sambhAjI-grant

विस्तारः (द्रष्टुं नोद्यम्)

छत्रपती संभाजी महाराज का २७ अगस्त १६८० को बाकरे शास्त्री को दिया हुवा मूल संस्कृत दानपत्र।
The Danpatra and its typed copy is published in Dr.Kedar Phalke’s book - Chhatrapati Sambhaji Maharajanchi Rajneeti (Marathi). Amazon.in.

नमस्तुंगशिरश्छुबिचंद्रचामरचारवे।
त्रैलोक्यनगरारंभ-मूलस्तंभाय शंभवे।।

ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्तिं
द्वंद्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्य। एकं नित्यं विमलम् अचलं सर्वदा साक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ।।

श्री-शंभोः शिव-जातस्य मुद्रा द्यौरिव राजते ।
यद्-अंक-सेविनी लेखा वर्तते कस्य नोपरि ।।

लक्ष्मी-नृ-सिंह-भक्त–श्रीनीर-रायाब्धि-सन्मणेः।
प्रल्हाद-वर्धिनी-मुद्रा प्रल्हादस्य विजृभते॥

मतं मे श्रीशिवराज-पुत्रस्य श्रीशंभुराज-छत्रपतेः यद्-अत्रोपरिलेखितं ।।छं।। श्री।।

स्वस्ति श्रीमद्-रत्न-खचित-महार्ह-माणिक्य-मंडित–
हेममय-मुख्य-स्तंभोपशोभित–
सुवर्ण-रज्जु-राजि-रंजित–
हरिन्-मणि-हीरक-कांति-छटा-नीराजित–
हैरण्य-राजत-तंतु-विहित–
वस्त्र-विस्तार-विस्तृत-मारकत-पताका-पंक्ति-परिष्कृत–
समारूढ-सुर-व्यूह-पुरो-भाग-संगीत-शास्त्रानुसारि-गंधर्व-सिद्ध-किन्नर-साध्याप्सरो-गण-कंठ-माधुर्य-भंगी(गि)-संगत–
समारचित-गानानुकूली-कृत-मनो-हरतर–ललित–
सत्ताल-जांबूनद-विनिर्मिती-विध-जल-यान-जालालंकृत–
भूरि-स्वर्ण-भार-भासुर-भूमीश्वर-समुदाय-भासमासुधासिंधुमध्यवर्तित्रैलोक्यचक्रवर्तिकविकुलवाग्वैखरीवर्ण नीयप्रधानवस्तुप्राधान्यांतरवर्तिप्रतिदिवसप्रोत्फुल्लबकुलकुर बकाकीर्णचंपकाशोककुटजकल्हारनागपुन्नागमल्लिकामालती केतकीजातिवेलैलावल्लिवल्लिततालतमालहिंतालनारीकेलक्र मुकदाडिमीजंबुनिबुजंबीरबीजपूरापूरितपारिजातराजिराजितलवली लंघितमाधवीमिलनमुग्धमुकुलितरसालमंजुलमंजरीसमास्वादनमत्त कोकिलकलकंठसमारब्धसंयोगिहृदयाह्लादकमुक्तिमानिनीमानध्वंस कनिर्वासितसमस्तदुर्वासनाबीजहाधरखात्मकबीजजीवातुकावाङ्मन सगोचरनानापुष्पजातिपरिभ्रमणप्राप्तपरभागमधूकद्राक्षामंडपांतर्गत पुष्पंधयझांकारारावरावितचंदनादिमाननिंदितनंदनोद्यानपाटित चैत्ररथप्रमाणभक्तजनप्राणशुकसारिकाशब्दसारस-कारकृतका । दिशीकमहोमहापातकिसंघातसमाश्वासनपूर्वकसमाधानत्राणमहोद्या नमालामनोज्ञसप्तद्वीपभावनाभाव्यमानान्यतमद्वीपदेदीप्यमानसमुद्रात निष्क्रांतरत्नानुविद्धानंतपरिखापरिक्रांतसुरव्यूहव्यावृतगोपुरप्रांतशाती कृतसंतीरपरिभ्रमणश्रांतसमावेशितशांतदांतनिजांतर्गतभक्तजनभीषित कतांतानय॑मौक्तिकमालिकाजाललंबितवितानसंतानशोभायमान मदत्तरास्तरणानुषक्तदेवयानोचितबहुविधविमानवेदिकाविभ्राज मानबहलागरुगुग्गुलाद्यष्टांगधूपघमघमायमानकनकप्राकारहृदया नकारसंसारसारसंपूर्णविबुधमंडलीमंडितांजलियोगानुध्येयद्राः स्थीकृतगनाजनगौरवतर्जनीतर्जनमात्रविधेयीकृतविष्णुविरिंचिप्रमख देवाधिदेवसर्वदेवतासार्वभौमधामधामीभूतमंजुमणिमंदिरांतर्गतय वांकरराजितब्रह्मादिपंचमंचकात्मकत्रिदशोपासितमकरंदसंदोहामो दितादभ्रास्तरणोपधानहंसगुलिदलिमसमासक्तपर्यंकांचितकम नीयकामेश्वरांकस्थितसस्मेरमुखाकृतिनिराकृतेषदुन्मिषितारक्तार विंदद्यतिनिसर्गकज्जलितलोचनलावण्यविनिंदितनीलोत्पलरुचिर रुचिविजितपरिपक्कदाडिमीबीजवर्णवैभवदंतोद्योतनिपतनसंप्राप्तपर भागारुणवसनकंचुकीरचनसमुद्गीर्णलौहित्यसंवलितांगारुणिमम हिमलोहिततमलोहितमणिमालातिरोहितमुक्ताहीरकेंद्रनीलहारानुप्रक टितनिजप्रवाहांतर्हितजाह्नवीकलिंदजासलिलकल्लोलप्रत्यक्षप्रकाश्य मानस्वरूपवत्सरस्वत्युपसेव्यमानकामयमानकामेशप्रारब्धमुखामृत दीधित्यमृतपाननिपतित पीयूषबिंदूयमाननासामौक्तिकसंभ्राजमानवै भातिकसंध्यारागानुरंजितजलदजालजालितारुणोदयकालीन तरणिमंडलायमानारुणवसनाछादितपद्मरागमयशिरोमंडनमंडनाय मानतारुण्यसमयोपचीयमानराजराजेश्वरतरुणिमतपःफलायमाना