०३८ रामगुणवर्णनम्

Maricha’s narration of his experience of Rama’s strength–explains to Ravana the consequences of waging a war with Rama.

श्लोकः

मूलम्

कदाचिदप्यहं वीर्यात्पर्यटन्पृथिवीमिमाम्।
बलं नागसहस्रस्य धारयन्पर्वतोपमः॥3.38.1॥
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः।
भयं लोकस्य जनयन्किरीटी परिघायुधः॥3.38.2॥
व्यचरं दण्डकारण्ये ऋषिमांसानि भक्षयन्।

शब्दार्थः

कदाचित् at one time, अहमपि I also, वीर्यात् out of prowess, इमाम् this, पृथिवीम् earth, पर्यटन् while wandering, नागसहस्रस्य thousands of elephants, बलम् strength, धारयन् while possesed, पर्वतोपमः like a mountain, नीलजीमूतसङ्काशः looked like a dark cloud, तप्तकाञ्चनकुण्डलः bright gold earrings, किरीटी crown, परिघायुधः spear, लोकस्य among people, भयम् fear, जनयन् creating, ऋषिमांसानि flesh of ascetics, भक्षयन् eating, दण्डकारण्ये in Dandaka forest, व्यचरम् I was moving about.

आङ्ग्लानुवादः

Once I was roaming the earth, like a mountain possessing the strength of a thousand elephants, like a dark cloud, wearing bright gold earrings and crown,holding a spear in hand, terrorising the people. I was wandering in Dandaka forest feeding on the flesh of ascetics.

श्लोकः

मूलम्

विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः॥3.38.3॥
स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत्।

शब्दार्थः

अथ hence, धर्मात्मा righteous, विश्वामित्रः Visvamitra, महामुनिः great sage, मद्वित्रस्तः afraid of me, स्वयम् he himself, नरेन्द्रम् king, दशरथम् Dasaratha, गत्वा went इदम् these words, अब्रवीत् said.

आङ्ग्लानुवादः

Hence the great sage, righteous Visvamitra afraid of me, went to king Dasaratha and saidः

श्लोकः

मूलम्

अद्य रक्षतु मां रामः पर्वकाले समाहितः॥3.38.4॥
मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर।

शब्दार्थः

नरेश्वर king, मारीचात् from Maricha, मे myself, घोरं (महत्) very, भयम् fear, समुत्पन्नम् has been created, अद्य now, रामः Rama, समाहितः composed, पर्वकाले while doing sacrifice at the time of lunar conjunctions on full moon and new moon days, माम् रक्षतु protect me.

आङ्ग्लानुवादः

‘O king Maricha has created in me a great fear. Spare the self possessed Rama to protect me while I do the sacrifice.’

श्लोकः

मूलम्

इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा॥3.38.5॥
प्रत्युवाच महाभागं विश्वामित्रं महामुनिम्।

शब्दार्थः

इत्येवम् thus, उक्तः spoken, धर्मात्मा righteous, राजा king, दशरथः Dasaratha, तदा then, महाभागम् the glorious, महामुनिम् the great sage, विश्वामित्रम् Visvamitra, प्रत्युवाच replied.

आङ्ग्लानुवादः

When the great, venerable sage Visvamitra said so, the righteous king Dasaratha repliedः

श्लोकः

मूलम्

बालो द्वादशवर्षोऽयमकृतास्त्रश्च राघवः॥3.38.6॥
कामं तु मम यत्सैन्यं मया सह गमिष्यति।

शब्दार्थः

अयम् this lad, राघवः Rama, बालः young one, द्वादशवर्षेः twelve years old, अकृतास्त्रश्च not experienced in the use of weapons, मम mine, यत् that, सैन्यम् army, कामम् surely, मया सह along with me, गमिष्यति will come,

आङ्ग्लानुवादः

‘My son Rama is only twelve. He is not experienced in the use of weapons. I shall accompany you with my army.

श्लोकः

मूलम्

बलेन चतुरङ्गेण स्वयमेत्य निशाचरान्॥3.38.7॥
वधिष्यामि मुनिश्रेष्ठ शत्रूंस्ते मनसेप्सितान्।

शब्दार्थः

मुनिश्रेष्ठ O distinguished sage, चतुरङ्गेन with four divisions (elephants, horses, cavalry and infantry)of the army, बलेन with army, स्वयम् I myself, एत्य after coming, ते your, शत्रून् enemies, मनसा in your mind, ईप्सितान् desired ones, निशाचरान् nightwalkers, वधिष्यामि I will slay.

