नॊणविनकॆरॆ-शाखा

दरोग-रामस्वामी

  • नॊणविनकॆरॆ-वासी। श्रीवत्स-गोत्रः। पत्नी कावेरम्मा।
  • दरोगो नाम महाराजस्य महिषाणां पालकः। तद्वंशे जात इत्य् उपनाम।
  • पुत्री सीतम्मा नॊणविनकॆरॆ-तिरुमलाचार्याय दत्ता।

दरोग-कृष्णः

  • नॊणविनकॆरॆ-वासी।

दरोग-देशिकाचार्यः

  • नॊणविनकॆरॆ-वासी। अनौपचारिको ऽधिवक्ता। अलमेलम्मा-पतिः।
  • विवाहारम्भ एकं स्यूतं तण्डुलानां यावद् अशिष्यत, तावत् पत्नीम् अरक्षत् - ततस् तद्गृहम् एव प्रैषयत्। पुत्रान् न साध्व् अवर्धयत्।
  • कठोरो जनः। एकदा +उद्यानवने पुत्रमृत्यु-शोकेन रुदन्तं पुत्रं नरसिंहार्यम् अशपत - “तवापत्यानि सर्वाणि मरन्तु” इति।
  • सशिखो नित्यं सन्ध्यावन्दनं करोति स्मेति विश्वासमातुः स्मरणम्।
दरोग-नरसिंहः
  • 1924 Apr 14 - 2014
  • गृहदेवता चम्पकापुरी-श्रीनिवासः।
  • अत्याळ-रजताद्रि-पर्वत-नरसिंहं प्रार्थ्यायं जातः। आदिनं नॊणविनकॆरॆ-ग्रामाच् चलित्वा तम् पर्वतं प्राप्य मन्दिरे शेते स्म बाल्ये। तत्रत्या लिङ्गायतार्चका बाल्ये श्रीवैष्णवेभ्यः पूजावकाशं गर्भगृहे ददति स्म - प्राचीनस्मृतेः। वार्धक्ये न तथा।
  • “नच्चु” इति सङ्क्षेपः। बाल्ये लम्बा शिखा। तेन “जडॆ-नच्चु” इत्य् अपि प्रसिद्धः।
  • दन्तुरः। यौवने स्थूलः। स्वपादकोशबन्धनं स्वयं न करोति स्म - तद्भार्या करोति स्म। वाल्ये वार्धक्ये च गुदाद् आन्त्रनिष्क्रमणं दृष्टम्।
  • नित्यं रक्त-रेखा-मात्रं तिलकं धरति स्म। (एतत् तु तत्पुत्रीं नागरत्नां वधूं चिकीर्षुणा केनचिच् चोदित इति। तत्पूर्वं तु कुङ्कुममात्रं धरति स्म। ) वेष्टिः, वनियन् इति सर्वदा धरति स्म। बहिर्गमने तु युतकम् अपि।
  • स्वरीतिषु दृढः। पुत्रस्नुषादीनां विलम्बेन गृहागमनं न तस्मै रोचते स्म।
  • वृद्धावस्थायाम् अपि स्ववस्त्राणि स्वयम् एव क्षालयति स्म। नित्यं दीर्घं स्तोत्रपाठं कण्ठस्थम् उच्चैर् वदति स्म। किञ्च स्वभोजनं स्वयं न पचति स्म।
  • भार्यां पुत्रं च ताडयति स्म तीव्रकोपः। मनी। क्वचिन् न साधु चिन्तयति स्म। स्वदोषान् नावेक्षते स्मालम्।
  • पुत्रेण स्नुषया चापि कलहः।
वासुकिः
  • विश्वास-मातुलः। राघवानघा-पिता। चम्पकमाला-पतिः।
  • यौवने व्यसनेषु द्यूत-मदिरादिषु सक्तः।
नागरत्ना
  • विश्वासमाता। SBM clerical staff.

नॊणविनकॆरॆ-वेङ्कटरामः

नॊणविनकॆरॆ-तिरुमलाचार्यः

  • पत्नी सीतम्मा दरोग-रामस्वामि-पुत्री।

Head munshi in a MysUru court.

Used to rise at 4am, do sandhyA-vandane, do pradikShiNa around the temple thrice, start rAmAyaNa-pArAyaNa by the time others were awake. Used to wear a broad tirumaN shrIcharaNaM - he used to even draw toes of viShNu in his shrIcharaNaM on his forehead.

Used to teach shlokas to grandkids and pinch them if they erred… before finally giving 2 annas to go buy sweets.

Lived for 99 years.

नॊणविनकॆरॆ-रामस्वामी (मुत्तण्णः)

  • नॊणविनकॆरॆ-बेटॆ-राय-स्वामि+अर्चकः। पत्नी लक्षम्मा।
कुप्पण्णार्यः
  • नॊणविनकॆरॆ-बेटॆ-राय-स्वामि+अर्चकः। “नारिकेलफलं मरत्ले निवेदयामि” इति कदाचिद् वदति स्म।
  • सशिखः।
अलमेलम्मा
  • विश्वास-मातामहस्य माता।
  • अत्याळ-पर्वत-नृसिंह-भक्ता
  • पुत्रस्य नरसिंहार्यस्य बाल्ये मलनिष्कासने तद् आन्त्रं यद् बहिर् आयाति स्म, पुनर् अन्तः प्रेषयति स्म।