+प्रतिवादिभयङ्कराण्णङ्गराचार्यः

हस्तिगिरि-अण्णन्

  • genius born at काञ्चिपुर, TN; grew up to become a terror to intellectual foes (प्रतिवादि भयंकर अण्णङ्गराचार्य); wrote the beloved वेङ्कटेश सुप्रभातम् & also वेङ्कटेश (स्तोत्रम् + प्रपत्ति + मङ्गलाशासन) & disciple of the legendary मणवाळमामुनि (disputed by some).
  • aNNa was the grandson of the younger brother of lOkAchArya’s father, vaDakkut-tiru-veetip-piLLai.

Service:

  • renovating the ‘divya-dESam’ temples left ravaged on the brute trail (1310-1320 AD) of Malik-kafur, restoring worship and festivals
  • organising a dedicated band of amanuenses to make multiple copies of the ‘sampradAya rahasya’ (esoteric) works so as to preserve them for posterity,
  • writing his own fragrant exegesis on a part of ‘periyAzhvAr-tirumozhi’, ‘irAmAnuSa-nUR-RantAdi’, the prasthAna-traya works Sri-vachana-bhUshaNam, mumukshu-p-paDi and AchArya-hrdayam and, most of all,
  • administering the Great Temple of Srirangam with great dedication and vigilance.

१८९१-काञ्ची-आचार्यः

  • परवस्तु-रामानुज-गीतम् “गारम्” इति साम श्रुत्वा ऽश्रुनेत्रो बभूव।
  • महान् विद्वान् - ज्ञानार्जनादाव् अत्यन्तम् अनुकरणीयः।
  • यौवने रहस्यविषयेषु सन्देहनिवृत्त्यादि लब्धुं महात्मन इञ्जिमेडूद्भव-रङ्गनाथं प्रातः सार्ध-त्रिवादने प्रतीक्षते स्म, यदा काञ्चित् कल्याणीम् प्रति स्नानार्थं स निर्याति स्म!
  • काञ्चीपुर्यां कलहेषु बह्व् असत्यम् पक्षपाताद् बभाषे।
  • ४०-तम-वयसो ऽनन्तरम् पर-निन्दनया प्रभावितः साङ्गं वेदाध्ययनं यथानियमं चकार (अध्यायोत्सर्गसहितम्)।
  • रविलोचनपित्रा कदाचिद् दृष्टः - तेन सह भाषमाणो हि, युगपद् एकेन हस्तेन संस्कृतम्, अपरेण च द्राविडीं लिखति स्म।
  • अन्तिम-वयस्य् अपि स्खालित्यं विना द्राविड-प्रबन्धान् वदति स्म।
  • एवं काञ्च्यां महोत्सवे कदाचित् ८०+ वर्षीय-प्रतिवादि-भयङ्कराण्णङ्गराचार्य-भाषणम् अशृणोत् स्तब्धैर् अन्यैस् साकम् पलवेरि-लक्ष्मीनरसिंहः - अपराह्णाद् आरभ्य सन्ध्यां यावन् निरन्तरम्!
  • गम्भीरो ध्वनिर् अस्य।