आङ्ग्लानुवादः

‘O distinguished sage with the four divisions of my army I will slay the enemies you want me to.’

श्लोकः

मूलम्

इत्येवमुक्तस्समुनी राजानमिदमब्रवीत्॥3.38.8॥
रामान्नान्यद्बलं लोके पर्याप्तं तस्य रक्षसः।

शब्दार्थः

इत्येवम् in that way, उक्त addressed, सः मुनिः that sage, राजानम् to the king, इदम् these words, अब्रवीत् said, रामात् excepting Rama, अन्यत् other, बलम् strength, तस्य रक्षसः for that demon, लोके in this world, न पर्याप्तम् not enough.

आङ्ग्लानुवादः

When the king thus responded to the sage, he told him that none other than Rama in this world is a match for that demon.

श्लोकः

मूलम्

देवतानामपि भवान् समरेष्वभिपालकः॥3.38.9॥
आसीत्तव कृतं कर्म त्रिलोके विदितं नृप।

शब्दार्थः

नृप O king, भवान् you, समरेषु in wars, देवतानामपि even to gods, अभिपालकः a guardian, कृतम् help, तव your, कर्म deed, त्रिलोके in the three worlds, विदितम् well known, आसीत् was.

आङ्ग्लानुवादः

‘O king, you have protected even gods in wars and have been a guardian. Your deeds are very wellknown in the three worlds.

श्लोकः

मूलम्

काममस्तु महत्सैन्यं तिष्ठत्विह परन्तप॥3.38.10॥
बालोऽप्येष महातेजास्समर्थस्तस्य निग्रहे।
गमिष्ये राममादाय स्वस्ति तेऽस्तु परन्तप॥3.38.11॥

शब्दार्थः

परन्तप O scourge of the foes, महत् great, सैन्यम् army, अस्तु कामम् so you wish, इह here, तिष्ठतु let it stay, महातेजाः glorious one, एषः he, बालोऽपि even if he is a boy, तस्य his, निग्रहे in suppressing, समर्थः capable, परन्तप subduer of enemy, रामम् Rama, आदाय after taking, गमिष्ये I will go, ते to you, स्वस्ति auspicious, अस्तु be.

आङ्ग्लानुवादः

‘O scourge of foes as you wish, let your great army wait here. Even though Rama is young he is glorious, and capable of subduing the enemy. I will take him. Be blessed.’

श्लोकः

मूलम्

एवमुक्त्वा तु स मुनिस्तमादाय नृपात्मजम्।
जगाम परमप्रीतो विश्वामित्रस्स्वमाश्रमम्॥3.38.12॥

शब्दार्थः

सः that, विश्वामित्रः मुनिः sage Visvamitra, एवम् in that way, उक्त्वा having said, परमप्रीतः very happily, तम् him, नृपात्मजम् prince Rama, आदाय after taking, स्वम् his, आश्रमम् hermitage, जगाम went.

आङ्ग्लानुवादः

Sage Visvamitra saying so took the son of the king and went back very happily to his hermitage.

श्लोकः

मूलम्

तं तदा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम्।
बभूवोपस्थितो रामश्चित्रं विष्फारयन्धनुः॥3.38.13॥

शब्दार्थः

तदा then, रामः Rama, दण्डकारण्ये in Dandaka forest, यज्ञम् Yagna, उद्दिश्य for the purpose, दीक्षितम् settled in rigorous religious discipline(vow), तम् him, उपस्थितः standing by, चित्रम् wonderful, धनुः bow, विष्फारयन् while stretching, बभूव became.

आङ्ग्लानुवादः

Then Rama was initiated for the protection of sacrifices and stood on guard, stretching his wonderful bow.

