०३ द्राविडम्

९५-११२. द्रामिडगाथाः

द्रामिडगाथारूपाः १८ ग्रन्थाः ।

ते च श्री-देशिक-प्रबन्धनाम्ना व्यवह्रियन्ते । ते यथा -

१. मुम्मणिक्कोवै (मणि-त्रय-माला),
२. पदुप्पा (कन्दुक-गाथा),
३. कल्पा,
४. अम्मानप्पा,
५. ऊशल्पा,
६. एशल्पा,
७. अडैक्कलप्पत्तु,
८. अर्थपञ्चकम् ९. श्री-वैष्णव-दिनचर्या,
१०. पन्निरुनामम्,
११. तिरुच्चिन्नमालै,
१२. गीतार्थसङ्ग्रहगाथा,
१३. नवरत्नमाला,
१४. आहारनियमः,
१५. तिरुमन्त्रच्चुरुक्कु,
१६. द्वयच्चुरुक्कु,
१७. चरमश्लोकच्चुरुक्कु,
१८. प्रबन्धसार

इति ।

११३. निगम-परिमलम्

अयं ग्रन्थो लुप्तः । श्री-शठ-कोप-दिव्य-सूक्तीनां विस्तृत-व्याख्यान-रूपोऽयम्
इति चतुःसप्तति-सहस्र ( ७४०००) ग्रन्थ-परिमित इति च
पूर्वाचार्याणाम् अभिप्रायः ।

११४. शिल्पसारः

शिल्पशास्त्रार्थ-सार-सङ्ग्रह-रूप एतन्-नामा कश्चन ग्रन्थः
श्री-वेदान्त-देशिकैर् विरचित इति केचिद् अभिप्रयन्ति ।
अयं ग्रन्थो लुप्तो ऽधुना नोपलभ्यते ।

११५. गुरुरत्नावलिः

भागद्वयात्मकोऽयं ग्रन्थः श्री-वैष्णव-गुरु-परम्परां प्रकाशयति ।
अयम् अपि ग्रन्थोऽनेनाचार्येण कृत इत्य् अवगम्यते ।

एवम् आहत्य ११५ ग्रन्था एतैर्विरचिताः ।