०२३ खरेणोत्पातदर्शनम्

Khara sees dreadful omens.

श्लोकः

मूलम्

तस्मिन्याते बले घोरमशिवं शोणितोदकम्।
अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः॥3.23.1॥

शब्दार्थः

गर्दभारुणः dark like the colour of an ass, तुमुलः fierce, महामेघः huge cloud, तस्मिन् that army, याते marched, तत् there, घोरम् dreadful, बलम् army, अशिवम् inauspicious, शोणितोदकम् water red as blood, अभ्यवर्षत् rained.

आङ्ग्लानुवादः

As the army marched from there (Janasthana) a huge dark cloud of the colour of an ass rained dreadful inauspicious water, red as blood.

श्लोकः

मूलम्

निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः।
समे पुष्पचिते देशे राजमार्गे यदृच्छया॥3.23.2॥

शब्दार्थः

रथयुक्ताः yoked to the chariot, महाजवाः of high speed, तस्य his, तुरगाः horses, राजमार्गे on the highway, पुष्पचिते समे sprinkled with flowers evenly, देशे place, यदृच्छया casually, निपेतुः stumbled.

आङ्ग्लानुवादः

The swift horses yoked to the chariot stumbled casually while galloping on the plane highway sprinkled with flowers.

श्लोकः

मूलम्

श्यामं रुधिरपर्यन्तं बभूव परिवेषणम्।
अलातचक्रप्रतिमं परिगृह्य दिवाकरम्॥3.23.3॥

शब्दार्थः

दिवाकरम् Sun, परिगृह्य took position, श्यामम् dark, रुधिरपर्यन्तम् red in the periphery, अलातचक्रप्रतिमम् moving firebrand creating a ring, परिवेषणम् surrounding, बभूव appeared,

आङ्ग्लानुवादः

A dark ring, bloodred in colour appeared on the border of the Sun’s orb, dark in the
middle. This phenomenon of the Sun appeared like a ring of moving charcoal covering the Sun.

श्लोकः

मूलम्

ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम्।
समाक्रम्य महाकायस्तस्थौ गृध्रस्सुदारुणः॥3.23.4॥

शब्दार्थः

ततः then, महाकायः huge, सुदारुणः frightening, गृध्रः vulture, समुच्छ्रितम् erected, ध्वजम् flag, उपागम्य flying up, हेमदण्डम् golden staff, समाक्रम्य after occupying, तस्थौ sat.

आङ्ग्लानुवादः

A huge vulture, frightening to look at flew up and sat on top of the flag on the staff of gold.

श्लोकः

मूलम्

जनस्थानसमीपे तु समागम्य खरस्वनाः।
विस्वरान्विविधांश्चक्रुर्मांसादा मृगपक्षिणः॥3.23.5॥

शब्दार्थः

खरस्वनाः of harsh voice, मांसादाः flesheating, मृगपक्षिणः beasts and birds, जनस्थानसमीपे near Janasthana, समागम्य flocking, विविधान् different kinds of, विस्वरान् hoarse voice, चक्रुः created.

आङ्ग्लानुवादः

Flesheating beasts and birds flocked at Janasthana producing a cacophony.

श्लोकः

मूलम्

व्याजह्रुश्च प्रदीप्तायां दिशि वै भैरवस्वनम्।
अशिवं यातुधानानां शिवा घोरा महास्वनाः॥3.23.6॥

शब्दार्थः

घोराः frightful, महास्वनाः ghastly howls, शिवाः jackals, प्रदीप्तायाम् in the illuminated, दिशि direction, भैरवस्वनम् terrible sound, यातुधानानाम् of demons, अशिवम् inauspicious, व्याजह्रुः indicated.

आङ्ग्लानुवादः

The dreadful jackals making ghastly howls turning towards the illuminated direction and produced frightening sounds indicating inauspicious time for the demons.

श्लोकः

मूलम्

प्रभिन्नगिरिसङ्काशास्तोयशोणितधारिणः।
आकाशं तदनाकाशं चक्रुर्भीमा वलाहकाः॥3.23.7॥

शब्दार्थः

प्रभिन्नगिरिसङ्काशाः those looking like shattered mountains, तोयशोणितधारिणः clouds bearing bloodlike water, भीमाः most frightening, वलाहकाः clouds, तत् that, आकाशम् sky, अनाकाशम् other than the sky, चक्रुः rendered.

आङ्ग्लानुवादः

The clouds looked like shattered mountains pouring down bloodlike rain which filled the sky and made it appear frighteningly different.

