०१ आकराः

अथ श्री-वेदान्त-देशिक-चरित्रादि-पराः कतिपये प्राचीन-ग्रन्थाः-

  • १. वेदान्त-देशिक-मङ्गलाशासनम् - ( कुमारवेदान्ताचार्य) वरदनाथ-कृतम्
  • २. वेदान्त-देशिक विग्रहध्यानपद्धतिः. - ( कुमारवेदान्ताचार्य) वरदनाथ-कृतम्
  • ३. वेदान्त-देशिक-प्रार्थनाष्टकम् - ( कुमारवेदान्ताचार्य) वरदनाथ-कृतम्
  • वेदान्त-देशिकप्रपत्तिः - ( कुमारवेदान्ताचार्य) वरदनाथ-कृतम्
  • वेदान्त-देशिक-दिनचर्या - ( कुमारवेदान्ताचार्य) वरदनाथ-कृतम्
  • ६. वेदान्त-देशिकान्तादिस्तुतिः (पिल्लैयन्तादि . ) - ( कुमारवेदान्ताचार्य) वरदनाथ-कृतम्
  • ७. सप्ततिरत्नमालिकास्तोत्रम् — (प्रतिवादिभयङ्कर) अण्णनाचार्यकृतम्
  • ८. वेदान्त-देशिक-वैभवप्रकाशिका - (वाधूल) महाचार्यकृता.
  • ९. वेदान्त-देशिक-विंशतिः.
  • १०. वेदान्त-देशिक सहस्रनामस्तोत्रम् (आत्रेय ) गोपालदेशिककृतम् .

[[५८]]

  • ११. आचार्यपञ्चाशत् - (आत्रेय) वेङ्कटाध्वरिकृता.
  • १२. अब्दमालिकास्तोत्रम् - श्री-निवासाचार्यकृतम् .
  • १३. आचार्यविंशतिः - ( बुक्कपट्टण ) अण्णयाचार्यकृता.
  • १४. आचार्यदण्डकः - वेङ्कटाचार्यकृतः.
  • १५. आचार्यदण्डकः
  • १६. आचार्याष्टकम्
  • १७. द्वादशप्रासाष्टकम् (श्री-शैल ) श्री-निवासाचार्यकृतम् .
  • १८. नक्षत्रमालिकास्तोत्रम् (श्री-शैल ) श्री-निवासराघवाचार्यकृतम् .
  • १९. ताराहारावलिः - जगन्नाथाचार्यकृता.
  • २०. वेदान्त-देशिकगद्यम् (श्री-शैल) वेङ्कटाचार्यकृतम् .
  • २१. वेदान्त-देशिकगद्यम् – (कौशिक) वेदान्ताचार्यकृतम् ( आचार्य- चम्प्व्-अन्तर्गतम् ).
  • २२. वेदान्त-देशिक दिनचर्या – (श्री-भाष्य ) श्री-निवासाचार्यकृता
  • २३. वेदान्त-देशिकमङ्गलाशासनम् - - - परकालय तिकृतम् .
  • २४. वेदान्त-देशिक-विग्रहध्यान-सोपानपदवी ( श्री-भाष्य ) श्री-निवासाचार्यकृता.
  • २५. वेदान्त-देशिक वैभवम् —- वेङ्कटाचार्यकृतम् .
  • २६. वेदान्त-देशिकस्तोत्रम् - - - ( बालधन्वि) विद्याकरकृतम् .
  • २७. वेदान्ताचार्यविजयचम्पूः - (कौशिक) वेदान्ताचार्यकृता.
  • २८. वेदान्त-देशिक विंशतिनक्षत्रमालिका – (श्री-शैल) वेङ्कटाचार्यकृता.
  • २९. वेदान्त-देशिकविजयः - (श्री-शैल ) श्री-निवासाचार्यकृतः.
  • ३०. वेदान्त-देशिकाष्टोत्तरशतनामस्तोत्रम् - (श्री-शैल) बैङ्कटाचार्यकृतम् .
  • ३१. आचार्यावतारघट्टार्थः – परकालयतिकृतः .
  • ३२. वेदान्त-देशिकप्रपत्तिः - (कौशिक) श्री-निवासाचार्यकृता.
  • ३३. आचार्यगुणादर्शः वेङ्कट पाट्टराचार्यकृतः.
  • ३४. वेदान्त-देशिकशतकम् - वेङ्कटाचार्यकृतम् . ३५. वेदान्त-देशिकचरितम् .
  • ३६. वेदान्त-देशिकप्रार्थनासप्तकम् - ३७ आचार्यदशकम्.
  • ३८. आचार्यद्वात्रिंशत् — श्री-निवाससूरिकृता. ३९. आचार्यशेखरः
  • ४०. गुरुतिलकस्तुतिः – गरुडदासकृता.
  • ४१. गुरुपरम्पराप्रभावः – तृतीय ब्रह्मतन्त्र स्वतन्त्रस्वामिकृत..

[[५९]]