ऊर्वः/ और्वः/ ऊरुजः

  • अप्नवान-सूनुरिति अन्ये। आप्नवानप्रपौत्र इत्यपरे। च्यवनाद् अरुष्यां जातः इति केचित्।
  • भार्गवा गिरिकन्दरेषु वासं चक्रुर् हैहय-भीत्या। तद्द्युन्नेनान्धीकृता क्षत्रियास् तत्प्रसादेन स्वस्थीकृताः।
  • स्वमातुर् उरसि गुप्तो दुष्टभीत्या गर्भावस्थायाम्।
  • तस्य क्रोधाग्निः क्षत्रियविरुद्ध एव और्वाग्निर् अभूत् समूद्रे पितृप्रार्थनया निहितः।
  • स हि सगरस्य नामकर्ता, तं च तत्पुत्राञ् चानुजग्राह स्वमन्त्रैः।
  • पुराणकोशेऽत्र
  • प्रजाः
    • ऋचीकः
    • वेदः
      • हिरण्यदान्।
      • निमथित