विश्वास-पितरः

मावनूरु-श्यामः

  • हासन-नगरे श्रीमान्। रामक्केति पत्नी। वाधूल-गोत्रः।
  • आरक्षक-नेता।

मावनूरु-रङ्गस्वामी

  • कडब-पद्मम्मा द्वितीयपत्नी।
  • वैद्यः।

रुक्मिणी

  • विश्वास-मातामही
  • Orphaned when young, raised initially by uncle. Ran away to bengaLUru. Died on varamahAlaxmI-vrata day, aged around 63. Was diabetic and suffered from high blood pressure.

बिण्डिङ्गनविले-वेङ्कटाचार्यः

  • भक्षि-वेङ्कटाचार् इति प्रसिद्धः। लेखकः। पत्नी हम्पापुरात्
  • तत्पुत्रः लक्ष्मणाचार्यः। तत्पुत्रः सिङ्गय्यङ्गार्यः (१८३५ - ), यस्य पत्नी गरुडाम्बा।

बिण्डिङ्गनविले-गरुडाचार्यः

  • शिवमोग्गे प्रसिद्धः। नागमङ्गले जातः।

अम्बुजा

  • विश्वास-मातमह्या माता। तृतीयप्रसवे मृता। रत्ना-रुक्मिणी-सुभद्रा-माता।

शान्तिग्राम-रामानुजः

  • भार्या श्रीरङ्गम्बा। वाधूल-गोत्रः।

श्रीरङ्गम्मा

  • Article on her sister by her here.

जयरामः

  • infosys-नेता।

रङ्गनायकी

  • वासुकेर् माता, विश्वास-पितामही।

नरसिंहमूर्तिः

  • कविः
  • स्वातन्त्र्य-योद्धा
  • अग्रजा-पुत्रीं हठेन पर्यणैषीत्।