कडब-शाखा

कडब-नरसिंहाचार्यः सपुत्रः

  • पत्नी श्रीरङ्गम्मा। श्रीवत्सगोत्रः

  • पुत्रः कृष्णः। तत्-पत्नी श्रीरङ्गम्मा - मृत्यौ सुमङ्गली।

He was quite affectionate as for as grand children were concerned. But very strict and adament with his sons and daughters and always insisted to go as per his wishes. Gojju was grandpa’s favourite item. He used to get upset if he was not served sufficiently. He would be upset if anybody wanted to know where he was going or what he intended to do. Etc.etc.

इति पौत्रः कृष्णप्रसादः।

श्यामः

  • आङ्ग्लसेना-वैद्यः। ब्रह्मदेशे युद्धभूमिम् ऐक्षत।

कृष्णमूर्तिः

  • पत्न्यौ भगिन्यौ चुञ्चिन-कट्टॆ-सरोजा, सोमनायकी च।

नरसिंहः

  • मुम्बायि-वासी। पत्नी सीताबायी बॆङ्गळूरुकुलस्यैव पुत्री नाममात्रेण राष्ट्रकाभासः।

जयप्रकाशः

  • बहूनि वर्षाणि मुस्कटनगरे ऽवस्त्। तदीया पत्नी रमा। प्रथमा पत्नी व्यभिचारिणी परित्यक्ता।
  • पुत्रौ राकेशः श्रीकान्तश् च - स्वीडन्-वासिनौ। राकेश-श्वशुरः सामवेदी श्रीरङ्गवासी सम्प्रदायप्रियो वरदः कौसल्यापतिः।
  • सम्प्रदायप्रियः। असकृत् +श्रीनिवास-कल्याणम् अकारयत्। भागवतसाप्ताहिकीं च २लक्षव्ययेन २०२२तमे वर्षे।

रङ्गराजः

  • 1910-2008
  • पत्नी शान्तिग्रामाद् रङ्गनायकी।
  • विश्वास-पितामहः

वासुकिः

  • विश्वास-पिता। पत्नी नॊणविनकॆरॆ-नरसिंह-पुत्री नागरत्ना।
  • BHEL, ITI कर्मकरः।
  • यौवने द्यूत-मदिरा-धूमपानादि-व्यसनैर् ईषद् ग्रस्तः।
  • वार्धक्ये स्थूलः। diabetes, hypertension.
  • योगाभ्यासम् अशिक्षत्। badminton-क्रीडया ध्वस्तप्राय-जानुः।
  • किञ्चित् कुशलो धननिवेशे - बॆङ्गळूरुनगरे गृहक्षेत्रादिकं क्रीतं।

हरीशः

  • कनिष्ठः पुत्रः। पत्नी विजयश्रीः।
  • प्रकृति-प्रार्थना-पिता।
  • वार्धक्ये संस्कृताभिरुचिम् अवर्धयत्। श्रीवैष्णवसम्प्रदाये च।