श्लोकः

मूलम्

बभूव तिमिरं घोरमुद्धतं रोमहर्षणम्।
दिशो वा विदिशो वापि न च व्यक्तं चकाशिरे॥3.23.8॥

शब्दार्थः

घोरम् terrible, उद्धतम् arose, रोमहर्षणम् horripilation, तिमिरम् darkness, बभूव became, दिशो वा whether quarters, विदिशो वापि or the intermediary, व्यक्तम् clearly, न चकाशिरे did not shine.

आङ्ग्लानुवादः

A terrific darkness, spread all over, produced frightening horripilation. Even the four quarters and the intermediary zones were not discernible.

श्लोकः

मूलम्

क्षतजार्द्रसवर्णाभा सन्ध्याकालं विना बभौ।
खरस्याभिमुखा नेदुस्तदा घोरमृगाः खगाः॥3.23.9॥
कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः।

शब्दार्थः

कालं विना before Sunset, क्षतजार्द्रसवर्णाभा glow like a fresh wound, सन्ध्या twilight, बभौ appeared, तदा then, घोरमृगाः dreadful animals, खगाः birds, खरस्य of Khara, अभिमुखाः directed towards, नेदुः produced sounds, कङ्कगोमायुगृध्राश्च kanka birds, jackals, and vultures, भयशंसिनः indicating danger, चक्रुशुः screeched.

आङ्ग्लानुवादः

Even before Sunset the twilight looked like a fresh wound. Then wild animals, birds, kankas, jackals and vultures facing towards Khara screeched, indicating danger.

श्लोकः

मूलम्

नित्याशुभकरा युद्धे शिवा घोरनिदर्शनाः॥3.23.10॥
नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः।

शब्दार्थः

युद्धे in war, नित्याशुभकराः always ominous, घोरनिदर्शनाः dreadful premonitions, शिवाः jackals, ज्वालोद्गारिभिः as if emitting fire, आननैः with their faces, बलस्य of the army, अभिमुखम् facing towards, नेदुः produced sounds.

आङ्ग्लानुवादः

Bad omens that always bring inauspiciousness were a dreadful evidence of what is going to happen. Jackals howled, facing Khara’s army with their mouths emitting fire.

श्लोकः

मूलम्

कबन्धः परिघाभासो दृश्यते भास्करान्तिके॥3.23.11॥
जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः।
प्रवाति मारुतश्शीघ्रं निष्प्रभोऽभूद्दिवाकरः॥3.23.12॥

शब्दार्थः

भास्करान्तिके close to the Sun, परिघाभासः appearing like an iron beam, कबन्धः Ketu, दृश्यते seen, महाग्रहः a great planet, स्वर्भानुः Rahu, अपर्वणि other than the new Moon, सूर्यम् Sun, जग्राह eclipsed, मारुतः wind, शीघ्रम् swiftly, प्रवाति blew, दिवाकरः Sun, निष्प्रभः without lustre, अभूत् appeared.

आङ्ग्लानुवादः

The planet Ketu appeared like an iron beam near the Sun. Although it was not the fullmoon or newmoon day, Rahu eclipsed the Sun. Wind blew hard and the Sun was lustreless.

श्लोकः

मूलम्

उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः।
संलीनमीनविहगा नलिन्यश्शुष्कपङ्कजाः॥3.23.13॥
तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः।

शब्दार्थः

खद्योतसम्प्रभाः glittering like fireflies, ताराः stars, विना without, रात्रिम् night, उत्पेतुः rose, संलीनमीनविहगाः fishes and birds disappear, नलिन्यः lotusponds, शुष्कपङ्कजाः have dried up lotuses, तस्मिन् in that, क्षणे moment, द्रुमाः trees, पुष्पफलैः flowers and fruits, विना without, बभूवुश्च became.

आङ्ग्लानुवादः

The stars rose in the sky and glittered like fireflies even before night arrived. The fishes and the aquatic birds in the lotusponds hid themselves under water. Lotuses dried up in tanks and the trees stood bereft of flowers and fruits.

श्लोकः

मूलम्

उद्धूतश्च विना वातं रेणुर्जलधरारुणः॥3.23.14॥
वीचीकूचीति वाश्यन्त्यो बभूवुस्तत्र शारिकाः।

शब्दार्थः

विना वातम् without wind, जलधरारुणः like a brownish cloud, रेणुः dust, उद्धूतः rose up, तत्र there, शारिकाः sarika bird, वीचीकूचीति thoughtlessly, वाश्यन्त्यः singing, बभूवुः been.

आङ्ग्लानुवादः

Although there was no wind, dust rose like a brown cloud and the sarika birds sang (vichi kuchi) thoughtlessly.