नुपमानकुचकुड्मलोछायमानमन्मध्यलतिकाभंगभयभीरुविधिव लितत्रिवलीवलनविद्योतमानशृंगारबीजांकुरकोरकायमानरोमराजिरा जितराजराजेश्वरोनिरंतरसन्निधिसुखजिघृक्षुहंसभूषावेषायमानसर्वांतर्या मिहंसपरमहंसोपास्यमानचरणकिंकिणिकारणत्कारव्याजचतुर्वेदोद् भासितबहुविधदेहव्यापारशब्दनिःशब्दप्रकारकलितनिजाधारा नुवारध्ययमानप्रतिपक्षक्षयिष्णुक्षयापाकरिष्णुदशविधव्यवस्थापित दिव्यदेहावस्थविधृतनखस्वरूपकुमुदसखवियोगासहिष्णुहरितलोहि तपीतश्यामलवर्णाक्रांतरत्नजातोभितांगुलीयकछलनक्षत्रसंहतिवि स्मृतदेहभावानुभाव्यमानालक्तकरसमिषपतिप्रेमपूराभिषेकपरिपूर्यमा णनिजभावनानियमितनिर्द्वद्वद्वंद्वतिरोभावलीलोल्लासितललितद्वंद्व भावकामितफलप्रदानविधिविशेषिताहमहमिकापूर्वाभूतपूर्वपंचपल्ल वांचितकल्पशाखिशाखप्रतिद्वंद्वांतर्भावललितचरणारविदद्वंद्वनि दिध्यासाध्यासिततादात्म्यभावप्रतिदिवसप्रेमकौतूहलभरप्रारंभित पादुकापूजनसंप्राप्तैकहंकारपातितनहषप्रभुभावपुलकितमहोर्मिमाला सफालितसलिलप्रादर्भावदर्शनमात्रहृदयानुशयशायितातापिवातापि दुर्दावबंधितविंध्याद्रिनिर्बंधदर्भावलोपामुद्रापतिप्रभावयोगज्ञान विज्ञानविज्ञातविश्वभावलसितोद्धलनध्यानप्रबंधपठनरुद्राक्षधारण शिर:केशानुसारणानुबद्धार्ध नारीनटेश्वराविर्भावविभूतिमात्रप्रदान दत्तपरमैश्वर्यप्रसिद्धशुद्धसहजभावानुदिननिबद्धपद्मासनारब्धकामकला स्तोत्रपठनयापितषड्यामशंभुनृपप्रार्थनाविर्भूत भृकुटिवक्रिमचं क्रमणक्रमसंक्रमितनेत्रशोणिमोपशामिजगदंबापाशपाशितांकुशाकर्षण त्रासितकतिपयदुर्दातमहाराष्ट्रोन्मिश्रनिरभ्राभ्रोद्भासिविद्युद्वलिवलन शालिलक्ष्मीमदांधप्रमादमदिरोन्मत्तदुर्मंत्रिमंत्रितछन्नधारणसिंहासनाधि रोहणप्रत्यूहीभूताविर्भूतबहलतरकोलाहलकिलिकिलाकलितातिक्रूर कठिनसंग्रामोद्योगसंभ्रमोद्भांतभ्रांतग्रामसमुद्रवलयावलितपृथ्वीतल प्रथितप्रकरणगुरुपरिचर्याचरणसंयातशुद्धांतःकरणशरण शरणैकशरणसकलजनरसनभरणप्रबलपापक्षयकरणानुस्मरणतापत्र हरणनित्यपूजनसंभारितनवावरणभावभजन भंजितचैतन्यावरणदुर्दैवदावपीडितपापसंघातसंघटित प्रमोदनघनघनावरणनिरतध्याननिर्धातजन्मजरामरणभवोदधिदुस्त रणोपायनिखिलनिगमस्मृतिशास्त्रपुराणसंमतसंपादिततरितरणादरण महाप्रलकालाकलिताक्षरण…योगिधन्यायमाननामधेयजाम दग्न्यागोत्रालंकृतकहाटकदेशीयद्विजांतर्गतबाकरोपनाम ककुलालंकाररामक्षेत्रमंडलकुंडलायमानकुडालनगरोपाध्यायधौ रेयद्विजाग्रगण्यनामनामदेवभट्टात्मजाश्वलायनसूत्रोपबृंहितऋग्वेदांत र्गतशाकलशाखाध्यायिसकलमांत्रिकवर्यमहामहानुभावभावितयम नियमासनप्राणयामप्रत्याहारध्यानधारणासमाध्यष्टांगयोगनुष्ठान निष्ठाकनिष्ठीकृतवसिष्ठादिशिष्टमहाशयस्वामिभ्यःशिखरस्वामि शंभुमाहादेवयात्रासमागमसमागतसमस्तदिग्देशवास्तव्यजनसमा रचितकर्णत्संतुदसलिलकोलाहलवर्णनानुकर्णनसंयातशिव भक्तिभावविकारमनःकल्पिततोयौघतरलिततकटाप्रकारसमुझ्झित स्वायव्ययप्रायविचारहरिश्चंद्ररंतिदेवानुसारसंकल्पितसंसर्वस्वागा रमांधातृसदृशमहोदारप्रथमंतर्धनप्रदानकृतनिर्माणप्रारंभनिर्धार विहितैकोत्तरशतसंख्याककुलप्रतिष्ठापूर्वकपूर्वपूर्वजसमुध्धार परीक्षानिमित्तकैलासवासिपरित्याजितपूर्वसेवनोद्योगव्यापारभाव भजितभवनिजामद्वारपरिगृहीतसंपूर्णसांसारिकसमाचारदृढतरसरो बंधनछद्मस्वछंदप्राक्कर्मानुबंधनिबंधसमसम्यगाबद्धवेदशास्त्र पुराणस्मृत्यागमानुमितिसिद्धांतसिध्दांतितत्वाविपृथ्वीचक्रशक्राय मानांकुरितशाश्वतवैभवसंभरितहेषाहर्षिततोयदगर्जनागर्जितसंतर्जि तदारिद्र्यप्रचारहयहस्त्यादिसंभारसिंहावलोकानुकारविरचितचित्तवि चारोत्साहप्रेषितप्रतिवार्षिकद्रव्यसंस्कारसमारचितपुष्करपूरोचितपुण्य पुष्कराशयविस्तारसदाशिवस्वरूपसदाशिवभावनाभावितांतःकरणस करुणीकृतगिरीशप्रसादावलोकनस्ववंशशिवतारग्रहणानग्रहसंतारित दस्तारसंसारप्रस्तारसारासारविचारसंचारचतुरशूराग्रगण्यदेवब्राह्मण प्रतिपालक-महीतल-प्रख्यात-महत्त्व-मालोजि-महीपाल-प्रपौत्रेण

