Prolaya Vema Reddi

a shUdra, mlechChAbdhi-kumbhodbhava (like agastya he drank up the muslim ocean), associate of Prolaya Nayaka and Kaapaya Nayaka, [M1, M2].

“I restored all the agraharas of Brahmins, which had been taken away by the evil Moslem kings”. [Madras Museum Plates of Vema]

(मूल । In the first pAda the king is compared to the rushing waters of a river - uprooting the trees, namely, proud, neighbouring rulers.)

श्रीमत्-कोमल-नील-नीरज-रुचिर्-लीला-वराहश् चिरं
नाति-प्रौढ-मृ[णा]ल-कंदल-लसद्-दंष्ट्रांकुरः पातु वः ।
यस्मिन्न् उद्धरति क्रमेण विगलत्-पाथोधि-नीलांशुका
रागाद् आर्द्र-तनूर् इव क्षणम् अभूद् आमोदिनी मेदिनी । [१]

आसीत् कौस्तुभ-रत्न-मण्डित-तनोर् देवस्य लक्ष्मीपतेः
पादात् पद्म-निभ-त्विषो भगवतो गङ्गेव पुण्योदया।
आकल्प-स्थिर-जीवना त्रिजगती-सन्तारणोद्योगिनी
पर्यायेण चतुर्थ-वर्ण-विततिर् गाम्भीर्य-धैर्यप्रसूः॥+++(5)+++

तद्-वंशाब्धौ सकल-जनता-नेत्र-सम्पूर्ण-चन्द्रो
जातः कीर्ति-प्रभव-सदनं वेमयो वंश-कर्ता।
यस्योदग्रे स्फुरति सततं भास्वतीव प्रतापे
नाऽऽसीत् कण्ठेष्व् अरि-मृग-दृशां हार-तारावलि-श्रीः॥+++(4)+++

दृप्तानन्तर-राज-भू-रुह-महा-स्रोतो-वहा निर्झरी
मैत्री-सङ्गत-राज-कैरव-वनी-संपूर्ण-चन्द्रोदयः।
माद्यन्-मन्नॆ-नृपाल-तूल-पवनो म्लेच्छाब्धि-कुम्भोद्भवः
श्रीमान् कोमटि-वेम-भू-पतिर् असौ वीरः कथं वर्ण्यते॥

पासीखौस्तुभिर]. बम- 4 डिततनोईवस्व समीपतेः पादात्पननिभत्विषो भगवती गंगेव पुस्खोदया । 6 पाकल्पस्थिरजीवना पिवगतीसंतारणोयोगिनी पर्यायेण चतुत्य

Avavema Reddi

His son, continued the struggle: “I the valiant member of the 4th varNa destroyed the throngs of Moslems and gathered learned brAhmaNas at this court”.