत इति । तारायाः पिता सुषेणः ॥ ४।३९।१५ ॥

तथा ऽपरेण कोटीनां सहस्रेण समन्वितः ।

पिता रुमायाः सम्प्राप्तः सुग्रीवश्वशुरो विभुः ॥ ४।३९।१६ ॥

पद्मकेसरसङ्काशस्तरुणार्कनिभाननः ।

बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः ॥ ४।३९।१७ ॥

अनीकैर्बहुसाहस्रैर्वानराणां समन्वितः ।

पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत ॥ ४।३९।१८ ॥

गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः ।

वृतः कोटिसहस्रेण वानराणामदृश्यत ॥ ४।३९।१९ ॥

ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः ।

वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत ॥ ४।३९।२० ॥

तथेति । रुमायाः पिता तारः ॥ ४।३९।१६२० ॥

महाचलनिभैर्घोरैः पनसो नाम यूथपः ।

आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः ॥ ४।३९।२१ ॥

नीलाञ्जनचयाकारो नीलो नामाथ यूथपः ।

अदृश्यत महावीर्यस्तिसृभिः कोटिभिर्वृतः ॥ ४।३९।२२ ॥

ततः काञ्चनशैलाभो गवयो नाम यूथपः ।

आजगाम महार्वीयः कोटिभिः पञ्चभिर्वृतः ॥ ४।३९।२३ ॥

माहचलेति । कोटिभिः कोटिसङ्ख्याकैः ॥ ४।३९।२१२३ ॥

दरीमुखश्च बलवान् यूथपो ऽभ्याययौ तदा ।

वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः ॥ ४।३९।२४ ॥

दरीमुखश्चेति । सुग्रीवं समुपस्थितः प्राप्तः ॥ ४।३९।२४ ॥

मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ ।

कोटिकोटिसहस्रेण वानराणामदृश्यताम् ॥ ४।३९।२५ ॥

गजश्च बलवान् वीरः कोटिभिस्तिसृभिर्वृतः ।

आजगाम महातेजाः सुग्रीवस्य समीपतः ॥ ४।३९।२६ ॥

ऋक्षराजो महातेजा जाम्बवान्नाम नामतः ।

कोटिभिर्दशभिः प्राप्तः सुग्रीवस्य वशे स्थितः ॥ ४।३९।२७ ॥

मैन्दश्चेति । अदृश्यताम् अदृश्येताम् ॥ ४।३९।२५२७ ॥

रुमण्वान्नाम विक्रान्तो वानरो वानरेश्वरम् ।

आययौ बलवांस्तूर्णं कोटिशतसमावृतः ॥ ४।३९।२८ ॥

ततः कोटिसहस्राणां सहस्रेण शतेन च ।

पृष्ठतो ऽनुगतः प्राप्तो हरिभिर्गन्धमादनः ॥ ४।३९।२९ ॥

ततः पद्मसहस्रेण वृतः शङ्कुशतेन च ।

युवराजो ऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः ॥ ४।३९।३० ॥

रुमण्वान्नाम विक्रान्तो वानरो वानरेश्वरमाययौ ॥ ४।३९।२८३० ॥

ततस्ताराद्युतिस्तारो हरिर्भीमपराक्रमः ।

पञ्चभिर्हरिकोटिभिर्दूरतः प्रत्यदृश्यत ॥ ४।३९।३१ ॥

इन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत ।

एकादशानां कोटीनामीश्वरस्तैश्च संवृतः ॥ ४।३९।३२ ॥

ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसन्निभः ।

अयुतेनावृतश्चैव सहस्रेण शतेन च ॥ ४।३९।३३ ॥

ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः ।

प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली ॥ ४।३९।३४ ॥

तत इति । ताराद्युतिः नक्षत्रतुल्यप्रभः । तारः रुमायाः पितुरन्यो ऽयम् ॥ ४।३९।३१३४ ॥

कैलासशिखराकारैर्वानरैर्भीमविक्रमैः ।

वृतः कोटिसहस्रेण हमुमान् प्रत्यदृश्यत ॥ ४।३९।३५ ॥

कैलासेति । कोटिसहस्रेणोपलक्षितैर्वानरैर्वृत इति सम्बन्धः ॥ ४।३९।३५ ॥

नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः ।

कोटीशतेन सम्प्राप्तः सहस्रेण शतेन च ॥ ४।३९।३६ ॥

ततो दधिमुखः श्रीमान् कोटिभिर्दशभिर्वृतः ।

सम्प्राप्तो ऽभिमतस्तस्य सुग्रीवस्य महात्मनः ॥ ४।३९।३७ ॥

शरभः कुमुदो वह्निर्वानरो रंह एव च ।

एते चान्ये च बहवो वानराः कामरूपिणः ॥ ४।३९।३८ ॥

आवृत्य पृथिवीं सर्वां पर्वातांश्च वनानि च ।

यूथपाः समनुप्राप्तास्तेषां सङ्ख्या न विद्यते ॥ ४।३९।३९ ॥

नल इति । कोटीशतेनेत्याद्युपलक्षणे तृतीया ॥ ४।३९।३६३९ ॥

आगताश्च विशिष्टाश्च पृथिव्यां सर्ववानराः ॥ ४।३९।४० ॥

आगता इति । पृथिव्यां विशिष्टाश्च अप्राकृताः, देवयोनय इत्यर्थः । सर्ववानराश्च प्राकृतवानराश्च आगता एव ॥ ४।३९।४० ॥

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।

अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव ॥ ४।३९।४१ ॥

आप्लवन्त इति । आप्लवन्तः लङ्घयन्तः । अभ्रगणाः मेघगणाः ॥ ४।३९।४१ ॥

कुर्वाणा बहुशब्दांश्च प्रहृष्टा बाहुशालिनः ।

शिरोभिर्वानरेन्द्राय सुग्रीवस्य न्यवेदयन् ॥ ४।३९।४२ ॥

कुर्वाणा इति । न्यवेदयन्, आत्मानमिति शेषः ॥ ४।३९।४२ ॥

अपरे वानरश्रेष्ठाः संयम्य च यथोचितम् ।

सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा ॥ ४।३९।४३ ॥

अपर इति । संयम्य वस्त्रादिकं सङ्कुचितं कृत्वा सन्नम्येति च पाठः ॥ ४।३९।४३ ॥

सुग्रीवस्त्वरितो रामे सर्वांस्तान् वानरर्षभान् ।

निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् ॥ ४।३९।४४ ॥

यथासुखं पर्वतनिर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः ।

निवेशयित्वा विधिवद्बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे ॥ ४।३९।४५ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥

सुग्रीवः प्राञ्जलिस्त्वरितः सन् सर्वान् रामे निवेदयित्वा स्थितः तानब्रवीच्च । तदेवाह यथेति । भो वानरेन्द्राः पर्वतादिषु स्वानि बलानि यथासुखं निवेशयित्वा बलज्ञो यूथपः स्वं बलं प्रतिपत्तुं ज्ञातुम् ईष्टे ईशो भवेत् । लिङर्थे लट् । यद्वा रामे निवेदयित्वा तदधीनां कृत्वा अब्रवीत् तत्तत्स्वरूपमब्रवीत् । यथेति । वानरेन्द्र इति च पाठः । सुग्रीवः बलं प्रतिपत्तुमीष्टे स्म ॥ ४।३९।४४,४५ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः ॥ ३९ ॥