दधीचः

पिता

  • भृगुसूनुरिति महाभारते शल्यपर्वणि (५१॰८३)।
  • ब्रह्माण्डपुराणे तुसुकन्या-च्यवनयोः पुत्र इति।

परिचयान्तरम्

  • सरस्वतीपार्श्चे आश्रमञ् चकार। तत्र जातस् सारस्वतः सरस्वतीपुत्रः।
  • मधुविद्याबोधको दध्यङ् भिन्नः।
  • अस्यास्थिभ्यो वृत्रहा वज्रायुधं चक्रे। (Mahābhārata, Chapter 100)

पुराणम्

  • स दक्षयागे शिवभक्तिं दर्शयाञ्चक्रे।
  • पुराणकोशेऽत्र
  • पिप्पलादस् तु तस्य पुत्रः।