श्लोकः

मूलम्

उल्काश्चापि सनिर्घाता निपेतुर्घोरदर्शनाः॥3.23.15॥
प्रचचाल मही सर्वा सशैलवनकानना।

शब्दार्थः

घोरदर्शनाः dreadful in appearance, सनिर्घाताः thunderstorms, उल्काश्चापि meteors, निपेतुः dropped down, सशैलवनकानना mountains, groves and forests, सर्वाः all, मही earth, प्रचचाल trembled.

आङ्ग्लानुवादः

Dreadful to watch were the thunderstorms and the meteors that dropped down from the sky. The earth trembled all over with mountains, groves and forests.

श्लोकः

मूलम्

खरस्य च रथस्थस्य नर्दमानस्य धीमतः॥3.23.16॥
प्राकम्पत भुजस्सव्यस्स्वरश्चास्यावसज्जत।

शब्दार्थः

रथस्थस्य stationed on the chariot, नर्दमानस्य shouting, धीमतः intelligent , खरस्य of Khara, सव्यः left, भुजः shoulder, प्राकम्पत shook violently, अस्य his, स्वरश्च throat also, अवसज्जत throttled.

आङ्ग्लानुवादः

While the intelligent and courageous Khara was seated on the chariot and shouting,
his left shoulder shook violently and throat throttled.

श्लोकः

मूलम्

सास्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतः॥3.23.17॥
ललाटे च रुजा जाता न च मोहान्यवर्तत।

शब्दार्थः

सर्वतः around, पश्यमानस्य while watching, दृष्टिः sight, सास्रा filled with tears, सम्पद्यते became, ललाटे on the forehead, रुजा च uneasiness, जाता had developed, मोहात् due to delusion, न not, च न्यवर्तत did not retreat.

आङ्ग्लानुवादः

While watching all this, his eyes brimmed with tears. His forehead ached. Yet he was too deluded to beat a retreat.

श्लोकः

मूलम्

तान्समीक्षय महोत्पातानुत्थितान्रोमहर्षणान्॥3.23.18॥
अब्रवीद्राक्षसान्सर्वान्प्रहसन्सखरस्तदा।

शब्दार्थः

सः खरः that Khara, तदा then, उत्थितान् occurring, रोमहर्षणान् horripilation, तान् those, महोत्पातान् most dreadful phenomena, समीक्ष्य after watching, प्रहसन् while laughing, सर्वान् all, राक्षसान् demous, अब्रवीत् said.

आङ्ग्लानुवादः

Looking at these dreadful, horripilating occurrences Khara laughed and said to the demonsः

श्लोकः

मूलम्

महोत्पातानिमान्सर्वानुत्थितान्घोरदर्शनान्॥3.23.19॥
न चिन्तयाम्यहं वीर्याद्बलवान्दुर्बलानिव।

शब्दार्थः

उत्थितान् produced, घोरदर्शनान् those terrific to see, इमान् these, महोत्पातान् the events boding calamity, सर्वान् all, अहम् I, वीर्यात् due to valour, बलवान् strong, दुर्बलानिव as he deals with the weak, न चिन्तयामि I do not take them seriously.

आङ्ग्लानुवादः

Valiant and strong, I do not take seriously these terrifying omens boding calamity just as a strong man does not care for the weak.

श्लोकः

मूलम्

तारा अपि शरैस्तीक्ष्णैः पातयामि नभस्स्थलात्॥3.23.20॥
मृत्युं मरणधर्मेण सङ्क्रुद्धो योजयाम्यहम्।

शब्दार्थः

अहम् I, ताराः stars, अपि even, तीक्ष्णैः with sharp, शरैः by arrows, नभस्स्थलात् from the sky, पातयामि I will dislodge, सङ्क्रुद्धः if angered, मृत्युम् god of death, मरणधर्मेण mortal nature, योजयामि will cause.

आङ्ग्लानुवादः

With my sharp arrows I can even bring down the stars from the sky. If angered, I can cause mortality to the god of death.

श्लोकः

मूलम्

राघवं तं बलोत्सिक्तं भ्रातरं चास्य लक्ष्मणम्॥3.23.21॥
अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे।

शब्दार्थः

बलोत्सिक्तम् man proud of his strength, तं राघवम् to that Rama, अस्य and his, भ्रातरम् brother, लक्ष्मणं च and Lakshmana, तीक्ष्णैः by sharp, सायकैः with arrows, अहत्वा without killing, उपावर्तितुम् to return, नोत्सहे I am not intending.

