96-kulIna-marATha-s

Self identity

  • 96 kuli Marathas is a group of 4 royal clans- 24 Suryavanshi, 24 Yaduvanshi, 24 Somvanshi and 24 Nagvanshi.
  • They self identify as kShatriya-s.

saMskAra-s

मराठाः परम्परागतरूपेण विवाहात् पूर्वं उपनयनसंस्कारं कुर्वन्ति । समग्रतया अद्यतनस्य मराठाः धार्मिकाः सन्ति, परन्तु द्विजसौभाग्यस्य महत्त्वं रूढिवादीनियमानाम् अनुसरणं च न अवगच्छन्ति।
तेषां कृते शुद्धमलिप्तक्षत्रियकुलत्वं क्षत्रियत्वं पर्याप्तम्। अस्माकं संस्काराणां महत्त्वं शक्तिश्च न ज्ञायते।
वैदिकशिक्षााधिकारः तेषां रक्ताधिकारः प्रतीयते। तदधारेण तन्त्रपुराणोक्तमार्गान् अपि +उपेक्षन्ते ।

अन्नम्

मम वृद्धैः कथितासु मौखिकपरम्परासु मराठाः केवलं शाकाहारिण एव आसन् । बकमांसमात्रं मृगमांसमेव च मे पितरः । केवलं मृगयातः एव प्राप्तम् आसीत् । रूढिवादस्य शिथिलतायाः कारणात् अधुना एव मत्स्यस्य, कुक्कुटस्य च भोजनं आरब्धम् अस्ति ।

Demographics

  • Out of 33% estimated maratha population in maharashtra, there are only 9–10% of 96 kuli marathas.