+वेङ्कटनाथ-वेदान्त-देशिकः

वेदान्तदेशिकः, निगमान्त-महादेशिकः Known as कवितार्किकसिंह, this lion of poetry & logic was one of the greatest post-रामानुज आचार्य of the विशिष्टाद्वैतवेदान्त-श्रीवैष्णव-सम्प्रदाय; his genius manifesting in both संस्कृत & tamizh.

देशिकप्रबन्धाः

देशिक-प्रबन्धा नाम वेङ्कटनाथार्य-रचिताः केचित् प्रबन्धाः।
ते ३२ इति केचित्, ३० इत्य् अन्ये।

रहस्य-त्रय-सारे वर्तमाना द्राविडश्लोका अप्य् अत्र अधिकार-सङ्ग्रह इति नाम्ना सङ्गृहीताः।
एवं लघुरहस्य-ग्रन्थयोः अमृतास्वादिनी–अमृत-रञ्जन्योः समान-नामभ्यां सङ्ग्रहो वर्ततय् अत्र।
एवं हि हस्ति-गिरि-माहात्म्यस्य, परमत-भङ्गस्यापि।