च्यवनः

  • महायुर्वेदवित्। च्यवनप्राशस्य कर्ता। भृगुपुत्रः पौलोमिः, शीघ्रप्रसवोऽभूदस्येति च्यवनः - जन्मक्षणे मातृपीडकं पुलोमाख्य-राक्षसं ददाह।
    • तस्य नेत्रे ऽज्ञानेन विद्धे भाविपत्न्या सुकन्यया, न तथाऽपि क्रोधं जगाम। पुनरश्विनीकुमारसहकारेण प्राप यौवनमनामयञ्च।
  • अश्विनीकुमाराभ्यां सोमदाता, तेनेन्द्रस्य च धर्षयिता। [विकिः। पुराणकोशे ऽत्र।]
    • आरुषी मनुपुत्र्य् अपि तत्पत्नीति क्वचित्।
  • ब्रह्माण्डपुराणकथायां तु - “Through Sukanya Chyavana obtained two sons – Apravana and Dadicha.” अन्यत्र दधीचेः प्रसूतिर् अन्यथोक्ता । अन्यत्र त्व् एवम् उक्तम् - “Chyavana married Sharyati’s daughter Sukanya to beget Dadhichi. Dadhichi begot Brihaddiva from whom was born Apnavana.”

प्रजाः

  • आप्नवानः
  • अरिष्टषेणः → अनूपः →नीरथः
  • प्रमतिः →रुरुः →शुनकः →शौनकः
    • नेमः → स्यूमरष्मी → इटन्तः
    • प्रयोगः

अर्वाचीनेषु धूसरभार्गवाः

  • धूसर-भार्गवंमन्यानां विषये ऽन्यत्र पाठ्यम्।
  • Naval Kishore, pioneer publisher (“Empire of books”), British loyalist, pro-Hindu-muslim-alliance.
  • मञ्जुलभार्गवः। गणितज्ञः प्रख्यातः। संस्कृतपण्डितस्य पुरुषोत्तमलालस्य (Purushottam Lal Bhargava, Sanskrit Department at Rajasthan University) पौत्रः, Pandit M.B.L. Bhargava इत्यस्य प्रपौत्रः।