श्लोकः

मूलम्

अजातव्यञ्जनश्रीमान्पद्मपत्रनिभेक्षणः।
एकवस्त्रधरो धन्वी शिखी कनकमालया॥3.38.14॥
शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा।
अदृश्यत ततो रामो बालचन्द्र इवोदितः॥3.38.15॥

शब्दार्थः

ततः thereafter, अजातव्यञ्जनः with beards ungrown, श्रीमान् handsome, पद्मपत्रनिभेक्षणः having eyes like lotus petals, एकवस्त्रधरः clad in a single garment, धन्वी wielding bow, शिखी wearing a knot of hair on the head, कनकमालया with a gold chain, दीप्तेन luminous, स्वेन by his, तेजसा by lustre, दण्डकारण्यम् Dandaka forest, शोभयन् beautifying, रामः Rama, उदितः just risen, बालचन्द्र इव like young Moon, अदृश्यत looked.

आङ्ग्लानुवादः

Thereafter, handsome Rama, with eyes like lotus petals, beards ungrown, clad in a single garment with knotted hair on the head, wielding a bow, with a chain of gold, luminous with his own lustre enhanced the glory of Dandaka forest by looking like the young moon just risen.

श्लोकः

मूलम्

ततोऽहं मेघसङ्काशस्तप्तकाञ्चनकुण्डलः।
बली दत्तवरोदर्पादाजगाम तदाश्रमम्॥3.38.16॥

शब्दार्थः

ततः then, मेघसङ्काशः looking like a dark hued cloud, तप्तकाञ्चनकुण्डलः wearing bright golden earrings, बली a strong man, दत्तवरः bestowed with boons, अहम् I, दर्पात् with pride, तदाश्रमम् the hermitage, आजगाम arrived.

आङ्ग्लानुवादः

Then looking like a dark cloud, wearing bright golden earrings, proud of power bestowed on me with boons, I arrived at the hermitage.

श्लोकः

मूलम्

तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः।
मां तु दृष्ट्वा धनुस्सज्यमसम्भ्रान्तश्चकार सः॥3.38.17॥

शब्दार्थः

उद्यतायुधः with raised weapons, प्रविष्टः entered, अहम् I, सहसैव at once, तेन by him, Rama, दृष्टः seen, सः he, माम् me, दृष्ट्वा after seeing, असम्भ्रान्तः unperturbed, धनुः bow, सज्यम्
stringing, चकार did.

आङ्ग्लानुवादः

I entered at once and lifted my weapons. Rama saw me and unperturbed, started stringing his bow.

श्लोकः

मूलम्

अवजानन्नहं मोहाद्बालोऽयमिति राघवम्।
विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः॥3.38.18॥

शब्दार्थः

अहम् I, मोहात् due to delusion, अयम् this, बालः young boy, इति in this way, राघवम् Rama, अवजानन् underestimating, कृतत्वरः making sounds, विश्वामित्रस्य Visvamitra’s, ताम् that, वेदिम् sacrificial altar, अभ्यधावम् ran towards the same.

आङ्ग्लानुवादः

Out of my delusion I underestimated the young boy, and screaming, ran towards Visvamitra’s sacrificial altar.

श्लोकः

मूलम्

तेन मुक्तस्ततो बाणः शितश्शत्रुनिबर्हणः।
तेनाहं त्वाहतः क्षिप्तस्समुद्रे शतयोजने॥3.38.19॥

शब्दार्थः

ततः then, तेन by him, शत्रुनिबर्हणः a subduer of enemy, शितः sharp, बाणः arrow, मुक्तः unleashed, अहम् on me, तेन with that, आहतः struck, शतयोजने one hundred yojanas away, समुद्रे into the sea, आक्षिप्तः I was thrown.

आङ्ग्लानुवादः

Then Rama released a sharp arrow that could kill the enemy. It struck me and threw me at a distance of hundred yojanas into the sea.

श्लोकः

मूलम्

नेच्छता तात मां हन्तुं तदा वीरेण रक्षितः।
रामस्य शरवेगेन निरस्तोऽहमचेतनः॥3.38.20॥

शब्दार्थः

तात O dear, तदा then, माम् me, हन्तुम् to kill, नेच्छता by not intending, वीरेण रक्षितः protected by the hero, रामस्य Rama’s, शरवेगेन by the speed of his dart, अचेतनः lost conciousness, अहम् I, निरस्तः thrown away.

आङ्ग्लानुवादः

O dear being thrown away by the speed of his dart I lost my consciousness. I was protected by Rama who did not want to kill me.