प्रबल-निजाम-नृप-छत्र-पती-राज्यैक-प्रधानी-भूतैक-रात्रि-युद्ध-हाहा-भूती-कृतातिकोदंड-कला-कलन-प्रचंड-तर–बहलाराति-वर्ग-बंदी-कृत-दिल्लींद्र-वीर-वृंद–
महा-माहात्म्य-मूढ-मलिकाख्यासुर-निदेश-निर्ध्वंस-समय-समागत-समस्त-देवालय-रक्षण-क्षण-तृणी-कृत-जीव-संरक्षण–
क्षाव+++(त्र??)+++-धुरंधरोचित-पराक्रमाचरण–
निर्वार्य-निर्बंध-धारणौद्धत्य-निवारिताखिलामा+++(ना)+++र्य-धरांतर्गत+
अगणित-गीर्वाण-गण-स्थापन-प्रसन्नीकृत-पार्वती-पति–प्रणय-प्रसादैक-स्थान-मज्जित–
निजाम-क्ष्मा-पाल-कालाव्यवहितोत्तर-काल-समायात-दुष्काल–प्रचुरित-चक्र-हाहा-कार-काल-व्याल-ग्रसिताबाल-प्रजा-जाल-काल–तत्-काल-गृहीत-कराल-कर-वालाकाल-कालीन–काल-बहलाकांतरालोल्लसल्-लसत्-तडिन्-माल-मंडलित-मंडल-मंडली-कुंडलनाकूली-कृत–
तांम्र+++(??)+++-तुरुष्क-संकालन-संकलित-निष्कलंकि-कल्क्य्-अवतार-लीलोल्लास–भर-भरितांतःकरण-पूर्वक–
तद्वंश्य-विशिष्टाख्यान-ख्यापन-छत्र-धारण–
दुर्गम-महावली-दुर्ग-ग्रहण-कारणोद्भट-तर-रणोत्साहोत्सेध-करण–
दुर्वार-वैरि-भटोत्कटोत्सारण-स्थापित-स्वामि-धर्माभिमान–
हत-भाग्योद्योग-विज्ञात-विजातीय–विक्रमाविर्-भाव-संभ्रमितैदिल्ल+++(??)+++दत्तैश्वर्य-समुदाय-देदीप्यमान–
हैंदव-धर्म-जीर्णोद्धारण-करण-धृत-मति–समुद्धताद्भुत-धृति-धारणा-निर्धारित–
म्लेछ-क्षय-निदान-कालोचित-सेतु-राज्य-स्वीकारादृतानेक-सामंतानुसृत–
नर-पति-प्रधान-लीलोल्लसद्–अतिचटुल-तुरगावली-टापोल्लेख-विसर्पत्–क्षिति-रजोच्छलत्–
क्षोद-क्षोभ-भेरी-भांकृति-संक्षोभ-गज-घटा-घंटा-रवागर्जन-वीरानुसर्जन-तर्जन-त्वरित-प्रयोग-प्रवीण–
प्रयुक्ताग्नि-यंत्र-दुर्दिन-क्रम-पदाति–प्रयुक्त-कोलाहल-क्रम-कोपारुणित-नेत्र-संज्ञा–संसाधित-कनक-गिरि–
प्रस्थान-शौर्यौदार्य-गांभीर्य-धैर्याद्य्-अगणित-गुण-गण-ग्रामाभिराम-पूरित–
याचक-काम-कृत-परार्थ-व्यायामप्राप्त-महाराज-नाम-श्री-मन्-नृप-शाह-पौत्रेण

