शुक्रः

The Brahmanda Purana gives a different account. It says that Bhrigu had two wives — Divya who was the daughter of Hiranyakashipu and Paulomi, the daughter of Puloman. Divya gave birth to Sukra who is identified as Ushanas and Kavya, along with the 12 Bhrigu Gods (who I presume are the same as the 12 Yajnika Devas mentioned in Matsya Purana).

  • उशनाः भृगुपुत्रो दैत्यगुरुर् नीतिशास्त्रकृत्। हिरण्यकशिपु-प्रह्लाद-बलि-प्रभृतिभ्यः पुरोहितः। शशाप विष्णुं स्वमातृहन्तारं ७धा भुवि जातुम्। देवयानीपिता।
  • उल्लेखाः - PUI.
  • प्रजाः -
    • देवयानी च ययातिपत्नीः। पुत्रौ -
      • यदुः - ततो वार्ष्णेयाः। तेषु कृष्णः। पितृशापान् मन्दबुद्धिश् च च्युतराज्यश्च ।
      • तुर्वसुः
    • शण्ड-मर्कौ पुत्रौ।