श्लोकः

मूलम्

पातितोऽहं तदा तेन गम्भीरे सागराम्भसि।
प्राप्य संज्ञां चिरात्तात लङ्कां प्रतिगतः पुरीम्॥3.38.21॥

शब्दार्थः

तात O dear, तदा then, अहम् I, गम्भीरे in deep, सागराम्भसि in sea water, पातितः was thrown, चिरात् after a long time, संज्ञाम् consciousess, प्राप्य after attaining, लङ्कां पुरीम् city of Lanka, प्रतिगतः went towards.

आङ्ग्लानुवादः

O dear I was thrown into the deep sea and after a long time regained consciousness and returned to the city of Lanka.

श्लोकः

मूलम्

एवमस्मि तदा मुक्तस्सहायास्तु निपातिताः।
अकृतास्त्रेण बालेन रामेणाक्लिष्टकर्मणा॥3.38.22॥

शब्दार्थः

तदा then, अकृतास्त्रेण who had not mastered archery, बालेन by the young boy, अक्लिष्टकर्मणा by one who acomplishes any task with ease, रामेण by Rama, एवम् in that way, मुक्तः अस्मि I was spared, सहायास्तु others who accompanied me, निपातिताः were destroyed.

आङ्ग्लानुवादः

That way I was spared by the young boy who was not versed in archery and who could still accomplish the task with ease.Those who accompanied me were destroyed.

श्लोकः

मूलम्

तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम्।
करिष्यस्यापदं घोरां क्षिप्रं प्राप्स्यसि रावण॥3.38.23॥

शब्दार्थः

रावण Ravana, तत् that, मया by me, वार्यमाणः while being prevented, त्वम् you, रामेण with Rama, विग्रहम् conflict, करिष्यसि यदि if you wage, क्षिप्रम् very soon, घोराम् dreadful, आपदम् calamity, प्राप्स्यसि you will face.

आङ्ग्लानुवादः

If you pick up conflict with Rama even while being warned by me you will soon face a
dreadful calamity.

श्लोकः

मूलम्

क्रीडारतिविधिज्ञानां समाजोत्सवशालिनाम्।
रक्षसां चैव सन्तापमनर्थं चाहरिष्यसि॥3.38.24॥

शब्दार्थः

क्रीडारतिविधिज्ञानाम् of those who know lovesport, समाजोत्सवशालिनाम् of those who celebrate community festivals, रक्षसां चैव of demons too, सन्तापम् grief, अनर्थं च disaster, आहरिष्यसि you will bring.

आङ्ग्लानुवादः

You will bring grief and disaster into the lives of demons who are sporting in love and who are in the habit of celebrating community festivals with joy.

श्लोकः

मूलम्

हर्म्यप्रासादसम्बाधां नानारत्नविभूषिताम्।
द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते॥3.38.25॥

शब्दार्थः

हर्म्यप्रासादसम्बाधाम् with magnificent royal mansions, नानारत्नविभूषिताम् embellisted with various gems, लङ्कां पुरीम् city of Lanka, त्वम् you, मैथिलीकृते for the sake of Sita, विनष्टाम् ruined, द्रक्ष्यसि you will see.

आङ्ग्लानुवादः

You will see the city of Lanka dotted with magnificent royal mansions embellished with different kinds of gems ruined for the sake of Sita.

श्लोकः

मूलम्

अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात्।
परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा॥3.38.26॥

शब्दार्थः

पापानि sins, अकुर्वन्तोऽपि even without committing, शुचयः pure men, पापसंश्रयात् by contact with sinners, नागह्रदे in a pool of serpents, मत्स्याः यथा like the fish, परपापैः sins committed by others, विनश्यन्ति will be destroyed.

आङ्ग्लानुवादः

Even without committing any sin those pure souls because they keep company with sinners will be destroyed for the sins of others just like fishes in a pool of serpents.

श्लोकः

मूलम्

दिव्यचन्दनदिग्धाङ्गान्दिव्याभरणभूषितान्।
द्रक्ष्यस्यभिहतान्भूमौ तव दोषात्तु राक्षसान्॥3.38.27॥

शब्दार्थः

दिव्यचन्दनदिग्धाङ्गान् with limbs smeared with sandal paste and unguents, दिव्याभरणभूषितान् adorned with excellent ornaments, राक्षसान् demons, तव दोषात् for your mistakes, भूमौ on this earth, अभिहतान् killed, द्रक्ष्यसि you will see.