बाल-क्रीडन-व्याज-निर्व्याज-निज-निग्रहागत-जंभ-दंभ-संरंभ-भरित–
प्रबलाफजल्ल-कक्ष-स्थलोद्दालन-विच्छूलनोच्छलित-रुधिर-प्रवाहोपलिप्त-देहोद्भासित–प्रकट-नृ-सिंह-स्वरूपावलेप–
सिंहानुसारि-कृतातिविकृत-सिंह-दुर्गोच्छाल–
पंच-सप्तति-सहस्राश्व-वार-व्यूह-व्यूहित-सैनिकांतर्गत-भाव-
पंचास्यादि-प्रचंड-तर-राज-पुत्रानेक-विध-संरक्षित–दिल्लींद्राभिमान-निधानी-भूत–सुरत्राण-मातुल-मर्दनाविष्कृत–जयद्रथ-रचित-पार्थ-नरावतार-निक्षेप–
यौवनारंभ-गृहीत-म्लेच्छ-क्षय-दीक्षा–क्षपितानेक-विध-विजातीय–+++(5)+++
ताम्र-भेदोद्भावित-दक्षाध्वर-ध्वंसन-दक्ष–
निग्रहानुग्रह-समर्थ-महोद-प्रोग्र-वेषानुक्षेप–
दिल्लींद्र-मान-प्रध्वंसन-पटु–
करदीकृत-विजय-पुराधीश्वर–भाग-नगरेशादि–
छत्र-पति–
प्रार्थ्यमान-भुज-छाय–
सह-जय-प्रयाणोछ्राय-पलायित-प्रबल-पठाण-पुरस्सर–
समाक्रांत-कार्नाटक-प्रांत–
कर्णाकर्णन-नितांत-क्लांत-समस्त-सामंत-र+++(??)+++-चक्र-शिरश्-चूडा-मणि-मंजरी-पुंज-पिंजरित-पद-पंकज-
कंजिलेक्षण+++(??)+++-
क्षत्रिय-कुलावतंस–
भृश-बलान्वयोदधि-विधु-मंडलायमान–
मही-मंडलाखंडल–
छत्र-पति-शिव-राज-पुत्रेण

