०२ मणिप्रवालम्

अथ संस्कृत-द्रमिड-भाषा-सम्मेलन-रूप-मणिप्रवाल-भाषामया रहस्यनाम्ना प्रथिता ग्रन्थाः -

६१. रहस्यत्रयसारः

अत्र श्री-वैष्णव-सम्प्रदाय-सिद्धा विशिष्टाद्वैत-प्रतितन्त्र-सिद्धान्त-भूताश्
चानेके विषयाः प्रतिपाद्यन्ते ।
मूल-मन्त्र–द्वय–चरम-श्लोकाख्य–मन्त्र-त्रयस्य विस्तरेण विवरण-रूपतया
रहस्य-त्रय-सार इत्यस्य नाम प्रथते ।
अत्र चतुर्भिर् भागैर् विभक्ता द्वात्रिंशद् अधिकारा वर्तन्ते ।
ते च -

[[३५]]

१. उपोद्घाताधिकारः,
२. सारनिष्कर्षाधिकारः,
३. प्रधानप्रतितन्त्राधिकारः,
४. अर्थपञ्चकाधिकार,
५. तत्त्वत्रयचिन्तनाधिकारः,
६. परदेवतापारमार्थ्याधिकारः,
७. मुमुक्षुत्वाधिकारः,
८. अधिकारिविभागाधिकारः,
९. उपायविभागाधिकारः,
१०. प्रपत्तियोग्याधिकारः,
११. परिकरविभागाधिकारः,
१२. साङ्गप्रपदनाधिकारः,
१३. कृतकृत्याधिकारः,
१४. स्वनिष्ठाभिज्ञानाधिकारः,
१५ उत्तरकृत्याधिकारः,
१६. पुरुषार्थ-काष्ठाधिकारः,
१७. शास्त्रीयनियमनाधिकारः,
१८. अपराधपरिहाराधिकारः,
१९ स्थानविशेषाधिकारः,
२०. निर्याणाधिकारः,
२१ गतिविशेषाधिकारः,
२२. परिपूर्णब्रह्मानुभवाधिकारः ।

इति प्रथमो भागः ।

२३. सिद्धोपायशोधनाधिकारः,
२४. साध्योपायशोधनाधिकारः,
२५. प्रभावव्यवस्थाधिकारः,
२६. प्रभावरक्षाधिकार

इति द्वितीयो भागः ।

२७. मूलमन्त्राधिकारः,
२८. द्वयाधिकारः,
२९. चरमश्लोकाधिकारः

इति तृतीयो भागः ।

३०. आचार्यकृत्याधिकारः,
३१. शिष्यकृत्याधिकारः,
३२. निगमनाधिकारः ।

इति चतुर्थो भागः ।

६२. परमतभङ्गः

अत्र चतुर्विंशत्याधिकारैः
स्व-सिद्धान्त-स्थापन-पूर्वकं
लौकायतिक, बौद्ध, शाङ्कर, भास्करीय, यादवप्रकाशीय, वैयाकरण, वैशेषिक, नैयायिक, कौमारिल, प्राभाकर, कापिल, योग, पाशुपतादिमतानां
विस्तरेण निरासः कृतः ।
अत्र शत-दूषणी–सेश्वर-मीमांसयोर् निर्देशाद्
अस्य तद्-अनन्तर-कालिकत्वम् अवगम्यते ।

६३. गुरुपरम्परा-सारः

अत्र श्री-वैष्णव-गुरुपरम्परायाः क्रमः,
प्रतिदिनं तद्-अनुसन्धानावश्यकता,
तद्-विरचित-ग्रन्थानां नामानीत्यादिकं
सङ्ग्रहेण निरूप्यते ।
अयं च ग्रन्थः प्रायेण रहस्यत्रयसारेण सहानुसन्धीयते,
तथा कोशेषु प्रकाश्यते च ।
अथापि ततो भिन्न एव ।+++(5)+++

६४. परमपदसोपानम्

अत्र ब्रह्मविद्भिर् अधिरोहणीयस्य परमपदस्य प्राप्तिक्रमः कथ्यते ।
अत्र नव पर्वाणि वर्तन्ते । तानि यथा -

[[३६]]

१. विवेक-पर्व,
२. निर्वेदपर्व,
३. विरक्तिपर्व,
४. भीतिपर्व,
५. प्रसादहेतुपर्व,
६. उत्क्रमणपर्व,
७. अर्चिरादिमार्गपर्व,
८. दिव्यदेशप्राप्तिपर्व,
९. मोक्षानुभवपर्वेति ।

६५. हस्तिगिरिमाहात्म्यम्

ब्रह्माण्ड-पुराणोक्त-प्रकारेण
सत्य-व्रत-क्षेत्रापर-पर्याय–काञ्ची-नगरी-स्थस्य हस्तिगिरेर्
माहात्म्यं तत्र हिरण्य-गर्भेणाश्वमेध-करणं,
तत्र भगवतो वरदराजस्याविर्भाव इत्यादिकम् उपवर्णितम् ।

६६. स्तेयाविरोधः

इदन्नामा कश्चन ग्रन्थो
गुरुणानेन कृत इति पूर्वाचार्यैः परिगण्यते ।
परं त्व् अधुना लुप्तः
श्री-परकालेन भक्ताग्रेसरेणान्येषां धनान्य् आहृत्य
श्री-रङ्गादि-क्षेत्रेषु भगवद्-आलय-निर्माणादिकं कृतम्
इत्य् ऐतिह्ये विमन्यमानानाम्
अयं समाधान-प्रदर्शक इति
सम्प्रदायावगम्योऽस्य विषयः ।

६७-९४. लघुरहस्यानि

अथ लघुरहस्यनाम्ना प्रथिताः सम्प्रदायग्रन्थाः ।
ते च ति अमृतास्वादनीति च
भागद्वयेन विभिद्य व्यवह्रियन्ते ।

तत्राद्या यथा –

१. सम्प्रदायपरिशुद्धिः,
२. तत्त्वपदवी,
३. रहस्यपदवी,
४. तत्त्वनवनीतम्,
५. रहस्यनवनीतम्,
६. तत्त्वमातृका,
७. रहस्यमातृका,
८. तत्त्वसन्देशः,
९. रहस्यसन्देशः,
१०. रहस्य-सन्देशविवरणम्,
११. तत्त्वरत्नावली,
१२. तत्त्वरत्नावली विषयसङ्ग्रहः,
१३. रहस्यरत्नावली,
१४. रहस्यरत्नावलीहृदयम्,
१५. तत्त्वत्रयचुलकम्,
१६. रहस्यत्रयचुलकम्,
१७. सारदीप

इत्य् आहत्य १७ रहस्यानि ।

द्वितीया यथा

१. सारसारः,
२. अभयप्रदानसारः,
३. तत्त्वशिखामणिः (लुप्तः),
४. रहस्यशिखामणिः,
५. अञ्जलिवैभवम्,
६. प्रधानशतकम्,
७. उपकार-सङ्ग्रहः,
८. सारसङ्ग्रहः,
९. मधुरकविहृदयम्,
१० मुनिवाहनभोगः,
११ विरोधपरिहार

इत्य् आहत्य ११ रहस्यानि ।
एवम् अमृतरञ्जन्य्-अमृतास्वादन्योर् आहत्य २८ रहस्यानि ।

[[३७]]