आङ्ग्लानुवादः

I do not wish to return, without killing with my sharp arrows that Rama who is proud of his strength and his brother Lakshmana.

श्लोकः

मूलम्

सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः॥3.23.22॥
यन्निमित्तस्तु रामस्य लक्ष्मणस्य विपर्ययः।

शब्दार्थः

रामस्य Rama’s, लक्ष्मणस्य Lakshmana’s, विपर्ययः adversity, यन्निमित्तः for whose cause, मे भगिनी my sister, तयोः their, रुधिरम् blood, पीत्वा after drinking, सकामा her desire, अस्तु be fulfilled,

आङ्ग्लानुवादः

Let my sister be satisfied by drinking the blood of both Rama and Lakshmana on whose account this adversity has come.

श्लोकः

मूलम्

न क्वचित्प्राप्तपूर्वो मे संयुगेषु पराजयः॥3.23.23॥
युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम्।

शब्दार्थः

मे for me, संयुगेषु in wars, क्वचित् ever, पराजयः defeat, न प्राप्तपूर्वः never faced, एतत् this, युष्माकम् all of you, प्रत्यक्षम् directly witnessed, अहम् I, अनृतम् untruth, न कथयामि I am not telling.

आङ्ग्लानुवादः

I have never faced defeat in wars, and all of you have seen it with your eyes. I am not telling you a lie.

श्लोकः

मूलम्

देवराजमपि क्रुद्धो मत्तैरावतयायिनम्॥3.23.24॥
वज्रहस्तं रणे हन्यां किं पुनस्तौ कुमानुषौ।

शब्दार्थः

क्रुद्धः angered, मत्तैरावतयायिनम् riding an intoxicated Airavata, वज्रहस्तम् one who wields thunderbolt, देवराजमपि even the king of the gods, रणे in war, हन्याम् I will kill, तौ both of them, कुमानुषौ human beings, किं पुनः should I say again.

आङ्ग्लानुवादः

When angry, I can kill even (Indra) the wielder of the thunderbolt, rider of the intoxicated Airavata and lord of the gods. What to speak of these two petty humans?

श्लोकः

मूलम्

सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः॥3.23.25॥
प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता।

शब्दार्थः

मृत्युपाशावपाशिता fallen into the trap of death, सा that, महाचमूः great army, तस्य राक्षसस्य of the demon, गर्जितम् roaring, श्रुत्वा on hearing, अतुलम् immeasureable, प्रहर्षम् joy, लेभे experienced.

आङ्ग्लानुवादः

Fallen into the deathtrap, the great army of the demon, felt very happy on hearing Khara roaring.

श्लोकः

मूलम्

समीयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः॥3.23.26॥
ऋषयो देवगन्दर्वास्सिद्धाश्च सहचारणैः।

शब्दार्थः

महात्मानः great souls, ऋषयः sages, देवगन्धर्वाः gods and gandharvas, सिद्धाश्चः siddhas (accomplished spiritually), चारणैः सह including celestial bards, युद्धदर्शनकाङ्क्षिणः desirous of seeing the war, समीयुः assembled.

आङ्ग्लानुवादः

Great souls like sages, gods, gandharvas, and siddhas including celestial bards assembled to see the battle.

श्लोकः

मूलम्

समेत्य चोचुस्सहितास्तेऽन्योन्यं पुण्यकर्मणः।
स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः॥3.23.27॥

शब्दार्थः

पुण्यकर्मणः holy men, ते they, समेत्य collecting together, अन्योन्यम् to one another, सहिताः together, गोब्राह्मणेभ्यः for cows and brahmins, लोकानां of the people, सर्वशः all over, स्वस्ति अस्तु let it be auspicious, ऊचुः they spoke, ये who, अमिसङ्गताः associated

आङ्ग्लानुवादः

Holy men assembled and uttered benedictions, saying, ’let there be wellbeing for the cows and brahmins associated with men of pious deeds in all the (three) worlds.

श्लोकः

मूलम्

जयतां राघवस्संख्ये पौलस्त्यान् रजनीचरान्॥3.23.28॥
चक्रहस्तो यथा युद्धे सर्वानसुरपुङ्गवान्।

शब्दार्थः

चक्रहस्तः wielder of the wheel (Visnu), युद्धे in war, सर्वान् all, असुरपङ्गवान् chiefs of demons, यथा like, राघवः Rama, पौलस्त्यान् all descendants of Paulastya, सङ्ख्ये in war, रजनीचरान् nightrangers (demons), जयताम् let him win.

आङ्ग्लानुवादः

‘Let Rama conquer the descendants of Paulasthya in the war like Visnu, the wielder of the wheel had defeated great demons’.