+अनेक-देव-प्रार्थन-प्रादुर्भूत-बाल-भावेंद्रप्रस्थाधिनाथानुज्ञातमल्लयुद्धदत्ताज्ञाभंगसंगातिरिक्तातिरक्तिमद्वचनरचनानरं जितचक्रवर्तिचित्तचक्रवर्तिलक्षणोपेतप्रारब्धप्राबल्यवैरिभावप्रविष्ट, प्रधानादिप्रबलदुष्टमंत्र्युपदिष्टज्येष्ठपुत्रराज्याप्रदानदुर्मत्रदुरभिप्रायाभि प्रेतनीलपीतोपाधिपरिष्वक्तस्फाटिकमणिप्रायहृत्सौजन्यैकनिकेतसा पत्नरोषाक्रांतराज्ञीरागानुसारिपितृभावोपदिष्टशिवराजछत्रपत्याशय परिज्ञानमात्रपितभक्तिवैमुख्यभीरुधर्मपरिपाटिप्रक्रमाक्रमितदाशरथि रामविक्रमप्रक्रियप्रोत्साहपरित्यक्तपादांतसंक्रांततृणतुछसार्धको टिद्रव्याद्यदुर्गबाहुल्यातिदुर्गमराज्यभारगृहीतस्वल्पाश्ववारसंभारा वरंगाश्वपतिसेनाधिपतिसंमिलनसंपादितसप्तसहस्राश्ववारवैभवसंभा वितभूपालदुर्गग्रहणदुराग्रहास्तदलेलासुरसंयोजितजानुसमासादि तप्रकटिततृतीयनेत्रकृशानुशंभुरोषाडंबरदक्षिणकराकलितासि कोकृपाणचकुँबरसमासक्तवामकरवीराग्रेसरधीरकेसरिबहलबाण वर्षावलित्रस्तताम्राग्रवर्तिषट्पंचोछालनिगृहीतसमस्तयोधगणा क्रांतदुर्गप्रांतहेलोलंघितदिल्लींद्रदलपरित्यक्तधर्मपत्न्यनुषंगसंशीलि तपराक्रमाकलनानुसृतदशरथाचरणशिवचरणकमलप्रहृष्टतातप्रेम संप्राप्तराज्यतरणिमंडलसरणिसमनुसारलोकांतरितभानुकुलभानुसंव र्धितवैभवभरितभृरिदुष्टसमुदायसंरंभसमारब्धदौर्जन्यपंचसप्तसेवक साहायिकशिवयोगिभूतिभूषितभालप्रदेशकविवर्यकविकलशप्रो त्साहनसमुल्लसदरुणिमसंक्तदृग्देशगृहीतस्वेष्टदेवतानिदेशप्रचंडतर दोर्दडास्फालननिगृहीतखंलखंडखंडितारातिमुंडमंडलिकाप्राप्तिप्रचंड प्रनृत्तचंडीशवरवरिष्ठघोषितसर्वाभीष्टनिजाज्ञाडिंडिमरवोद्घोषसंतुष्ट प्रजासंघद्विजदेवौघविहिताशी:परंपरापरिपूर्णायुःसाधितसंपूर्णाश्वस मुदायोदंचन्मंचकाधिरोहणछत्रधारणावहेलितदिल्लीशाद्यनेकछत्रप तिरुवप्राप्तप्रकृष्टदुर्गाधिपत्यदक्षिणाद्दग्वीक्षणलब्धसकलदक्षिणवि विधदक्षिणाप्रदानभिनंदितविद्वज्जननिंदितदेवशाखिनिजप्रचंडप्रतापत पनतापिताखर्वगर्वखर्वीकृतारिवर्गदारुदारुणस्वयंशस्तोमशरत्सोम मंडितोद्वेलडिंडीरपिंडपांडुरापारपारावारवेलालालितेलावलयविरा जमानराजाधिराश्रीशंभुराजछत्रपतिनाविहितंयुग्मव्योमरसेंदुसंवलित समातिक्रांतनृपशालिवाहनशकरौद्रवत्सरनभस्यासितदशमींदुवासरस मयराज्यावाप्त्यनेहाप्रतिज्ञातचतुर्विंशतिकृष्णलमितशुद्धकलधौतघ टितदशसहस्रसंख्याकसुरत्राणीयवराहार्पणं प्राप्तराज्याभिवृध्याभि मतार्थसिध्यर्थगुरुपादुकापूजनपुरःसरंश्रीपादुकापूजननिमित्तंसकल विपक्षक्षयार्थमायुरारोग्यैश्वर्यपुत्रपौत्राद्यभिवृध्यर्थं प्रत्यब्दस्वीयस्वामी यपुत्रपौत्रपारंपर्यक्रमेणचालनीयंउपभोक्तव्यं च संदरीमंदिरमंडनार्थानु दत्तसहजनिजकरोर्ध्वकरणपुष्कराकुंचनोपहसितैरावतमहत्त्वमत्तमात गवल्गुवल्गनविजितरविरथतुरंगमालिवाजिरत्नाग्नगण्योच्चैःश्रवसस मानजातीयपंचाश्वसांगोपांगयाप्ययानप्रतिवर्षसंबंधिभक्ष्यभोज्यसहि तसपरिजनसपरिवारस्वामिवार्षिकमप्येतदंतर्गमेवबोद्धव्यंइत्यलं विस्तर-पत्र-रचनया। शुभमस्तु।।