आङ्ग्लानुवादः

You will see the demons who smear their limbs with sandal paste and unguents, who are adorned with excellent ornaments slain and laid on the ground for your mistakes.

श्लोकः

मूलम्

हृतदारान् सदारांश्च दश विद्रवतो दिशः।
हतशेषानशरणान्द्रक्ष्यसि त्वं निशाचरान्॥3.38.28॥

शब्दार्थः

हतशेषान् the surviving, निशाचरान् demons, हृतदारान् with their wives abducted, सदारांश्च those with wives, अशरणान् with none to take care of them, दश दिशः in ten directions, विद्रवतः while running, त्वम् you, द्रक्ष्यसि you will see.

आङ्ग्लानुवादः

You will see the rest of the demons with their wives gone or fleeing in all directions helplessly with none to take care of them.

श्लोकः

मूलम्

शरजालपरिक्षिप्तामग्निज्वालासमावृताम्।
प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वं न संशयः॥3.38.29॥

शब्दार्थः

शरजालपरिक्षिप्ताम् scattered arrows, अग्निज्वालासमावृताम् surrounded by flames of fire, प्रदग्धभवनाम् with buildings on fire, लङ्काम् Lanka, त्वम् you, द्रक्ष्यसि you will see, संशयः doubt, न not.

आङ्ग्लानुवादः

You will undoubtedly see Lanka filled with arrows, surrounded by flames of fire and its buildings on fire.

श्लोकः

मूलम्

परदाराभिमर्शात्तु नान्यत्पापतरं महत्।
प्रमदानां सहस्रं च तव राजन्परिग्रहः॥3.38.30॥

शब्दार्थः

परदाराभिमर्शात् violating the chastity of others’ wives, पापतरम् a greater sin, महत् highly, अन्यत् other thing, न not, राजन् O king, प्रमदानाम् women सहस्रम् thousand, तव your, परिग्रहःwhom you married,

आङ्ग्लानुवादः

O king there is no sin greater than violating the chastity of others wives, when you have married a thousand lovely women.

श्लोकः

मूलम्

भव स्वदारनिरतस्वकुलं रक्ष राक्षस।
मानमृद्धिं च राज्यं च जीवितं चेष्टमात्मनः॥3.38.31॥

शब्दार्थः

राक्षस O demon, स्वदारनिरतः enjoy your own wives, भव be, स्वकुलम् your race, रक्ष you protect, मानम् prestige, ऋद्धिं च prosperity also, राज्यं च kingdom too, आत्मनः your, इष्टम् dear, जीवितं च and your life.

आङ्ग्लानुवादः

Enjoy with your wives. Protect your race, prestige, kingdom, prosperity and your own dear life.

श्लोकः

मूलम्

कलत्राणि च सौम्यानि मित्रवर्गं तथैव च।
यदीच्छसि चिरं भोक्तं मा कृथा रामविप्रियम्॥3.38.32॥

शब्दार्थः

सौम्यानि beautiful ones, कलत्राणि wives, तथैव च similarly, मित्रवर्गम् friends, चिरम् for a long time, भोक्तुम् to enjoy, इच्छसि यदि wish to, राम विप्रियम् offence to Rama, मा कृथाः do not do.

आङ्ग्लानुवादः

If you wish to enjoy your beautiful wives and your good friends for long, do not create enmity with Rama.

श्लोकः

मूलम्

निवार्यमाणस्सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि।
गमिष्यसि क्षीणबलस्सबान्धवो यमक्षयं रामशरात्तजीवितः॥3.38.33॥

शब्दार्थः

सुहृदा by a friend, मया by myself, भृशम् profusely, निवार्यमाणः prevented, सीताम् Sita, प्रसह्य forcibly, धर्षयिष्यसि यदि if you violate Sita, क्षीणबलः with reduced strength, सबान्धवः along with your kin, रामशरात्तजीवितः your life taken away by Rama’s arrows, यमक्षयम् abode of Yama , गमिष्यसि you will go.

आङ्ग्लानुवादः

If you violate Sita forcibly notwithstanding my friendly warning, your life will be drained by the arrows of Rama and you will reach the abode of Yama with your kith and kin, your strength depleted.

समाप्तिः

श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे अष्टत्रिंशस्सर्गः।
Thus ends the thirtyeighth sarga of Aranyakanda of the holy Ramayana the first epic composed by sage Valmiki.