श्लोकः

मूलम्

एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः॥3.23.29॥
जातकौतूहलास्तत्र विमानस्थाश्च देवताः।
ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम्॥3.23.30॥

शब्दार्थः

एतच्चान्यच्च these matters, बहुशः more and more, ब्रुवाणाः while talking, परमर्षयः great ascetics, तत्र there, विमानस्थाः occupants of heavenly chariots, देवताश्च gods too, जातकौतूहलाः with much eagerness, गतायुषाम् those of reduced life span, तेषाम् of those, राक्षसानाम् of demons, वाहिनीम् army, ददृशुः saw.

आङ्ग्लानुवादः

The great ascetics were talking thus and more. The gods waiting eagerly on heavenly chariots saw the army of the demons whose life span was shortened (who were doomed to death).

श्लोकः

मूलम्

रथेन तु खरो वेगादुग्रसैन्यो विनिस्सृतः।
तं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिस्सृताः॥3.23.31॥

शब्दार्थः

उग्रसैन्यः terrific army, खरः Khara, रथेन on the chariot, वेगात् speedily, विनिस्सृतः drove fast, तं राक्षसम् that demon also, दृष्ट्वा seeing, भूयः again, राक्षसाः demons, विनिस्सृताः marched.

आङ्ग्लानुवादः

Seeing Khara, their chief on the chariot driving fast, the army of demons too marched forward.

श्लोकः

मूलम्

श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः।
दुर्जयः करवीराक्षः परुषः कालकार्मुकः॥3.23.32॥
मेघमाली महामाली सर्वास्यो रुधिराशनः।
द्वादशैते महावीर्याः प्रतस्थुरभितः खरम्॥3.23.33॥

शब्दार्थः

श्येनगामी moving like a hawk, पृथुग्रीवः Pruthugreeva (one with a big neck), यज्ञशत्रुः Yagnasatru (enemy of sacrifices), विहङ्गमः Vihangama (who knows how to move in the sky), दुर्जयः Durjaya (an invincible one), करवीराक्षः Karaviraksha (one whose eyes are like the oleander flower), परुषः Parusha (harsh), कालकार्मुकः Kalakarmuka (bow of death), मेघमाली Meghamali (clouds in a row), महामाली Mahamali (a long row), सर्पास्यः Sarpasya (serpentmouthed), रुधिराशनः Rudhirasana (one who feeds on blood), महावीर्याः Mahaveerya (mighty), एते all of them, द्वादश twelve, खरम् अभितः ahead of Khara, प्रतस्थुः marched.

आङ्ग्लानुवादः

Surrounded by twelve valiant warriors like Syenagami, Pruthugreeva, Yagnasatru, Vihangama, Durjaya, Karaviraksha, Parusha, Kalakarmuka, Meghmali, Mahamali, Sarpasya and Rudhirasana, Khara proceeded.

श्लोकः

मूलम्

महाकपालिस्स्थूलाक्षः प्रमाथी त्रिशिरास्तथा।
चत्वार एते सेनान्यो दूषणं पृष्ठतो ययुः॥3.23.34॥

शब्दार्थः

महाकपालिः Mahakapali (one with a big skull), स्थूलाक्षः Sthulaksha (bigeyed), प्रमाथी Pramathi (crusher of enemy), तथा similarly, त्रिशिराः Trisira (threeheaded one), एते all of them, चत्वारः four, सेनान्यः army men, दूषणं परितः around Dusana, ययुः walked.

आङ्ग्लानुवादः

Similarly Dusana proceeded with four Mahakapali, Sthulaksha, Pramathi and Trisira around him.

श्लोकः

मूलम्

सा भीमवेगा समराभिकामा महाबला राक्षसवीरसेना।
तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चन्द्रसूर्यौ॥3.23.35॥

शब्दार्थः

भीमवेगाः very fast, समराभिकामाः eager for war, महाबलाः mighty, सा that, राक्षसवीरसेना the heroic army of demons, सहसा at once, ग्रहाणाम् of planets, माला garland, चन्द्रसूर्यौ इव like Sun and Moon, तौ those, राजपुत्रौ king’s sons, अभ्युपेताः attacked.

आङ्ग्लानुवादः

The mighty, swiftfooted army of valiant demons surrounded the princes (Rama and Lakshmana) all on a sudden like the planets around the Sun and the Moon.

समाप्तिः

श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे त्रयोविंशस्सर्गः॥
Thus ends the twentythird sarga of Aranyakanda of the holy Ramayana the first epic composed by sage Valmiki.