दान-पालनयोर् मध्ये
दानाच् छ्रेयो ऽनुपालनं।
दानात् स्वर्गम् अवाप्नोति
पालनाद् अच्युतं पदं।।१।।

शिष्टाय द्विज-वर्याय
यो ददति धनं धरां।
कल्पकोटिशतं यावच्
छिवलोके महीयते।।२।।

मद्-वंश-जाः पर-महीपति-वंशजा वा
पापाद् अपेत-मनसो भुवि भाविभपाः।
ये पालयति मम धर्मम् इमं समग्रं
तेभ्यो मया विरचितोंजलिरेष मूर्ध्नि।।३।।

सामान्योयं धर्म-सेतुर् नृपाणां
काले काले पालनीयो भवद्भिः।
इत्थं सर्वान् भाविनः पर्थिवेंद्रान्
भयो भयो याचते रामचंद्रः।।४।।

एतत् पालयते यस्तु
पूतात्मा धौतकिल्बिषः।
भुक्तिमुक्तिफलं प्राप्य
मोदते कुलजैः सह।।५।।

शके राज्याभिषेकस्य
सप्तमे रौद्रवत्सरे।
भाद्रे सितेनंगभृगौ
चंद्ररुद्रे च संगवे(ते)॥६॥

नारायणाध्वरींद्रस्य रघुनाथाभिधः सुतः।
आमात्यो दान-पत्रेस्मिन् लेखनालंकृतिं व्यधात्।।७।।

लेखनालंकार-संमत आबाजी सोनदेऊ सचिव

चंद्र ११ मास भाद्रपद मास
भाद्रपद ऊर्फ साबान सन इहिदे समानीन अलफ
बार सुद बार सुध वार
अनुमतं च दानाध्यक्ष-मोरेश्वर-पंडित-रायस्य
शुभमस्तु छ. मर्यादेयं विजयते